View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Ganesha Kavacham

EshhOti capalO daityaan baalyEpi naashayatyahO ।
agrE kiM karma kartEti na jaanE munisattama ॥ 1 ॥

daityaa naanaavidhaa dushhTaassaadhu dEvadrumaH khalaaH ।
atOsya kaMThE kiMcittyaM rakshhaaM saMbaddhumarhasi ॥ 2 ॥

dhyaayEt siMhagataM vinaayakamamuM digbaahu maadyE yugE
trEtaayaaM tu mayoora vaahanamamuM shhaDbaahukaM siddhidam । ee
dvaaparEtu gajaananaM yugabhujaM raktaaMgaraagaM vibhum turyE
tu dvibhujaM sitaaMgaruciraM sarvaarthadaM sarvadaa ॥ 3 ॥

vinaayaka shshikhaaMpaatu paramaatmaa paraatparaH ।
atisuMdara kaayastu mastakaM sumahOtkaTaH ॥ 4 ॥

lalaaTaM kashyapaH paatu bhrooyugaM tu mahOdaraH ।
nayanE baalacaMdrastu gajaasyastyOshhTha pallavau ॥ 5 ॥

jihvaaM paatu gajakreeDashcubukaM girijaasutaH ।
vaacaM vinaayakaH paatu daMtaan^^ rakshhatu durmukhaH ॥ 6 ॥

shravaNau paashapaaNistu naasikaaM ciMtitaarthadaH ।
gaNEshastu mukhaM paatu kaMThaM paatu gaNaadhipaH ॥ 7 ॥

skaMdhau paatu gajaskaMdhaH stanE vighnavinaashanaH ।
hRRidayaM gaNanaathastu hEraMbO jaTharaM mahaan ॥ 8 ॥

dharaadharaH paatu paarshvau pRRishhThaM vighnaharashshubhaH ।
liMgaM guhyaM sadaa paatu vakratuMDO mahaabalaH ॥ 9 ॥

gajakreeDO jaanu jaMghO ooroo maMgalakeertimaan ।
EkadaMtO mahaabuddhiH paadau gulphau sadaavatu ॥ 10 ॥

kshhipra prasaadanO baahu paaNee aashaaprapoorakaH ।
aMguleeshca nakhaan paatu padmahastO rinaashanaH ॥ 11 ॥

sarvaaMgaani mayoorEshO vishvavyaapee sadaavatu ।
anuktamapi yat sthaanaM dhoomakEtuH sadaavatu ॥ 12 ॥

aamOdastvagrataH paatu pramOdaH pRRishhThatOvatu ।
praacyaaM rakshhatu buddheesha aagnEyyaaM siddhidaayakaH ॥ 13 ॥

dakshhiNasyaamumaaputrO naiRRityaaM tu gaNEshvaraH ।
prateecyaaM vighnahartaa vyaadvaayavyaaM gajakarNakaH ॥ 14 ॥

kaubEryaaM nidhipaH paayaadeeshaanyaavishanaMdanaH ।
divaavyaadEkadaMta stu raatrau saMdhyaasu yaHvighnahRRit ॥ 15 ॥

raakshhasaasura bEtaala graha bhoota pishaacataH ।
paashaaMkushadharaH paatu rajassattvatamassmRRiteeH ॥ 16 ॥

jjhNaanaM dharmaM ca lakshhmee ca lajjaaM keertiM tathaa kulam । ee
vapurdhanaM ca dhaanyaM ca gRRihaM daaraassutaansakheen ॥ 17 ॥

sarvaayudha dharaH pautraan mayoorEshO vataat sadaa ।
kapilO jaanukaM paatu gajaashvaan vikaTOvatu ॥ 18 ॥

bhoorjapatrE likhitvEdaM yaH kaMThE dhaarayEt sudheeH ।
na bhayaM jaayatE tasya yakshha rakshhaH pishaacataH ॥ 19 ॥

trisaMdhyaM japatE yastu vajrasaara tanurbhavEt ।
yaatraakaalE paThEdyastu nirvighnEna phalaM labhEt ॥ 20 ॥

yuddhakaalE paThEdyastu vijayaM caapnuyaaddhruvam ।
maaraNOccaaTanaakarshha staMbha mOhana karmaNi ॥ 21 ॥

saptavaaraM japEdEtaddanaanaamEkaviMshatiH ।
tattatphalamavaapnOti saadhakO naatra saMshayaH ॥ 22 ॥

EkaviMshativaaraM ca paThEttaavaddinaani yaH ।
kaaraagRRihagataM sadyO raajjhNaavadhyaM ca mOcayOt ॥ 23 ॥

raajadarshana vElaayaaM paThEdEtat trivaarataH ।
sa raajaanaM vashaM neetvaa prakRRiteeshca sabhaaM jayEt ॥ 24 ॥

idaM gaNEshakavacaM kashyapEna saviritam ।
mudgalaaya ca tE naatha maaMDavyaaya maharshhayE ॥ 25 ॥

mahyaM sa praaha kRRipayaa kavacaM sarva siddhidam ।
na dEyaM bhaktiheenaaya dEyaM shraddhaavatE shubham ॥ 26 ॥

anEnaasya kRRitaa rakshhaa na baadhaasya bhavEt vyaacit ।
raakshhasaasura bEtaala daitya daanava saMbhavaaH ॥ 27 ॥

॥ iti shree gaNEshapuraaNE shree gaNEsha kavacaM saMpoorNam ॥







Browse Related Categories: