View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Devi Mahatmyam Durga Saptasati Chapter 3

mahishhaasuravadhO naama tRRiteeyO.adhyaayaH ॥

dhyaanaM
OM udyadbhaanusahasrakaaMtiM aruNakshhaumaaM shirOmaalikaaM
raktaalipta payOdharaaM japavaTeeM vidyaamabheetiM varaM ।
hastaabjairdhadhateeM trinEtravaktraaraviMdashriyaM
dEveeM baddhahimaaMshuratnamakuTaaM vaMdE.araviMdasthitaam ॥

RRishhiruvaaca ॥1॥

nihanyamaanaM tatsainyaM avalOkya mahaasuraH।
sEnaaneeshcikshhuraH kOpaad dhyayau yOddhumathaambikaam ॥2॥

sa dEveeM sharavarshhENa vavarshha samarE.asuraH।
yathaa mErugirEHshRRingaM tOyavarshhENa tOyadaH ॥3॥

tasya Chitvaa tatO dEvee leelayaiva sharOtkaraan।
jaghaana turagaanbaaNairyantaaraM caiva vaajinaam ॥4॥

cicChEda ca dhanuHsadhyO dhvajaM caatisamucChRRitam।
vivyaadha caiva gaatrEshhu cinnadhanvaanamaashugaiH ॥5॥

sacChinnadhanvaa virathO hataashvO hatasaarathiH।
abhyadhaavata taaM dEveeM khaDgacarmadharO.asuraH ॥6॥

siMhamaahatya khaDgEna teekshhNadhaarENa moordhani।
aajaghaana bhujE savyE dEveeM avyativEgavaan ॥6॥

tasyaaH khaDgO bhujaM praapya paphaala nRRipanaMdana।
tatO jagraaha shoolaM sa kOpaad aruNalOcanaH ॥8॥

cikshhEpa ca tatastattu bhadrakaalyaaM mahaasuraH।
jaajvalyamaanaM tEjObhee ravibiMbamivaambaraat ॥9॥

dRRishhTvaa tadaapatacChoolaM dEvee shoolamamuncata।
tacChoolaMshatadhaa tEna neetaM shoolaM sa ca mahaasuraH ॥10॥

hatE tasminmahaaveeryE mahishhasya camoopatau।
aajagaama gajaarooDaH shcaamarastridashaardanaH ॥11॥

sO.api shaktiMmumOcaatha dEvyaastaaM ambikaa drutam।
hunkaaraabhihataaM bhoomau paatayaamaasanishhprabhaam ॥12॥

bhagnaaM shaktiM nipatitaaM dRRishhTvaa krOdhasamanvitaH
cikshhEpa caamaraH shoolaM baaNaistadapi saacChinat ॥13॥

tataH siMhaHsamutpatya gajakuntarE mbhaantarEsthitaH।
baahuyuddhEna yuyudhE tEnOccaistridashaariNaa ॥14॥

yudhyamaanou tatastou tu tasmaannaagaanmaheeM gatou
yuyudhaatE.atisaMrabdhau prahaarai atidaaruNaiH ॥15॥

tatO vEgaat khamutpatya nipatya ca mRRigaariNaa।
karaprahaarENa shirashcaamarasya pRRithak kRRitam ॥16॥

udagrashca raNE dEvyaa shilaavRRikshhaadibhirhataH।
danta mushhTitalaishcaiva karaalashca nipaatitaH ॥17॥

dEvee kRRiddhaa gadaapaataiH shcoorNayaamaasa cOddhatam।
bhaashhkalaM bhindipaalEna baaNaistaamraM tathaandhakam ॥18॥

ugraasyamugraveeryaM ca tathaiva ca mahaahanum
trinEtraa ca trishoolEna jaghaana paramEshvaree ॥19॥

biDaalasyaasinaa kaayaat paatayaamaasa vai shiraH।
durdharaM durmukhaM cObhau sharairninyE yamakshhayam ॥20॥

EvaM saMkshheeyamaaNE tu svasainyE mahishhaasuraH।
maahishhENa svaroopENa traasayaamaasataan gaNaan ॥21॥

kaaMshcittuNDaprahaarENa khurakshhEpaistathaaparaan।
laangoolataaDitaaMshcaanyaan shRRingaabhyaaM ca vidaaritaa ॥22॥

vEgEna kaaMshchidaparaannaadEna bhramaNEna cha।
niH shvaasapavanEnaanyaan paatayaamaasa bhootalE॥23॥

nipaatya pramathaaneekamabhyadhaavata sO.asuraH
siMhaM hantuM mahaadEvyaaH kOpaM cakrE tatO.ambhikaa ॥24॥

sO.api kOpaanmahaaveeryaH khurakshhuNNamaheetalaH।
shRRingaabhyaaM parvataanuccaaMshcikshhEpa ca nanaada ca ॥25॥

vEga bhramaNa vikshhuNNaa mahee tasya vyasheeryata।
laangoolEnaahatashcaabdhiH plaavayaamaasa sarvataH ॥26॥

dhutashRRingvibhinnaashca khaNDaM khaNDaM yayurghanaaH।
shvaasaanilaastaaH shatashO nipEturnabhasO.acalaaH ॥27॥

itikrOdhasamaadhmaatamaapatantaM mahaasuram।
dRRishhTvaa saa caNDikaa kOpaM tadvadhaaya tadaa.akarOt ॥28॥

saa kshhitpvaa tasya vaipaashaM taM babandha mahaasuram।
tatyaajamaahishhaM roopaM sO.api baddhO mahaamRRidhE ॥29॥

tataH siMhO.abhavatsadhyO yaavattasyaambikaa shiraH।
Chinatti taavat purushhaH khaDgapaaNi radRRishyata ॥30॥

tata Evaashu purushhaM dEvee cicChEda saayakaiH।
taM khaDgacarmaNaa saardhaM tataH sO.a bhoonmahaa gajaH ॥31॥

karENa ca mahaasiMhaM taM cakarshha jagarjaca ।
karshhatastu karaM dEvee khaDgEna nirakRRintata ॥32॥

tatO mahaasurO bhooyO maahishhaM vapuraasthitaH।
tathaiva kshhObhayaamaasa trailOkyaM sacaraacaram ॥33॥

tataH kruddhaa jaganmaataa caNDikaa paana muttamam।
papau punaH punashcaiva jahaasaaruNalOcanaa ॥34॥

nanarda caasuraH sO.api balaveeryamadOddhataH।
vishhaaNaabhyaaM ca cikshhEpa caNDikaaM pratibhoodharaan॥35॥

saa ca taa nprahitaaM stEna coorNayantee sharOtkaraiH।
uvaaca taM madOddhootamukharaagaakulaakshharam ॥36॥

dEvyu^^uvaaca॥

garja garja kshhaNaM mooDha madhu yaavatpibaamyaham।
mayaatvayi hatE.atraiva garjishhyantyaashu dEvataaH ॥37॥

RRishhiruvaaca॥

Evamuktvaa samutpatya saarooDhaa taM mahaasuram।
paadEnaa kramya kaNThE ca shoolEnaina mataaDayat ॥38॥

tataH sO.api padaakraantastayaa nijamukhaattataH।
ardha nishhkraanta EvaaseeddEvyaa veeryENa saMvRRitaH ॥40॥

ardha nishhkraanta Evaasau yudhyamaanO mahaasuraH ।
tayaa mahaasinaa dEvyaa shirashChittvaa nipaatitaH ॥41॥

tatO haahaakRRitaM sarvaM daityasainyaM nanaasha tat।
praharshhaM ca paraM jagmuH sakalaa dEvataagaNaaH ॥42॥

tushhTu vustaaM suraa dEveeM sahadivyairmaharshhibhiH।
jagurgundharvapatayO nanRRitushcaapsarOgaNaaH ॥43॥

॥ iti shree maarkaNDEya puraaNE saavarnikE manvantarE dEvi mahatmyE mahishhaasuravadhO naama tRRiteeyO.adhyaayaM samaaptaM ॥

aahuti
hreeM jayaMtee saaMgaayai saayudhaayai sashaktikaayai saparivaaraayai savaahanaayai shree mahaalakshhmyai lakshhmee beejaadishhTaayai mahaahutiM samarpayaami namaH svaahaa ॥







Browse Related Categories: