View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Devi Mahatmyam Durga Saptasati Chapter 9

nishumbhavadhOnaama navamOdhyaayaH ॥

dhyaanaM
OM baMdhooka kaaMcananibhaM ruciraakshhamaalaaM
paashaaMkushau ca varadaaM nijabaahudaMDaiH ।
bibhraaNamiMdu shakalaabharaNaaM trinEtraaM-
ardhaaMbikEshamanishaM vapuraashrayaami ॥

raajOuvaaca॥1॥

vicitramidamaakhyaataM bhagavan bhavataa mama ।
dEvyaashcaritamaahaatmyaM rakta beejavadhaashritam ॥ 2॥

bhooyashcEcChaamyahaM shrOtuM raktabeejE nipaatitE ।
cakaara shumbhO yatkarma nishumbhashcaatikOpanaH ॥3॥

RRishhiruvaaca ॥4॥

cakaara kOpamatulaM raktabeejE nipaatitE।
shumbhaasurO nishumbhashca hatEshhvanyEshhu caahavE ॥5॥

hanyamaanaM mahaasainyaM vilOkyaamarshhamudvahan।
abhyadaavannishumbO.atha mukhyayaasura sEnayaa ॥6॥

tasyaagratastathaa pRRishhThE paarshvayOshca mahaasuraaH
sandashhTaushhThapuTaaH kruddhaa hantuM dEveemupaayayuH ॥7॥

aajagaama mahaaveeryaH shumbhO.api svabalairvRRitaH।
nihantuM caNDikaaM kOpaatkRRitvaa yuddaM tu maatRRibhiH ॥8॥

tatO yuddhamateevaaseeddEvyaa shumbhanishumbhayOH।
sharavarshhamateevOgraM mEghayOriva varshhatOH ॥9॥

cicChEdaastaanCharaaMstaabhyaaM caNDikaa svasharOtkaraiH।
taaDayaamaasa caangEshhu shastraughairasurEshvarau ॥10॥

nishumbhO nishitaM khaDgaM carma caadaaya suprabham।
ataaDayanmoordhni siMhaM dEvyaa vaahanamuttamam॥11॥

taaDitE vaahanE dEvee kshhura prENaasimuttamam।
shumbhasyaashu cicChEda carma caapyashhTa candrakam ॥12॥

ChinnE carmaNi khaDgE ca shaktiM cikshhEpa sO.asuraH।
taamapyasya dvidhaa cakrE cakrENaabhimukhaagataam॥13॥

kOpaadhmaatO nishumbhO.atha shoolaM jagraaha daanavaH।
aayaataM mushhThipaatEna dEvee taccaapyacoorNayat॥14॥

aaviddhyaatha gadaaM sO.api cikshhEpa caNDikaaM prati।
saapi dEvyaas trishoolEna bhinnaa bhasmatvamaagataa॥15॥

tataH parashuhastaM tamaayaantaM daityapungavaM।
aahatya dEvee baaNaughairapaatayata bhootalE॥16॥

tasminni patitE bhoomau nishumbhE bheemavikramE।
bhraataryateeva saMkruddhaH prayayau hantumambikaam॥17॥

sa rathasthastathaatyucChai rgRRiheetaparamaayudhaiH।
bhujairashhTaabhiratulai rvyaapyaa shEshhaM babhau nabhaH॥18॥

tamaayaantaM samaalOkya dEvee shankhamavaadayat।
jyaashabdaM caapi dhanushha shcakaaraateeva duHsaham॥19॥

poorayaamaasa kakubhO nijaghaNTaa svanEna ca।
samastadaityasainyaanaaM tEjOvadhavidhaayinaa॥20॥

tataH siMhO mahaanaadai styaajitEbhamahaamadaiH।
purayaamaasa gaganaM gaaM tathaiva dishO dasha॥21॥

tataH kaalee samutpatya gaganaM kshhmaamataaDayat।
karaabhyaaM tanninaadEna praaksvanaastE tirOhitaaH॥22॥

aTTaaTTahaasamashivaM shivadootee cakaara ha।
vaiH shabdairasuraastrEsuH shumbhaH kOpaM paraM yayau॥23॥

duraatmaM stishhTa tishhThEti vyaaja haaraambikaa yadaa।
tadaa jayEtyabhihitaM dEvairaakaasha saMsthitaiH॥24॥

shumbhEnaagatya yaa shaktirmuktaa jvaalaatibheeshhaNaa।
aayaantee vahnikooTaabhaa saa nirastaa mahOlkayaa॥25॥

siMhanaadEna shumbhasya vyaaptaM lOkatrayaantaram।
nirghaataniHsvanO ghOrO jitavaanavaneepatE॥26॥

shumbhamuktaanCharaandEvee shumbhastatprahitaanCharaan।
cicChEda svasharairugraiH shatashO.atha sahasrashaH॥27॥

tataH saa caNDikaa kruddhaa shoolEnaabhijaghaana tam।
sa tadaabhi hatO bhoomau moorChitO nipapaata ha॥28॥

tatO nishumbhaH sampraapya cEtanaamaattakaarmukaH।
aajaghaana sharairdEveeM kaaleeM kEsariNaM tathaa॥29॥

punashca kRRitvaa baahunaamayutaM danujEshvaraH।
cakraayudhEna ditijashcaadayaamaasa caNDikaam॥30॥

tatO bhagavatee kruddhaa durgaadurgaarti naashinee।
cicChEda dEvee cakraaNi svasharaiH saayakaaMshca taan॥31॥

tatO nishumbhO vEgEna gadaamaadaaya caNDikaam।
abhyadhaavata vai hantuM daitya sEnaasamaavRRitaH॥32॥

tasyaapatata Evaashu gadaaM cicChEda caNDikaa।
khaDgEna shitadhaarENa sa ca shoolaM samaadadE॥33॥

shoolahastaM samaayaantaM nishumbhamamaraardanam।
hRRidi vivyaadha shoolEna vEgaaviddhEna caNDikaa॥34॥

khinnasya tasya shoolEna hRRidayaanniHsRRitO.aparaH।
mahaabalO mahaaveeryastishhThEti purushhO vadan॥35॥

tasya nishhkraamatO dEvee prahasya svanavattataH।
shirashcicChEda khaDgEna tatO.asaavapatadbhuvi॥36॥

tataH siMhashca khaadOgra daMshhTraakshhuNNashirOdharaan।
asuraaM staaMstathaa kaalee shivadootee tathaaparaan॥37॥

kaumaaree shaktinirbhinnaaH kEcinnEshurmahaasuraaH
brahmaaNee mantrapootEna tOyEnaanyE niraakRRitaaH॥38॥

maahEshvaree trishoolEna bhinnaaH pEtustathaaparE।
vaaraaheetuNDaghaatEna kEciccoorNee kRRitaa bhuvi॥39॥

khaNDaM khaNDaM ca cakrENa vaishhNavyaa daanavaaH kRRitaaH।
vajrENa caindree hastaagra vimuktEna tathaaparE॥40॥

kEcidvinEshurasuraaH kEcinnashhTaamahaahavaat।
bhakshhitaashcaaparE kaaleeshivadhootee mRRigaadhipaiH॥41॥

॥ svasti shree maarkaNDEya puraaNE saavarnikE manvantarE dEvi mahatmyE nishumbhavadhOnaama navamOdhyaaya samaaptaM ॥

aahuti
OM kleeM jayaMtee saaMgaayai sashaktikaayai saparivaaraayai savaahanaayai mahaahutiM samarpayaami namaH svaahaa ॥







Browse Related Categories: