View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Devi Mahatmyam Keelaka Stotram

asya shree keelaka stOtra mahaa mantrasya । shiva RRishhiH । anushhTup ChaMdaH । mahaasarasvatee dEvataa । maMtrOdita dEvyO beejaM । navaarNO maMtrashakti।shree sapta shatee maMtra statvaM sree jagadaMbaa preetyarthE saptashatee paaThaaMgatvaEna japE viniyOgaH ।

OM namashcaNDikaayai
maarkaNDEya uvaaca

OM vishuddha jjhNaanadEhaaya trivEdee divyacakshhushhE ।
shrEyaH praapti nimittaaya namaH sOmaartha dhaariNE ॥1॥

sarvamEta dvijaaneeyaanmantraaNaapi keelakaM ।
sO.api kshhEmamavaapnOti satataM jaapya tatparaH ॥2॥

siddhyantuccaaTanaadeeni karmaaNi sakalaanyapi ।
EtEna stuvataaM dEveeM stOtravRRiMdEna bhaktitaH ॥3॥

na mantrO naushhadhaM tasya na kinci dapi vidhyatE ।
vinaa jaapyam na siddhyEttu sarva muccaaTanaadikam ॥4॥

samagraaNyapi sEtsyanti lOkashajjhNkaa mimaaM haraH ।
kRRitvaa nimantrayaamaasa sarva mEva midaM shubham ॥5॥

stOtraMvai caNDikaayaastu tacca guhyaM cakaara saH ।
samaapnOti sapuNyEna taaM yathaavannimantraNaaM ॥6॥

sOpi.akshhEma mavaapnOti sarva mEva na saMshayaH ।
kRRishhNaayaaM vaa caturdashyaaM ashhTamyaaM vaa samaahitaH॥6॥

dadaati pratigRRihNaati naanya thaishhaa praseedati ।
itthaM roopENa keelEna mahaadEvEna keelitam। ॥8॥

yO nishhkeelaaM vidhaayainaaM caNDeeM japati nitya shaH ।
sa siddhaH sa gaNaH sO.atha gandharvO jaayatE dhruvam ॥9॥

na caivaa paaTavaM tasya bhayaM kvaapi na jaayatE ।
naapa mRRityu vashaM yaati mRRitEca mOkshhamaapnuyaat॥10॥

jjhNaatvaapraarabhya kurveeta hyakurvaaNO vinashyati ।
tatO jjhNaatvaiva sampoornaM idaM praarabhyatE budhaiH ॥11॥

saubhaagyaadica yatkincid dRRishyatE lalanaajanE ।
tatsarvaM tatprasaadEna tEna japyamidaM shubhaM ॥12॥

shanaistu japyamaanE.asmin stOtrE sampattiruccakaiH।
bhavatyEva samagraapi tataH praarabhyamEvatat ॥13॥

aishvaryaM tatprasaadEna saubhaagyaarOgyamEvacaH ।
shatruhaaniH parO mOkshhaH stooyatE saana kiM janai ॥14॥

caNdikaaM hRRidayEnaapi yaH smarEt satataM naraH ।
hRRidyaM kaamamavaapnOti hRRidi dEvee sadaa vasEt ॥15॥

agratO.amuM mahaadEva kRRitaM keelakavaaraNam ।
nishhkeelanca tathaa kRRitvaa paThitavyaM samaahitaiH ॥16॥

॥ iti shree bhagavatee keelaka stOtraM samaaptaM ॥







Browse Related Categories: