View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Devi Mahatmyam Durga Saptasati Chapter 6

shumbhanishumbhasEnaaneedhoomralOcanavadhO naama shhashhTO dhyaayaH ॥

dhyaanaM
nagaadheeshvara vishhtraaM phaNi phaNOttMsOru ratnaavalee
bhaasvad dEha lataaM nibhou nEtrayOdbhaasitaaM ।
maalaa kuMbha kapaala neeraja karaaM chaMdraa ardha chooDhaaMbaraaM
sarvEshvara bhairavaaMga nilayaaM padmaavateechiMtayE ॥

RRishhiruvaaca ॥1॥

ityaakarNya vacO dEvyaaH sa dootO.amarshhapooritaH ।
samaacashhTa samaagamya daityaraajaaya vistaraat ॥ 2 ॥

tasya dootasya tadvaakyamaakarNyaasuraraaT tataH ।
sa krOdhaH praaha daityaanaamadhipaM dhoomralOcanam ॥3॥

hE dhoomralOcanaashu tvaM svasainya parivaaritaH।
taamaanaya ballaaddushhTaaM kEshaakarshhaNa vihvalaam ॥4॥

tatparitraaNadaH kashcidyadi vOttishhThatE.aparaH।
sa hantavyO.amarOvaapi yakshhO gandharva Eva vaa ॥5॥

RRishhiruvaaca ॥6॥

tEnaajjhNaptastataH sheeghraM sa daityO dhoomralOcanaH।
vRRitaH shhashhTyaa sahasraaNaaM asuraaNaaMdrutaMyamau ॥6॥

na dRRishhTvaa taaM tatO dEveeM tuhinaacala saMsthitaaM।
jagaadOccaiH prayaaheeti moolaM shumbanishumbhayOH ॥8॥

na cEtpreetyaadya bhavatee madbhartaaramupaishhyati
tatO balaannayaamyEshha kEshaakarshhaNavihvalaam ॥9॥

dEvyuvaaca ॥10॥

daityEshvarENa prahitO balavaanbalasaMvRRitaH।
balaannayasi maamEvaM tataH kiM tE karOmyaham ॥11॥

RRishhiruvaaca ॥12॥

ityuktaH sO.abhyadhaavattaaM asurO dhoomralOcanaH।
hoonkaarENaiva taM bhasma saa cakaaraambikaa tadaa॥13॥

atha kruddhaM mahaasainyaM asuraaNaaM tathaambikaa।
vavarshha saayukaisteekshhNaistathaa shaktiparashvadhaiH ॥14॥

tatO dhutasaTaH kOpaatkRRitvaa naadaM subhairavam।
papaataasura sEnaayaaM siMhO dEvyaaH svavaahanaH ॥15॥

kaaMshcitkaraprahaarENa daityaanaasyEna caapaaraan।
aakraantyaa caadharENyaan jaghaana sa mahaasuraan ॥16॥

kEshhaancitpaaTayaamaasa nakhaiH kOshhThaani kEsaree।
tathaa talaprahaarENa shiraaMsi kRRitavaan pRRithak ॥17॥

vicChinnabaahushirasaH kRRitaastEna tathaaparE।
papauca rudhiraM kOshhThaadanyEshhaaM dhutakEsaraH ॥18॥

kshhaNEna tadbalaM sarvaM kshhayaM neetaM mahaatmanaa।
tEna kEsariNaa dEvyaa vaahanEnaatikOpinaa ॥19॥

shrutvaa tamasuraM dEvyaa nihataM dhoomralOcanam।
balaM ca kshhayitaM kRRitsnaM dEvee kEsariNaa tataH॥20॥

cukOpa daityaadhipatiH shumbhaH prasphuritaadharaH।
aajjhNaapayaamaasa ca tau caNDamuNDau mahaasurau ॥21॥

hEcaNDa hE muNDa balairbahubhiH parivaaritau
tatra gacChata gatvaa ca saa samaaneeyataaM laghu ॥22॥

kEshEshhvaakRRishhya baddhvaa vaa yadi vaH saMshayO yudhi।
tadaashEshhaa yudhaiH sarvair asurairvinihanyataaM ॥23॥

tasyaaM hataayaaM dushhTaayaaM siMhE ca vinipaatitE।
sheeghramaagamyataaM badvaa gRRiheetvaataamathaambikaam ॥24॥

॥ svasti shree maarkaNDEya puraaNE saavarnikEmanvantarE dEvi mahatmyE shumbhanishumbhasEnaaneedhoomralOcanavadhO naama shhashhTO dhyaayaH ॥

aahuti
OM kleeM jayaMtee saaMgaayai sashaktikaayai saparivaaraayai savaahanaayai mahaahutiM samarpayaami namaH svaahaa ॥







Browse Related Categories: