View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Ganesha Dwadashanama Stotram

shuklaaMbaradharaM vishhNuM shashivarNaM caturbhujaM ।
prasannavadanaM dhyaayEtsarvavighnOpashaantayEH ॥ 1 ॥

abheepsitaartha sidhyarthaM poojitO yaH suraasuraiH ।
sarvavighnaharastasmai gaNaadhipatayE namaH ॥ 2 ॥

gaNaanaamadhipashchaMDO gajavaktrastrilOchanaH ।
prasannO bhava mE nityaM varadaatarvinaayaka ॥ 3 ॥

sumukhashcaikadaMtashca kapilO gajakarNakaH ।
laMbOdarashca vikaTO vighnanaashO vinaayakaH ॥ 4 ॥

dhoomrakEturgaNaadhyakshhO phaalacaMdrO gajaananaH ।
dvaadashaitaani naamaani gaNEshasya tu yaH paThEt ॥ 5 ॥

vidyaarthee labhatE vidyaaM dhanaarthee vipulaM dhanam ।
ishhTakaamaM tu kaamaarthee dharmaarthee mOkshhamakshhayam ॥ 6 ॥

vidhyaaraMbhE vivaahE cha pravEshE nirgamE tathaa ।
saMgraamE saMkaTE chaiva vighnastasya na jaayatE ॥ 7 ॥

॥ iti mudgalapuraaNOktaM shreegaNEshadvaadashanaamastOtraM saMpoorNam ॥







Browse Related Categories: