View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Devi Mahatmyam Durga Saptasati Chapter 3

mahiṣāsuravadhō nāma tṛtīyō'dhyāyaḥ ॥

dhyānaṃ
ōṃ udyadbhānusahasrakāntiṃ aruṇakṣaumāṃ śirōmālikāṃ
raktālipta payōdharāṃ japavaṭīṃ vidyāmabhītiṃ varam ।
hastābjairdhadhatīṃ trinētravaktrāravindaśriyaṃ
dēvīṃ baddhahimāṃśuratnamakuṭāṃ vandē'ravindasthitām ॥

ṛṣiruvācha ॥1॥

nihanyamānaṃ tatsainyaṃ avalōkya mahāsuraḥ।
sēnānīśchikṣuraḥ kōpād dhyayau yōddhumathāmbikām ॥2॥

sa dēvīṃ śaravarṣēṇa vavarṣa samarē'suraḥ।
yathā mērugirēḥśṛṅgaṃ tōyavarṣēṇa tōyadaḥ ॥3॥

tasya Chitvā tatō dēvī līlayaiva śarōtkarān।
jaghāna turagānbāṇairyantāraṃ chaiva vājinām ॥4॥

chichChēda cha dhanuḥsadhyō dhvajaṃ chātisamuchChṛtam।
vivyādha chaiva gātrēṣu chinnadhanvānamāśugaiḥ ॥5॥

sachChinnadhanvā virathō hatāśvō hatasārathiḥ।
abhyadhāvata tāṃ dēvīṃ khaḍgacharmadharō'suraḥ ॥6॥

siṃhamāhatya khaḍgēna tīkṣṇadhārēṇa mūrdhani।
ājaghāna bhujē savyē dēvīṃ avyativēgavān ॥6॥

tasyāḥ khaḍgō bhujaṃ prāpya paphāla nṛpanandana।
tatō jagrāha śūlaṃ sa kōpād aruṇalōchanaḥ ॥8॥

chikṣēpa cha tatastattu bhadrakāḻyāṃ mahāsuraḥ।
jājvalyamānaṃ tējōbhī ravibimbamivāmbarāt ॥9॥

dṛṣṭvā tadāpatachChūlaṃ dēvī śūlamamuñchata।
tachChūlaṃśatadhā tēna nītaṃ śūlaṃ sa cha mahāsuraḥ ॥10॥

hatē tasminmahāvīryē mahiṣasya chamūpatau।
ājagāma gajārūḍaḥ śchāmarastridaśārdanaḥ ॥11॥

sō'pi śaktimmumōchātha dēvyāstāṃ ambikā drutam।
huṅkārābhihatāṃ bhūmau pātayāmāsaniṣprabhām ॥12॥

bhagnāṃ śaktiṃ nipatitāṃ dṛṣṭvā krōdhasamanvitaḥ
chikṣēpa chāmaraḥ śūlaṃ bāṇaistadapi sāchChinat ॥13॥

tataḥ siṃhaḥsamutpatya gajakuntarē mbhāntarēsthitaḥ।
bāhuyuddhēna yuyudhē tēnōchchaistridaśāriṇā ॥14॥

yudhyamān'u tatast'u tu tasmānnāgānmahīṃ gat'u
yuyudhātē'tisaṃrabdhau prahārai atidāruṇaiḥ ॥15॥

tatō vēgāt khamutpatya nipatya cha mṛgāriṇā।
karaprahārēṇa śiraśchāmarasya pṛthak kṛtam ॥16॥

udagraścha raṇē dēvyā śilāvṛkṣādibhirhataḥ।
danta muṣṭitalaiśchaiva karāḻaścha nipātitaḥ ॥17॥

dēvī kṛddhā gadāpātaiḥ śchūrṇayāmāsa chōddhatam।
bhāṣkalaṃ bhindipālēna bāṇaistāmraṃ tathāndhakam ॥18॥

ugrāsyamugravīryaṃ cha tathaiva cha mahāhanum
trinētrā cha triśūlēna jaghāna paramēśvarī ॥19॥

biḍālasyāsinā kāyāt pātayāmāsa vai śiraḥ।
durdharaṃ durmukhaṃ chōbhau śarairninyē yamakṣayam ॥20॥

ēvaṃ saṅkṣīyamāṇē tu svasainyē mahiṣāsuraḥ।
māhiṣēṇa svarūpēṇa trāsayāmāsatān gaṇān ॥21॥

kāṃśchittuṇḍaprahārēṇa khurakṣēpaistathāparān।
lāṅgūlatāḍitāṃśchānyān śṛṅgābhyāṃ cha vidāritā ॥22॥

vēgēna kāṃśchidaparānnādēna bhramaṇēna cha।
niḥ śvāsapavanēnānyān pātayāmāsa bhūtalē॥23॥

nipātya pramathānīkamabhyadhāvata sō'suraḥ
siṃhaṃ hantuṃ mahādēvyāḥ kōpaṃ chakrē tatō'mbhikā ॥24॥

sō'pi kōpānmahāvīryaḥ khurakṣuṇṇamahītalaḥ।
śṛṅgābhyāṃ parvatānuchchāṃśchikṣēpa cha nanāda cha ॥25॥

vēga bhramaṇa vikṣuṇṇā mahī tasya vyaśīryata।
lāṅgūlēnāhataśchābdhiḥ plāvayāmāsa sarvataḥ ॥26॥

dhutaśṛṅgvibhinnāścha khaṇḍaṃ khaṇḍaṃ yayurghanāḥ।
śvāsānilāstāḥ śataśō nipēturnabhasō'chalāḥ ॥27॥

itikrōdhasamādhmātamāpatantaṃ mahāsuram।
dṛṣṭvā sā chaṇḍikā kōpaṃ tadvadhāya tadā'karōt ॥28॥

sā kṣitpvā tasya vaipāśaṃ taṃ babandha mahāsuram।
tatyājamāhiṣaṃ rūpaṃ sō'pi baddhō mahāmṛdhē ॥29॥

tataḥ siṃhō'bhavatsadhyō yāvattasyāmbikā śiraḥ।
Chinatti tāvat puruṣaḥ khaḍgapāṇi radṛśyata ॥30॥

tata ēvāśu puruṣaṃ dēvī chichChēda sāyakaiḥ।
taṃ khaḍgacharmaṇā sārdhaṃ tataḥ sō' bhūnmahā gajaḥ ॥31॥

karēṇa cha mahāsiṃhaṃ taṃ chakarṣa jagarjacha ।
karṣatastu karaṃ dēvī khaḍgēna nirakṛntata ॥32॥

tatō mahāsurō bhūyō māhiṣaṃ vapurāsthitaḥ।
tathaiva kṣōbhayāmāsa trailōkyaṃ sacharācharam ॥33॥

tataḥ kruddhā jaganmātā chaṇḍikā pāna muttamam।
papau punaḥ punaśchaiva jahāsāruṇalōchanā ॥34॥

nanarda chāsuraḥ sō'pi balavīryamadōddhataḥ।
viṣāṇābhyāṃ cha chikṣēpa chaṇḍikāṃ pratibhūdharān॥35॥

sā cha tā nprahitāṃ stēna chūrṇayantī śarōtkaraiḥ।
uvācha taṃ madōddhūtamukharāgākulākṣaram ॥36॥

dēvyu​​uvācha॥

garja garja kṣaṇaṃ mūḍha madhu yāvatpibāmyaham।
mayātvayi hatē'traiva garjiṣyantyāśu dēvatāḥ ॥37॥

ṛṣiruvācha॥

ēvamuktvā samutpatya sārūḍhā taṃ mahāsuram।
pādēnā kramya kaṇṭhē cha śūlēnaina matāḍayat ॥38॥

tataḥ sō'pi padākrāntastayā nijamukhāttataḥ।
ardha niṣkrānta ēvāsīddēvyā vīryēṇa saṃvṛtaḥ ॥40॥

ardha niṣkrānta ēvāsau yudhyamānō mahāsuraḥ ।
tayā mahāsinā dēvyā śiraśChittvā nipātitaḥ ॥41॥

tatō hāhākṛtaṃ sarvaṃ daityasainyaṃ nanāśa tat।
praharṣaṃ cha paraṃ jagmuḥ sakalā dēvatāgaṇāḥ ॥42॥

tuṣṭu vustāṃ surā dēvīṃ sahadivyairmaharṣibhiḥ।
jagurgundharvapatayō nanṛtuśchāpsarōgaṇāḥ ॥43॥

॥ iti śrī mārkaṇḍēya purāṇē sāvarnikē manvantarē dēvi mahatmyē mahiṣāsuravadhō nāma tṛtīyō'dhyāyaṃ samāptam ॥

āhuti
hrīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai śrī mahālakṣmyai lakṣmī bījādiṣṭāyai mahāhutiṃ samarpayāmi namaḥ svāhā ॥




Browse Related Categories: