View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Ganapati Atharva Sheersham

॥ gaṇapatyatharvaśīr​ṣōpaniṣat (śrī gaṇēṣātharvaṣīr​ṣam) ॥

ō-mbha̠dra-ṅkarṇē̍bhi-śśṛṇu̠yāma̍ dēvāḥ । bha̠dra-mpa̍śyēmā̠kṣabhi̠ryaja̍trāḥ । sthi̠rairaṅgai̎stuṣṭhu̠vāgṃ sa̍sta̠nūbhi̍ḥ । vyaśē̍ma dē̠vahi̍ta̠ṃ yadāyu̍ḥ । sva̠sti na̠ indrō̍ vṛ̠ddhaśra̍vāḥ । sva̠sti na̍ḥ pū̠ṣā vi̠śvavē̍dāḥ । sva̠sti na̠stārkṣyō̠ ari̍ṣṭanēmiḥ । sva̠sti nō̠ bṛha̠spati̍rdadhātu ॥

ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥

ō-nnama̍stē ga̠ṇapa̍tayē । tvamē̠va pra̠tyakṣa̠-ntattva̍masi । tvamē̠va kē̠vala̠-ṅkartā̍-'si । tvamē̠va kē̠vala̠-ndhartā̍-'si । tvamē̠va kē̠vala̠ṃ hartā̍-'si । tvamēva sarva-ṅkhalvida̍-mbrahmā̠si । tvaṃ sākṣādātmā̍-'si ni̠tyam ॥ 1 ॥
ṛ̍taṃ va̠chmi । sa̍tyaṃ va̠chmi ॥ 2 ॥

a̠va tva̠-mmām । ava̍ va̠ktāram̎ । ava̍ śrō̠tāram̎ । ava̍ dā̠tāram̎ । ava̍ dhā̠tāram̎ । avānūchānama̍va śi̠ṣyam । ava̍ pa̠śchāttā̎t । ava̍ pu̠rastā̎t । avōtta̠rāttā̎t । ava̍ da̠kṣiṇāttā̎t । ava̍ chō̠rdhvāttā̎t । avādha̠rāttā̎t । sarvatō mā-mpāhi pāhi̍ sama̠ntāt ॥ 3 ॥

tvaṃ vāṅmaya̍stva-ñchinma̠yaḥ । tvamānandamaya̍stva-mbrahma̠mayaḥ । tvaṃ sachchidānandā-'dvi̍tīyō̠-'si । tva-mpra̠tyakṣa̠-mbrahmā̍si । tva-ñjñānamayō vijñāna̍mayō̠-'si ॥ 4 ॥

sarva-ñjagadida-ntva̍ttō jā̠yatē । sarva-ñjagadida-ntva̍ttasti̠ṣṭhati । sarva-ñjagadida-ntvayi laya̍mēṣya̠ti । sarva-ñjagadida-ntvayi̍ pratyē̠ti । tva-mbhūmirāpō-'nalō-'ni̍lō na̠bhaḥ । tva-ñchatvāri vā̎kpadā̠ni ॥ 5 ॥

tva-ṅgu̠ṇatra̍yātī̠taḥ । tvaṃ avasthātra̍yātī̠taḥ । tva-ndē̠hatra̍yātī̠taḥ । tva-ṅkā̠latra̍yātī̠taḥ । tva-mmūlādhārasthitō̍-'si ni̠tyam । tvaṃ śaktitra̍yātma̠kaḥ । tvāṃ yōginō dhyāya̍nti ni̠tyam । tva-mbrahmā tvaṃ viṣṇustvaṃ rudrastvamindrastvamagnistvaṃ vāyustvaṃ sūryastva-ñchandramāstva-mbrahma̠ bhūrbhuva̠-ssvarōm ॥ 6 ॥

ga̠ṇādiṃ̎ pūrva̍muchchā̠rya̠ va̠rṇādī̎ṃ stadana̠ntaram । anusvāraḥ pa̍rata̠raḥ । ardhē̎mdula̠sitam । tārē̍ṇa ṛ̠ddham । ētattava manu̍svarū̠pam । gakāraḥ pū̎rvarū̠pam । akārō madhya̍marū̠pam । anusvāraśchā̎mtyarū̠pam । bindurutta̍rarū̠pam । nāda̍-ssandhā̠nam । sagṃhi̍tā sa̠ndhiḥ । saiṣā gaṇē̍śavi̠dyā । gaṇa̍ka ṛ̠ṣiḥ । nichṛdgāya̍trīchCha̠ndaḥ । śrī mahāgaṇapati̍rdēvatā । ō-ṅga-ṅga̠ṇapa̍tayē namaḥ ॥ 7 ॥

ēkada̠ntāya̍ vi̠dmahē̍ vakratu̠ṇḍāya̍ dhīmahi ।
tannō̍ dantiḥ prachō̠dayā̎t ॥ 8 ॥

ēkada̠nta-ñcha̍tur​ha̠sta̠-mpā̠śama̍ṅkuśa̠dhāri̍ṇam । rada̍-ñcha̠ vara̍daṃ ha̠stai̠rbi̠bhrāṇa̍-mmūṣa̠kadhva̍jam । rakta̍ṃ la̠mbōda̍raṃ śū̠rpa̠karṇaka̍ṃ rakta̠vāsa̍sam । rakta̍ga̠ndhānu̍liptā̠ṅga̠ṃ ra̠ktapu̍ṣpai-ssu̠pūji̍tam । bhaktā̍nu̠kampi̍na-ndē̠va̠-ñja̠gatkā̍raṇa̠machyu̍tam । āvi̍rbhū̠ta-ñcha̍ sṛ̠ṣṭyā̠dau̠ pra̠kṛtē̎ḥ puru̠ṣātpa̍ram । ēva̍-ndhyā̠yati̍ yō ni̠tya̠ṃ sa̠ yōgī̍ yōgi̠nāṃ va̍raḥ ॥ 9 ॥

namō vrātapatayē namō gaṇapatayē namaḥ pramathapatayē namastē-'stu lambōdarāyaikadantāya vighnavināśinē śivasutāya śrīvaradamūrtayē̠
namaḥ ॥ 10 ॥

ētadatharvaśīr​ṣaṃ yō-'dhī̠tē । sa brahmabhūyā̍ya ka̠lpatē । sa sarvavighnai̎rna bā̠dhyatē । sa sarvata-ssukha̍mēdha̠tē । sa pañchamahāpāpā̎-tpramu̠chyatē । sā̠yama̍dhīyā̠nō̠ divasakṛta-mpāpa̍-nnāśa̠yati । prā̠tara̍dhīyā̠nō̠ rātrikṛta-mpāpa̍-nnāśa̠yati । sāya-mprātaḥ pra̍yuñjā̠nō̠ pāpō-'pā̍pō bha̠vati । sarvatrādhīyānō-'pavi̍ghnō bhavati । dharmārthakāmamōkṣa̍-ñcha vi̠ndati । idamatharvaśīr​ṣamaśiṣyāya̍ na dē̠yam । yō yadi mō̍hād dā̠syati sa pāpī̍yā-nbha̠vati । sahasrāvartanādyaṃ ya-ṅkāma̍madhī̠tē । ta-ntamanē̍na sā̠dhayēt ॥ 11 ॥

anēna gaṇapatima̍bhiṣi̠ñchati । sa vā̍gmī bha̠vati । chaturthyāmana̍śnan ja̠pati sa vidyā̍vā-nbha̠vati । ityatharva̍ṇavā̠kyam । brahmādyā̠chara̍ṇaṃ vi̠dyānna bibhēti kadā̍chanē̠ti ॥ 12 ॥

yō dūrvāṅku̍rairya̠jati sa vaiśravaṇōpa̍mō bha̠vati । yō lā̍jairya̠jati sa yaśō̍vā-nbha̠vati । sa mēdhā̍vā-nbha̠vati । yō mōdakasahasrē̍ṇa ya̠jati sa vāñChitaphalama̍vāpnō̠ti । ya-ssājya sami̍dbhirya̠jati sa sarvaṃ labhatē sa sa̍rvaṃ la̠bhatē ॥ 13 ॥

aṣṭau brāhmaṇān samyag grā̍hayi̠tvā sūryavarcha̍svī bha̠vati । sūryagrahē ma̍hāna̠dyā-mpratimāsannidhau vā ja̠ptvā siddhama̍ntrō bha̠vati । mahāvighnā̎-tpramu̠chyatē । mahādōṣā̎-tpramu̠chyatē । mahāpāpā̎-tpramu̠chyatē । mahāpratyavāyā̎-tpramu̠chyatē । sa sarva̍vidbhavati sa sarva̍vidbha̠vati । ya ē̍vaṃ vē̠da । ityu̍pa̠niṣa̍t ॥ 14 ॥

ō-mbha̠dra-ṅkarṇē̍bhi-śśṛṇu̠yāma̍ dēvāḥ । bha̠dra-mpa̍śyēmā̠kṣabhi̠ryaja̍trāḥ । sthi̠rairaṅgai̎stuṣṭhu̠vāgṃ sa̍sta̠nūbhi̍ḥ । vyaśē̍ma dē̠vahi̍ta̠ṃ yadāyu̍ḥ । sva̠sti na̠ indrō̍ vṛ̠ddhaśra̍vāḥ । sva̠sti na̍ḥ pū̠ṣā vi̠śvavē̍dāḥ । sva̠sti na̠stārkṣyō̠ ari̍ṣṭanēmiḥ । sva̠sti nō̠ bṛha̠spati̍rdadhātu ॥

ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥




Browse Related Categories: