View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Devi Mahatmyam Durga Saptasati Chapter 13

surathavaiśyayōrvarapradānaṃ nāma trayōdaśō'dhyāyaḥ ॥

dhyānaṃ
ōṃ bālārka maṇḍalābhāsāṃ chaturbāhuṃ trilōchanām ।
pāśāṅkuśa varābhītīrdhārayantīṃ śivāṃ bhajē ॥

ṛṣiruvācha ॥ 1 ॥

ētattē kathitaṃ bhūpa dēvīmāhātmyamuttamam ।
ēvamprabhāvā sā dēvī yayēdaṃ dhāryatē jagat ॥2॥

vidyā tathaiva kriyatē bhagavadviṣṇumāyayā ।
tayā tvamēṣa vaiśyaścha tathaivānyē vivēkinaḥ ॥3॥

tayā tvamēṣa vaiśyaścha tathaivānyē vivēkinaḥ।
mōhyantē mōhitāśchaiva mōhamēṣyanti chāparē ॥4॥

tāmupaihi mahārāja śaraṇaṃ paramēśvarīṃ।
ārādhitā saiva nṛṇāṃ bhōgasvargāpavargadā ॥5॥

mārkaṇḍēya uvācha ॥6॥

iti tasya vachaḥ śṛtvā surathaḥ sa narādhipaḥ।
praṇipatya mahābhāgaṃ tamṛṣiṃ saṃśitavratam ॥7॥

nirviṇṇōtimamatvēna rājyāpaharēṇana cha।
jagāma sadyastapasē sacha vaiśyō mahāmunē ॥8॥

sandarśanārthamambhāyā na#006Ch;pulina māsthitaḥ।
sa cha vaiśyastapastēpē dēvī sūktaṃ paraṃ japan ॥9॥

tau tasmin pulinē dēvyāḥ kṛtvā mūrtiṃ mahīmayīm।
arhaṇāṃ chakratustasyāḥ puṣpadhūpāgnitarpaṇaiḥ ॥10॥

nirāhārau yatāhārau tanmanaskau samāhitau।
dadatustau baliñchaiva nijagātrāsṛgukṣitam ॥11॥

ēvaṃ samārādhayatōstribhirvarṣairyatātmanōḥ।
parituṣṭā jagaddhātrī pratyakṣaṃ prāha chaṇḍikā ॥12॥

dēvyuvāchā॥13॥

yatprārthyatē tvayā bhūpa tvayā cha kulanandana।
mattastatprāpyatāṃ sarvaṃ parituṣṭā dadāmitē॥14॥

mārkaṇḍēya uvācha॥15॥

tatō vavrē nṛpō rājyamavibhraṃśyanyajanmani।
atraivacha cha nijaṃ rājyaṃ hataśatrubalaṃ balāt॥16॥

sō'pi vaiśyastatō jñānaṃ vavrē nirviṇṇamānasaḥ।
mamētyahamiti prājñaḥ sajgavichyuti kārakam॥17॥

dēvyuvācha॥18॥

svalpairahōbhir nṛpatē svaṃ rājyaṃ prāpsyatē bhavān।
hatvā ripūnaskhalitaṃ tava tatra bhaviṣyati॥19॥

mṛtaścha bhūyaḥ samprāpya janma dēvādvivasvataḥ।
sāvarṇikō manurnāma bhavānbhuvi bhaviṣyati॥20॥

vaiśya varya tvayā yaścha varō'smattō'bhivāñchitaḥ।
taṃ prayachChāmi saṃsiddhyai tava jñānaṃ bhaviṣyati॥21॥

mārkaṇḍēya uvācha

iti datvā tayōrdēvī yathākhilaṣitaṃ varaṃ।
bhabhūvāntarhitā sadyō bhaktyā tābhyāmabhiṣṭutā॥22॥

ēvaṃ dēvyā varaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ।
sūryājjanma samāsādya sāvarṇirbhavitā manuḥ॥23॥

iti datvā tayōrdēvī yathabhilaṣitaṃ varam।
babhūvāntarhitā sadhyō bhaktyā tābhyāmabhiṣṭutā॥24॥

ēvaṃ dēvyā varaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ।
sūryājjanma samāsādya sāvarṇirbhavitā manuḥ॥25॥

।klīṃ ōṃ।

॥ jaya jaya śrī mārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmahatymē surathavaiśya yōrvara pradānaṃ nāma trayōdaśōdhyāyasamāptam ॥

॥śrī sapta śatī dēvīmahatmyaṃ samāptam ॥
। ōṃ tat sat ।

āhuti
ōṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai śrī mahātripurasundaryai mahāhutiṃ samarpayāmi namaḥ svāhā ॥

ōṃ khaḍginī śūlinī ghorā gadinī chakriṇī tathā
śaṅkhiṇī chāpinī bāṇā bhuśuṇḍīparighāyudhā । hṛdayāya namaḥ ।

ōṃ śūlēna pāhinō dēvi pāhi khaḍgēna chāmbikē।
ghaṇṭāsvanēna naḥ pāhi chāpajyānisvanēna cha śiraśēsvāhā ।

ōṃ prāchyāṃ rakṣa pratīchyāṃ cha chaṇḍikē dakṣarakṣiṇē
bhrāmarē nātma śulasya uttarasyāṃ tathēśvari । śikhāyai vaṣaṭ ।

ōṃ s'umyāni yānirūpāṇi trailōkyē vicharantitē
yāni chātyanta ghōrāṇi tai rakṣāsmāṃ stathā bhuvaṃ kavachāya hum ।

ōṃ khaḍga śūla gadā dīni yāni chāstāṇi tēmbikē
karapallavasaṅgīni tairasmā nrakṣa sarvataḥ nētratrayāya vaṣaṭ ।

ōṃ sarvasvarūpē sarvēśē sarva śakti samanvitē
bhayēbhyastrāhinō dēvi durgē dēvi namōstutē । karatala karapṛṣṭābhyāṃ namaḥ ।
ōṃ bhūrbhuva ssuvaḥ iti digvimikaḥ ।




Browse Related Categories: