View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

देवी माहात्म्यं दुर्गा सप्तशति अष्टमोऽध्यायः

रक्तबीजवधो नाम अष्टमोध्याय ॥

ध्यानं
अरुणां करुणा तरंगिताक्षीं धृतपाशांकुश पुष्पबाणचापाम् ।
अणिमाधिभिरावृतां मयूखै रहमित्येव विभावये भवानीम् ॥

ऋषिरुवाच ॥1॥

चंडे च निहते दैत्ये मुंडे च विनिपातिते ।
बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः ॥ 2 ॥

ततः कोपपराधीनचेताः शुंभः प्रतापवान् ।
उद्योगं सर्व सैन्यानां दैत्यानामादिदेश ह ॥3॥

अद्य सर्व बलैर्दैत्याः षडशीतिरुदायुधाः ।
कंबूनां चतुरशीतिर्निर्यांतु स्वबलैर्वृताः ॥4॥

कोटिवीर्याणि पंचाशदसुराणां कुलानि वै ।
शतं कुलानि धौम्राणां निर्गच्छंतु ममाज्ञया ॥5॥

कालका दौर्हृदा मौर्वाः कालिकेयास्तथासुराः ।
युद्धाय सज्जा निर्यांतु आज्ञया त्वरिता मम ॥6॥

इत्याज्ञाप्यासुरापतिः शुंभो भैरवशासनः ।
निर्जगाम महासैन्यसहस्त्रैर्भहुभिर्वृतः ॥7॥

आयांतं चंडिका दृष्ट्वा तत्सैन्यमतिभीषणम् ।
ज्यास्वनैः पूरयामास धरणीगगनांतरम् ॥8॥

ततःसिंहॊ महानादमतीव कृतवान्नृप ।
घंटास्वनेन तान्नादानंबिका चोपबृंहयत् ॥9॥

धनुर्ज्यासिंहघंटानां नादापूरितदिङ्मुखा ।
निनादैर्भीषणैः काली जिग्ये विस्तारितानना ॥10॥

तं निनादमुपश्रुत्य दैत्य सैन्यैश्चतुर्दिशम् ।
देवी सिंहस्तथा काली सरोषैः परिवारिताः॥11॥

एतस्मिन्नंतरे भूप विनाशाय सुरद्विषाम् ।
भवायामरसिंहनामतिवीर्यबलान्विताः ॥12॥

ब्रह्मेशगुहविष्णूनां तथेंद्रस्य च शक्तयः ।
शरीरेभ्योविनिष्क्रम्य तद्रूपैश्चंडिकां ययुः ॥13॥

यस्य देवस्य यद्रूपं यथा भूषणवाहनम् ।
तद्वदेव हि तच्चक्तिरसुरान्योद्धुमायमौ ॥14॥

हंसयुक्तविमानाग्रे साक्षसूत्रक मंडलुः ।
आयाता ब्रह्मणः शक्तिब्रह्माणी त्यभिधीयते ॥15॥

महेश्वरी वृषारूढा त्रिशूलवरधारिणी ।
महाहिवलया प्राप्ताचंद्ररेखाविभूषणा ॥16॥

कौमारी शक्तिहस्ता च मयूरवरवाहना ।
योद्धुमभ्याययौ दैत्यानंबिका गुहरूपिणी ॥17॥

तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता ।
शंखचक्रगधाशांखर् खड्गहस्ताभ्युपाययौ ॥18॥

यज्ञवाराहमतुलं रूपं या भिभ्रतो हरेः ।
शक्तिः साप्याययौ तत्र वाराहीं बिभ्रती तनुम् ॥19॥

नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः ।
प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्र संहतिः ॥20॥

वज्र हस्ता तथैवैंद्री गजराजो परिस्थिता ।
प्राप्ता सहस्र नयना यथा शक्रस्तथैव सा ॥21॥

ततः परिवृत्तस्ताभिरीशानो देव शक्तिभिः ।
हन्यंतामसुराः शीघ्रं मम प्रीत्याह चंडिकां ॥22॥

ततो देवी शरीरात्तु विनिष्क्रांतातिभीषणा ।
चंडिका शक्तिरत्युग्रा शिवाशतनिनादिनी ॥23॥

सा चाह धूम्रजटिलं ईशानमपराजिता ।
दूतत्वं गच्छ भगवन् पार्श्वं शुंभनिशुंभयोः ॥24॥

ब्रूहि शुंभं निशुंभं च दानवावतिगर्वितौ ।
ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः ॥25॥

त्रैलोक्यमिंद्रो लभतां देवाः संतु हविर्भुजः ।
यूयं प्रयात पातालं यदि जीवितुमिच्छथ ॥26॥

बलावलेपादथ चेद्भवंतो युद्धकांक्षिणः ।
तदा गच्छत तृप्यंतु मच्छिवाः पिशितेन वः ॥27॥

यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम् ।
शिवदूतीति लोकेऽस्मिंस्ततः सा ख्याति मागता ॥28॥

तेऽपि श्रुत्वा वचो देव्याः शर्वाख्यातं महासुराः ।
अमर्षापूरिता जग्मुर्यत्र कात्यायनी स्थिता ॥29॥

ततः प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभिः ।
ववर्षुरुद्धतामर्षाः स्तां देवीममरारयः ॥30॥

सा च तान् प्रहितान् बाणान् ंछूलशक्तिपरश्वधान् ।
चिच्छेद लीलयाध्मातधनुर्मुक्तैर्महेषुभिः ॥31॥

तस्याग्रतस्तथा काली शूलपातविदारितान् ।
खट्वांगपोथितांश्चारीन्कुर्वंती व्यचरत्तदा ॥32॥

कमंडलुजलाक्षेपहतवीर्यान् हतौजसः ।
ब्रह्माणी चाकरोच्छत्रून्येन येन स्म धावति ॥33॥

माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी ।
दैत्याङ्जघान कौमारी तथा शत्याति कोपना ॥34॥

ऐंद्री कुलिशपातेन शतशो दैत्यदानवाः ।
पेतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः ॥35॥

तुंडप्रहारविध्वस्ता दंष्ट्रा ग्रक्षत वक्षसः ।
वाराहमूर्त्या न्यपतंश्चक्रेण च विदारिताः ॥36॥

नखैर्विदारितांश्चान्यान् भक्षयंती महासुरान् ।
नारसिंही चचाराजौ नादा पूर्णदिगंबरा ॥37॥

चंडाट्टहासैरसुराः शिवदूत्यभिदूषिताः ।
पेतुः पृथिव्यां पतितांस्तांश्चखादाथ सा तदा ॥38॥

इति मातृ गणं क्रुद्धं मर्द यंतं महासुरान् ।
दृष्ट्वाभ्युपायैर्विविधैर्नेशुर्देवारिसैनिकाः ॥39॥

पलायनपरांदृष्ट्वा दैत्यान्मातृगणार्दितान् ।
योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः ॥40॥

रक्तबिंदुर्यदा भूमौ पतत्यस्य शरीरतः ।
समुत्पतति मेदिन्यां तत्प्रमाणो महासुरः ॥41॥

युयुधे स गदापाणिरिंद्रशक्त्या महासुरः ।
ततश्चैंद्री स्ववज्रेण रक्तबीजमताडयत् ॥42॥

कुलिशेनाहतस्याशु बहु सुस्राव शोणितम् ।
समुत्तस्थुस्ततो योधास्तद्रपास्तत्पराक्रमाः ॥43॥

यावंतः पतितास्तस्य शरीराद्रक्तबिंदवः ।
तावंतः पुरुषा जाताः स्तद्वीर्यबलविक्रमाः ॥44॥

ते चापि युयुधुस्तत्र पुरुषा रक्त संभवाः ।
समं मातृभिरत्युग्रशस्त्रपातातिभीषणं ॥45॥

पुनश्च वज्र पातेन क्षत मश्य शिरो यदा ।
ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः ॥46॥

वैष्णवी समरे चैनं चक्रेणाभिजघान ह ।
गदया ताडयामास ऐंद्री तमसुरेश्वरम्॥47॥

वैष्णवी चक्रभिन्नस्य रुधिरस्राव संभवैः ।
सहस्रशो जगद्व्याप्तं तत्प्रमाणैर्महासुरैः ॥48॥

शक्त्या जघान कौमारी वाराही च तथासिना ।
माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम् ॥49॥

स चापि गदया दैत्यः सर्वा एवाहनत् पृथक् ।
मातॄः कोपसमाविष्टो रक्तबीजो महासुरः ॥50॥

तस्याहतस्य बहुधा शक्तिशूलादि भिर्भुविः ।
पपात यो वै रक्तौघस्तेनासंचतशोऽसुराः ॥51॥

तैश्चासुरासृक्संभूतैरसुरैः सकलं जगत् ।
व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् ॥52॥

तान् विषण्णा न् सुरान् दृष्ट्वा चंडिका प्राहसत्वरम् ।
उवाच कालीं चामुंडे विस्तीर्णं वदनं कुरु ॥53॥

मच्छस्त्रपातसंभूतान् रक्तबिंदून् महासुरान् ।
रक्तबिंदोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिना ॥54॥

भक्षयंती चर रणो तदुत्पन्नान्महासुरान् ।
एवमेष क्षयं दैत्यः क्षेण रक्तो गमिष्यति ॥55॥

भक्ष्य माणा स्त्वया चोग्रा न चोत्पत्स्यंति चापरे ।
इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् ॥56॥

मुखेन काली जगृहे रक्तबीजस्य शोणितम् ।
ततोऽसावाजघानाथ गदया तत्र चंडिकां ॥57॥

न चास्या वेदनां चक्रे गदापातोऽल्पिकामपि ।
तस्याहतस्य देहात्तु बहु सुस्राव शोणितम् ॥58॥

यतस्ततस्तद्वक्त्रेण चामुंडा संप्रतीच्छति ।
मुखे समुद्गता येऽस्या रक्तपातान्महासुराः ॥59॥

तांश्चखादाथ चामुंडा पपौ तस्य च शोणितम् ॥60॥

देवी शूलेन वज्रेण बाणैरसिभिर् ऋष्टिभिः ।
जघान रक्तबीजं तं चामुंडा पीत शोणितम् ॥61॥

स पपात महीपृष्ठे शस्त्रसंघसमाहतः ।
नीरक्तश्च महीपाल रक्तबीजो महासुरः ॥62॥

ततस्ते हर्ष मतुलं अवापुस्त्रिदशा नृप ।
तेषां मातृगणो जातो ननर्तासृंंगमदोद्धतः ॥63॥

॥ स्वस्ति श्री मार्कंडेय पुराणे सावर्निके मन्वंतरे देवि महत्म्ये रक्तबीजवधोनाम अष्टमोध्याय समाप्तम् ॥

आहुति
ॐ जयंती सांगायै सशक्तिकायै सपरिवारायै सवाहनायै रक्ताक्ष्यै अष्टमातृ सहितायै महाहुतिं समर्पयामि नमः स्वाहा ॥




Browse Related Categories: