View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Devi Mahatmyam Durga Saptasati Chapter 5

dEvyaa doota saMvaadO naama pancamO dhyaayaH ॥

asya shree uttaracaritrasya rudra RRishhiH । shree mahaasarasvatee dEvataa । anushhTupChandhaH ।bheemaa shaktiH । bhraamaree beejam । sooryastatvam । saamavEdaH । svaroopam । shree mahaasarasvatipreetyarthE । uttaracaritrapaaThE viniyOgaH ॥

dhyaanaM
ghaNTaashoolahalaani shaMkha musalE cakraM dhanuH saayakaM
hastaabjairdhadateeM ghanaantavilasacCheetaaMshutulyaprabhaaM
gauree dEha samudbhavaaM trijagataaM aadhaarabhootaaM mahaa
poorvaamatra sarasvatee manubhajE shumbhaadidaityaardineeM॥

॥RRishhiruvaaca॥ ॥ 1 ॥

puraa shumbhanishumbhaabhyaamasuraabhyaaM shacheepatEH
trailOkyaM yajjhNya bhaagaashca hRRitaa madabalaashrayaat ॥2॥

taavEva sooryataaM tadvadadhikaaraM tathaindavaM
kaubEramatha yaamyaM chakraaMtE varuNasya ca
taavEva pavanarddhi.aM ca cakraturvahni karmaca
tatO dEvaa vinirdhootaa bhrashhTaraajyaaH paraajitaaH ॥3॥

hRRitaadhikaaraastridashaastaabhyaaM sarvE niraakRRitaa।
mahaasuraabhyaaM taaM dEveeM saMsmarantyaparaajitaaM ॥4॥

tayaasmaakaM varO dattO yadhaapatsu smRRitaakhilaaH।
bhavataaM naashayishhyaami tatkshhaNaatparamaapadaH ॥5॥

itikRRitvaa matiM dEvaa himavantaM nagEshvaraM।
jagmustatra tatO dEveeM vishhNumaayaaM pratushhTuvuH ॥6॥

dEvaa oocuH

namO dEvyai mahaadEvyai shivaayai satataM namaH।
namaH prakRRityai bhadraayai niyataaH praNataaH smataaM ॥6॥

raudraaya namO nityaayai gauryai dhaatryai namO namaH
jyOtsnaayai cEnduroopiNyai sukhaayai satataM namaH ॥8॥

kalyaaNyai praNataa vRRiddhyai siddhyai kurmO namO namaH।
nairRRityai bhoobhRRitaaM lakshhmai sharvaaNyai tE namO namaH ॥9॥

durgaayai durgapaaraayai saaraayai sarvakaariNyai
khyaatyai tathaiva kRRishhNaayai dhoomraayai satataM namaH ॥10॥

atisaumyatiraudraayai nataastasyai namO namaH
namO jagatpratishhThaayai dEvyai kRRityai namO namaH ॥11॥

yaadEvee sarvabhootEshhoo vishhNumaayEti shabdhitaa।
namastasyai, namastasyai,namastasyai namOnamaH ॥12

yaadEvee sarvabhootEshhoo cEtanEtyabhidheeyatE।
namastasyai, namastasyai,namastasyai namOnamaH ॥13॥

yaadEvee sarvabhootEshhoo buddhiroopENa saMsthitaa।
namastasyai, namastasyai,namastasyai namOnamaH ॥14॥

yaadEvee sarvabhootEshhoo nidraaroopENa saMsthitaa।
namastasyai, namastasyai,namastasyai namOnamaH ॥15॥

yaadEvee sarvabhootEshhoo kshhudhaaroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ॥16॥

yaadEvee sarvabhootEshhoo ChaayaaroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ॥17॥

yaadEvee sarvabhootEshhoo shaktiroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ॥18॥

yaadEvee sarvabhootEshhoo tRRishhNaaroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ॥19॥

yaadEvee sarvabhootEshhoo kshhaantiroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ॥20॥

yaadEvee sarvabhootEshhoo jaatiroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ॥21॥

yaadEvee sarvabhootEshhoo lajjaaroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ॥22॥

yaadEvee sarvabhootEshhoo shaantiroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ॥23॥

yaadEvee sarvabhootEshhoo shraddhaaroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ॥24॥

yaadEvee sarvabhootEshhoo kaantiroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ॥25॥

yaadEvee sarvabhootEshhoo lakshhmeeroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ॥26॥

yaadEvee sarvabhootEshhoo vRRittiroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ॥27॥

yaadEvee sarvabhootEshhoo smRRitiroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ॥28॥

yaadEvee sarvabhootEshhoo dayaaroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ॥29॥

yaadEvee sarvabhootEshhoo tushhTiroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ॥30॥

yaadEvee sarvabhootEshhoo maatRRiroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ॥31॥

yaadEvee sarvabhootEshhoo bhraantiroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ॥32॥

indriyaaNaamadhishhThaatree bhootaanaaM caakhilEshhu yaa।
bhootEshhu satataM tasyai vyaapti dEvyai namO namaH ॥33॥

citiroopENa yaa kRRitsnamEta dvyaapya sthitaa jagat
namastasyai, namastasyai,namastasyai namOnamaH ॥34॥

stutaasuraiH poorvamabheeshhTa saMshrayaattathaa
surEndrENa dinEshhusEvitaa।
karOtusaa naH shubhahEtureeshvaree
shubhaani bhadraaNya bhihantu caapadaH ॥35॥

yaa saamprataM cOddhatadaityataapitai
rasmaabhireeshaacasurairnamashyatE।
yaaca smataa tat^kshhaNa mEva hanti naH
sarvaa padObhaktivinamramoortibhiH ॥36॥

RRishhiruvaaca॥

EvaM stavaabhi yuktaanaaM dEvaanaaM tatra paarvatee।
snaatumabhyaayayau tOyE jaahnavyaa nRRipanandana ॥37॥

saabraveettaan suraan subhroorbhavadbhiH stooyatE.atra kaa
shareerakOshatashcaasyaaH samudbhootaa.a braveecChivaa ॥38॥

stOtraM mamaitatkriyatE shumbhadaitya niraakRRitaiH
dEvaiH samEtaiH samarE nishumbhEna paraajitaiH ॥39॥

shareerakOshaadyattasyaaH paarvatyaa niHsRRitaambikaa।
kaushikeeti samastEshhu tatO lOkEshhu geeyatE ॥40॥

tasyaaMvinirgataayaaM tu kRRishhNaabhootsaapi paarvatee।
kaalikEti samaakhyaataa himaacalakRRitaashrayaa ॥41॥

tatO.ambikaaM paraM roopaM bibhraaNaaM sumanOharam ।
dadarsha caNdO muNdashca bhRRityau shumbhanishumbhayOH ॥42॥

taabhyaaM shumbhaaya caakhyaataa saateeva sumanOharaa।
kaapyaastE stree mahaaraaja bhaasa yantee himaacalam ॥43॥

naiva taadRRik kvacidroopaM dRRishhTaM kEnaciduttamam।
jjhNaayataaM kaapyasau dEvee gRRihyataaM caasurEshvara ॥44॥

stree ratna maticaarvaMjgee dyOtayanteedishastvishhaa।
saatutishhTati daityEndra taaM bhavaan drashhTu marhati ॥45॥

yaani ratnaani maNayO gajaashvaadeeni vai prabhO।
trai lOkyEtu samastaani saamprataM bhaantitE gRRihE ॥46॥

airaavataH samaaneetO gajaratnaM punardaraat।
paarijaata tarushcaayaM tathaivOccaiH shravaa hayaH ॥47॥

vimaanaM haMsasaMyuktamEtattishhThati tE.angaNE।
ratnabhoota mihaaneetaM yadaaseedvEdhasO.adbhutaM ॥48॥

nidhirEshha mahaa padmaH samaaneetO dhanEshvaraat।
kinjalkineeM dadau caabdhirmaalaamamlaanapajkajaaM ॥49॥

ChatraM tEvaaruNaM gEhE kaancanasraavi tishhThati।
tathaayaM syandanavarO yaH puraaseetprajaapatEH ॥50॥

mRRityOrutkraantidaa naama shaktireesha tvayaa hRRitaa।
paashaH salila raajasya bhraatustava parigrahE ॥51॥

nishumbhasyaabdhijaataashca samastaa ratna jaatayaH।
vahnishcaapi dadau tubhya magnishaucE ca vaasasee ॥52॥

EvaM daityEndra ratnaani samastaanyaahRRitaani tE
strree ratna mEshhaa kalyaaNee tvayaa kasmaanna gRRihyatE ॥53॥

RRishhiruvaaca।

nishamyEti vacaH shumbhaH sa tadaa caNDamuNDayOH।
prEshhayaamaasa sugreevaM dootaM dEvyaa mahaasuraM ॥54॥

iti cEti ca vaktavyaa saa gatvaa vacanaanmama।
yathaa caabhyEti sampreetyaa tathaa kaaryaM tvayaa laghu ॥55॥

satatra gatvaa yatraastE shailOddOshE.atishObhanE।
saadEvee taaM tataH praaha shlakshhNaM madhurayaa giraa ॥56॥

doota uvaaca॥

dEvi daityEshvaraH shumbhastrelOkyE paramEshvaraH।
dootO.ahaM prEshhi tastEna tvatsakaashamihaagataH ॥57॥

avyaahataajjhNaH sarvaasu yaH sadaa dEvayOnishhu।
nirjitaakhila daityaariH sa yadaaha shRRiNushhva tat ॥58॥

mamatrailOkya makhilaM mamadEvaa vashaanugaaH।
yajjhNabhaagaanahaM sarvaanupaashnaami pRRithak pRRithak ॥59॥

trailOkyEvararatnaani mama vashyaanyashEshhataH।
tathaiva gajaratnaM ca hRRitaM dEvEndravaahanaM ॥60॥

kshheerOdamathanOdbhoota mashvaratnaM mamaamaraiH।
uccaiHshravasasaMjjhNaM tatpraNipatya samarpitaM ॥61॥

yaanicaanyaani dEvEshhu gandharvEshhooragEshhu ca ।
ratnabhootaani bhootaani taani mayyEva shObhanE ॥62॥

stree ratnabhootaaM taaM dEveeM lOkE manyaa mahE vayaM।
saa tvamasmaanupaagacCha yatO ratnabhujO vayaM ॥63॥

maaMvaa mamaanujaM vaapi nishumbhamuruvikramam।
bhajatvaM cancalaapaajgi ratna bhootaasi vai yataH ॥64॥

paramaishvarya matulaM praapsyasE matparigrahaat।
Etadbhudthyaa samaalOcya matparigrahataaM vraja ॥65॥

RRishhiruvaaca॥

ityuktaa saa tadaa dEvee gambheeraantaHsmitaa jagau।
durgaa bhagavatee bhadraa yayEdaM dhaaryatE jagat ॥66॥

dEvyuvaaca॥

satya muktaM tvayaa naatra mithyaakincittvayOditam।
trailOkyaadhipatiH shumbhO nishumbhashcaapi taadRRishaH ॥67॥

kiM tvatra yatpratijjhNaataM mithyaa tatkriyatE katham।
shrooyataamalpabhuddhitvaat tpratijjhNaa yaa kRRitaa puraa ॥68॥

yOmaaM jayati sajgraamE yO mE darpaM vyapOhati।
yOmE pratibalO lOkE sa mE bhartaa bhavishhyati ॥69॥

tadaagacChatu shumbhO.atra nishumbhO vaa mahaasuraH।
maaM jitvaa kiM cirENaatra paaNiMgRRihNaatumElaghu ॥70॥

doota uvaaca॥

avaliptaasi maivaM tvaM dEvi broohi mamaagrataH।
trailOkyEkaH pumaaMstishhTEd agrE shumbhanishumbhayOH ॥71॥

anyEshhaamapi daityaanaaM sarvE dEvaa na vai yudhi।
kiM tishhThanti summukhE dEvi punaH stree tvamEkikaa ॥72॥

indraadyaaH sakalaa dEvaastasthuryEshhaaM na saMyugE।
shumbhaadeenaaM kathaM tEshhaaM stree prayaasyasi sammukham ॥73॥

saatvaM gacCha mayaivOktaa paarshvaM shumbhanishumbhayOH।
kEshaakarshhaNa nirdhoota gauravaa maa gamishhyasi॥74॥

dEvyuvaaca।

EvamEtad balee shumbhO nishumbhashcaativeeryavaan।
kiM karOmi pratijjhNaa mE yadanaalOcitaapuraa ॥75॥

satvaM gacCha mayOktaM tE yadEtattsarva maadRRitaH।
tadaacakshhvaa surEndraaya sa ca yuktaM karOtu yat ॥76॥

॥ iti shree maarkaNDEya puraaNE saavarnikE manvantarE dEvi mahatmyE dEvyaa doota saMvaadO naama pancamO dhyaayaH samaaptam ॥

aahuti
kleeM jayaMtee saaMgaayai saayudhaayai sashaktikaayai saparivaaraayai savaahanaayai dhoomraakshhyai vishhNumaayaadi chaturviMshad dEvataabhyO mahaahutiM samarpayaami namaH svaahaa ॥







Browse Related Categories: