View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in शुद्ध देवनागरी (Samskritam). View this in सरल देवनागरी (हिंन्दी), with simplified anuswaras for easy reading.

ईशावास्योपनिषद्

ॐ पूर्णः पूर्णमिं पूर्णात्पूर्णमुच्यते |
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ‖

शान्तिः शान्तिः शान्तिः ‖

शा वास्य'मिदग्ं सर्वं यत्किं जग'त्वां जग'त् |
तेन' त्यक्तेन' भुञ्जीथा मा गृ'धः कस्य'स्विद्धनम्'' ‖ 1

कु
र्वन्नेवेह कर्मा''णि जिजीविषेच्चतग्ं समा''ः |
वं त्वयि नान्यथेतो''ऽस्ति न कर्म' लिप्यते' नरे'' ‖ 2

सुर्या ना ते लोका न्धेसाऽऽवृ'ताः |
तागंस्ते प्रेत्याभिग'च्छंति ये के चा''त्मनो जना''ः ‖ 3 ‖

अने''जदें मन'सो जवी''यो नैन'द्देवा आ''प्नुन्पूर्वमर्ष'त् |
तद्धाव'तोऽन्यानत्ये''ति तिष्ठत्तस्मिन्''नपो मा''तरिश्वा'' दधाति ‖ 4 ‖

तदे''जति तन्नेज'तिद्दूरे तद्वं'तिके |
न्तर'स्य सर्व'स्यदु सर्व'स्यास्य बाह्यतः ‖ 5 ‖

यस्तु सर्वा''णि भूतान्यात्मन्येवानुपश्य'ति |
र्वभूतेषु' चात्मां ततो न विहु'गुप्सते ‖ 6 ‖

स्मिन्सर्वा''णि भूतान्यात्मैवाभू''द्विजातः |
त्र को मोः कः शोकः' एत्वम'नुपश्य'तः ‖ 7 ‖

स पर्य'गाच्चुक्रम'कायम'प्रम'स्नाविरग्ं शुद्धमपा''पविद्धम् |
विर्म'नीषी प'रिभूः स्व'यम्भू-र्या''थातथ्यतोऽर्थान्
व्य'दधाच्छाश्वतीभ्यः समा''भ्यः ‖ 8

न्धं तः प्रवि'शंति येऽवि'द्यामुपास'ते |
तो भूय' इ ते तमो य उ' विद्याया''ग्ं ताः ‖ 9

न्यदेवायुरिद्ययाऽन्यदा''हुरवि'द्यया |
इति' शुशु धीरा''णां ये स्तद्वि'चचक्षिरे ‖ 10

वि
द्यां चावि'द्यां यस्तद्वेदोभय'ग्ं ह |
अवि'द्यया मृत्युं तीर्त्वा विद्ययाऽमृत'मश्नुते ‖ 11

न्धं तः प्रवि'शंति येऽसम्''भूतिमुपास'ते |
तो भूय' इ ते तमो सम्भू''त्याग्ं ताः ‖ 12

न्यदेवाहुः सम्''भवान्यदा''हुरसम्''भवात् |
इति' शुश्रु धीरा''णां ये स्तद्वि'चचक्षिरे ‖ 13 ‖

सम्भू''तिं च विणाशं यस्तद्वेदोभय'ग्ं |
वि
नाशेन' मृत्युं तीर्त्वा सम्भू''त्याऽमृत'मश्नुते ‖ 14

हि
ण्मये''न पात्रे''ण त्यस्यापि'हिं मुखम्'' |
तत्वं पू''षन्नपावृ'णु त्यध''र्माय दृष्टये'' ‖ 15 ‖

पूष'न्नेकर्षे यम सूर्य प्राजा''पत्य व्यू''ह श्मीन्
समू''ह तेजो यत्ते'' रूपं कल्या''णतं तत्ते'' पश्यामि |
यो
ऽसासौ पुरु'षसोऽहम'स्मि ‖ 16

वा
युरनि'लमृमथेदं भस्मा''न्तग्ं शरी'रम् |
ॐ 3 क्रतो स्मर' कृतग्ं स्म'र क्रतो स्मर' कृतग्ं स्म'र ‖ 17 ‖

ग्ने नय' सुपथा'' राये स्मान् विश्वा'नि देव यना'नि विद्वान् |
यु
योध्यस्मज्जु'हुराणमेनो भूयि'ष्टां ते नम'उक्तिं विधेम ‖ 18 ‖

ॐ पूर्णः पूर्णमिं पूर्णात्पूर्णमुच्यते |
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ‖

शान्तिः शान्तिः शान्तिः ‖













Last Updated: 27 December, 2020