View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Ganesha Mahimna Stotram

anirvaacyaM roopaM stavana nikarO yatra galitaH tathaa vakshhyE stOtraM prathama purushhasyaatra mahataH ।
yatO jaataM vishvasthitimapi sadaa yatra vilayaH sakeedRRiggeervaaNaH sunigama nutaH shreegaNapatiH ॥ 1 ॥

gakaarO hEraMbaH saguNa iti puM nirguNamayO dvidhaapyEkOjaataH prakRRiti purushhO brahma hi gaNaH ।
sa cEshashcOtpatti sthiti laya karOyaM pramathakO yatObhootaM bhavyaM bhavati patireeshO gaNapatiH ॥ 2 ॥

gakaaraH kaMThOrdhvaM gajamukhasamO martyasadRRishO NakaaraH kaMThaadhO jaThara sadRRishaakaara iti ca ।
adhObhaavaH kaTyaaM caraNa iti heeshOsya ca tamaH vibhaateetthaM naama tribhuvana samaM bhoo rbhuva ssuvaH ॥ 3 ॥

gaNaadhyakshhO jyEshhThaH kapila aparO maMgalanidhiH dayaalurhEraMbO varada iti ciMtaamaNi rajaH ।
varaaneeshO DhuMDhirgajavadana naamaa shivasutO mayoorEshO gaureetanaya iti naamaani paThati ॥ 4 ॥

mahEshOyaM vishhNuH sa kavi raviriMduH kamalajaH kshhiti stOyaM vahniH shvasana iti khaM tvadrirudadhiH ।
kujastaaraH shukrO pururuDu budhOgucca dhanadO yamaH paashee kaavyaH shanirakhila roopO gaNapatiH ॥5 ॥

mukhaM vahniH paadau harirasi vidhaata prajananaM ravirnEtrE caMdrO hRRidaya mapi kaamOsya madana ।
karau shukraH kaTyaamavanirudaraM bhaati dashanaM gaNEshasyaasan vai kratumaya vapu shcaiva sakalam ॥ 6 ॥

sitE bhaadrE maasE pratisharadi madhyaahna samayE mRRidO moortiM kRRitvaa gaNapatitithau DhuMDhi sadRRisheeM ।
samarcatyutsaahaH prabhavati mahaan sarvasadanE vilOkyaanaMdastaaM prabhavati nRRiNaaM vismaya iti ॥7 ॥

gaNEshadEvasya maahaatmyamEtadyaH shraavayEdvaapi paThEcca tasya ।
klEshaa layaM yaaMti labhEcca sheeghraM shreeputtra vidyaarthi gRRihaM ca muktim ॥ 8 ॥

॥ iti shree gaNEsha mahimna stOtram ॥







Browse Related Categories: