View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Devi Mahatmyam Durga Saptasati Chapter 7

caNDamuNDa vadhO naama saptamOdhyaayaH ॥

dhyaanaM
dhyaayEM ratna peeThE shukakala paThitaM shruNvateeM shyaamalaaMgeeM।
nyastaikaaMghriM sarOjE shashi shakala dharaaM vallakeeM vaada yanteeM
kahalaaraabaddha maalaaM niyamita vilasachchOlikaaM rakta vastraaM।
maataMgeeM shaMkha paatraaM madhura madhumadaaM chitrakOdbhaasi bhaalaaM।

RRishhiruvaaca।

aajjhNaptaastE tatOdaityaa-shcaNDamuNDapurOgamaaH।
caturangabalOpEtaa yayurabhyudyataayudhaaH॥1॥

dadRRishustE tatO dEvee-meeshhaddhaasaaM vyavasthitaam।
siMhasyOpari shailEndra-shRRingE mahatikaancanE॥2॥

tEdRRishhTvaataaMsamaadaatu-mudyamaMncakrurudyataaH
aakRRishhTacaapaasidharaa-stathaa.anyE tatsameepagaaH॥3॥

tataH kOpaM cakaarOccai-rambikaa taanareenprati।
kOpEna caasyaa vadanaM mashheevarNamabhoottadaa॥4॥

bhrukuTeekuTilaattasyaa lalaaTaphalakaaddrutam।
kaalee karaala vadanaa vinishhkraantaa.asipaashinee ॥5॥

vicitrakhaTvaangadharaa naramaalaavibhooshhaNaa।
dveepicarmapareedhaanaa shushhkamaaMsaa.atibhairavaa॥6॥

ativistaaravadanaa jihvaalalanabheeshhaNaa।
nimagnaaraktanayanaa naadaapooritadinmukhaa ॥6॥

saa vEgEnaa.abhipatitaa ghootayantee mahaasuraan।
sainyE tatra suraareeNaa-mabhakshhayata tadbalam ॥8॥

paarshhNigraahaankushagraahi-yOdhaghaNTaasamanvitaan।
samaadaayaikahastEna mukhE cikshhEpa vaaraNaan ॥9॥

tathaiva yOdhaM turagai rathaM saarathinaa saha।
nikshhipya vaktrE dashanaishcarvayatyatibhairavaM ॥10॥

EkaM jagraaha kEshEshhu greevaayaamatha caaparaM।
paadEnaakramyacaivaanyamurasaanyamapOthayat ॥11॥

tairmuktaanica shastraaNi mahaastraaNi tathaasuraiH।
mukhEna jagraaha rushhaa dashanairmathitaanyapi ॥12॥

balinaaM tadbalaM sarvamasuraaNaaM duraatmanaaM
mamardaabhakshhayaccaanyaananyaaMshcaataaDayattathaa ॥13॥

asinaa nihataaH kEcitkEcitkhaTvaangataaDitaaH।
jagmurvinaashamasuraa dantaagraabhihataastathaa ॥14॥

kshhaNEna tadbhalaM sarva masuraaNaaM nipaatitaM।
dRRishhTvaa caNDO.abhidudraava taaM kaaleematibheeshhaNaaM ॥15॥

sharavarshhairmahaabheemairbheemaakshheeM taaM mahaasuraH।
Chaadayaamaasa cakraishca muNDaH kshhiptaiH sahasrashaH ॥16॥

taanicakraaNyanEkaani vishamaanaani tanmukham।
babhuryathaarkabimbaani subahooni ghanOdaraM ॥17॥

tatO jahaasaatirushhaa bheemaM bhairavanaadinee।
kaalee karaalavadanaa durdarshashanOjjvalaa ॥18॥

utthaaya ca mahaasiMhaM dEvee caNDamadhaavata।
gRRiheetvaa caasya kEshEshhu shirastEnaasinaacChinat ॥19॥

atha muNDO.abhyadhaavattaaM dRRishhTvaa caNDaM nipaatitam।
tamapyapaata yadbhamau saa khaDgaabhihataMrushhaa ॥20॥

hatashEshhaM tataH sainyaM dRRishhTvaa caNDaM nipaatitam।
muNDaMca sumahaaveeryaM dishO bhEjE bhayaaturam ॥21॥

shirashcaNDasya kaalee ca gRRiheetvaa muNDa mEva ca।
praaha pracaNDaaTTahaasamishramabhyEtya caNDikaam ॥22॥

mayaa tavaa trOpahRRitau caNDamuNDau mahaapashoo।
yuddhayajjhNE svayaM shumbhaM nishumbhaM cahanishhyasi ॥23॥

RRishhiruvaaca॥

taavaaneetau tatO dRRishhTvaa caNDa muNDau mahaasurau।
uvaaca kaaleeM kalyaaNee lalitaM caNDikaa vacaH ॥24॥

yasmaaccaNDaM ca muNDaM ca gRRiheetvaa tvamupaagataa।
caamuNDEti tatO lokE khyaataa dEvee bhavishhyasi ॥25॥

॥ jaya jaya shree maarkaNDEya puraaNE saavarnikE manvantarE dEvi mahatmyE caNDamuNDa vadhO naama saptamOdhyaaya samaaptaM ॥

aahuti
OM kleeM jayaMtee saaMgaayai sashaktikaayai saparivaaraayai savaahanaayai kaalee chaamuMDaa dEvyai karpoora beejaadhishhThaayai mahaahutiM samarpayaami namaH svaahaa ॥







Browse Related Categories: