View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Devi Mahatmyam Durga Saptasati Chapter 12

phalaśrutirnāma dvādaśō'dhyāyaḥ ॥

dhyānaṃ
vidhyuddhāma samaprabhāṃ mṛgapati skandha sthitāṃ bhīṣaṇāṃ।
kanyābhiḥ karavāla khēṭa vilasaddastābhi rāsēvitāṃ
hastaiśchakra gadhāsi khēṭa viśikhāṃ guṇaṃ tarjanīṃ
vibhrāṇa manalātmikāṃ śiśidharāṃ durgāṃ trinētrāṃ bhajē

dēvyuvācha॥1॥

ēbhiḥ stavaiścha mā nityaṃ stōṣyatē yaḥ samāhitaḥ।
tasyāhaṃ sakalāṃ bādhāṃ nāśayiṣyāmya saṃśayam ॥2॥

madhukaiṭabhanāśaṃ cha mahiṣāsuraghātanam।
kīrtiyiṣyanti yē ta dvadvadhaṃ śumbhaniśumbhayōḥ ॥3॥

aṣṭamyāṃ cha chaturdhaśyāṃ navamyāṃ chaikachētasaḥ।
śrōṣyanti chaiva yē bhaktyā mama māhātmyamuttamam ॥4॥

na tēṣāṃ duṣkṛtaṃ kiñchid duṣkṛtōtthā na chāpadaḥ।
bhaviṣyati na dāridryaṃ na chai vēṣṭaviyōjanam ॥5॥

śatrubhyō na bhayaṃ tasya dasyutō vā na rājataḥ।
na śastrānalatō yaughāt kadāchit sambhaviṣyati ॥6॥

tasmānmamaitanmāhatmyaṃ paṭhitavyaṃ samāhitaiḥ।
śrōtavyaṃ cha sadā bhaktyā paraṃ svastyayanaṃ hi tat ॥7॥

upa sargāna śēṣāṃstu mahāmārī samudbhavān।
tathā trividha mutpātaṃ māhātmyaṃ śamayēnmama ॥8॥

yatraita tpaṭhyatē samyaṅnityamāyatanē mama।
sadā na tadvimōkṣyāmi sānnidhyaṃ tatra mēsthitam ॥9॥

bali pradānē pūjāyāmagni kāryē mahōtsavē।
sarvaṃ mamaitanmāhātmyaṃ uchchāryaṃ śrāvyamēvacha ॥10॥

jānatājānatā vāpi bali pūjāṃ tathā kṛtām।
pratīkṣiṣyāmyahaṃ prītyā vahni hōmaṃ tathā kṛtam ॥11॥

śaratkālē mahāpūjā kriyatē yācha vārṣikī।
tasyāṃ mamaitanmāhātmyaṃ śrutvā bhaktisamanvitaḥ ॥12॥

sarvabādhāvinirmuktō dhanadhānyasamanvitaḥ।
manuṣyō matprasādēna bhaviṣyati na saṃśayaḥ॥13॥

śrutvā mamaitanmāhātmyaṃ tathā chōtpattayaḥ śubhāḥ।
parākramaṃ cha yuddhēṣu jāyatē nirbhayaḥ pumān॥14॥

ripavaḥ saṅkṣayaṃ yānti kaḻyāṇāṃ chōpapadhyatē।
nandatē cha kulaṃ puṃsāṃ mahātmyaṃ mamaśṛṇvatām॥15॥

śāntikarmāṇi sarvatra tathā duḥsvapnadarśanē।
grahapīḍāsu chōgrāsu mahātmyaṃ śṛṇuyānmama॥16॥

upasargāḥ śamaṃ yānti grahapīḍāścha dāruṇāḥ
duḥsvapnaṃ cha nṛbhirdṛṣṭaṃ susvapnamupajāyatē॥17॥

bālagrahābhibhūtānaṃ bālānāṃ śāntikārakam।
saṅghātabhēdē cha nṛṇāṃ maitrīkaraṇamuttamam॥18॥

durvṛttānāmaśēṣāṇāṃ balahānikaraṃ param।
rakṣōbhūtapiśāchānāṃ paṭhanādēva nāśanam॥19॥

sarvaṃ mamaitanmāhātmyaṃ mama sannidhikārakam।
paśupuṣpārghyadhūpaiścha gandhadīpaistathōttamaiḥ॥20॥

viprāṇāṃ bhōjanairhōmaiḥ prokṣaṇīyairaharniśam।
anyaiścha vividhairbhōgaiḥ pradānairvatsarēṇa yā॥21॥

prītirmē kriyatē sāsmin sakṛduchcharitē śrutē।
śrutaṃ harati pāpāni tathārōgyaṃ prayachChati॥22॥

rakṣāṃ karōti bhūtēbhyō janmanāṃ kīrtinaṃ mama।
yuddēṣu charitaṃ yanmē duṣṭa daitya nibarhaṇam॥23॥

tasmiñChṛtē vairikṛtaṃ bhayaṃ puṃsāṃ na jāyatē।
yuṣmābhiḥ stutayō yāścha yāścha brahmarṣibhiḥ kṛtāḥ॥24॥

brahmaṇā cha kṛtāstāstu prayachChantu śubhāṃ matim।
araṇyē prāntarē vāpi dāvāgni parivāritaḥ॥25॥

dasyubhirvā vṛtaḥ śūnyē gṛhītō vāpi śatṛbhiḥ।
siṃhavyāghrānuyātō vā vanēvā vana hastibhiḥ॥26॥

rājñā kruddēna chājñaptō vadhyō banda gatō'pivā।
āghūrṇitō vā vātēna sthitaḥ pōtē mahārṇavē॥27॥

patatsu chāpi śastrēṣu saṅgrāmē bhṛśadāruṇē।
sarvābādhāśu ghōrāsu vēdanābhyarditō'pivā॥28॥

smaran mamaitachcharitaṃ narō muchyēta saṅkaṭāt।
mama prabhāvātsiṃhādyā dasyavō vairiṇa stathā॥29॥

dūrādēva palāyantē smarataścharitaṃ mama॥30॥

ṛṣiruvācha॥31॥

ityuktvā sā bhagavatī chaṇḍikā chaṇḍavikramā।
paśyatāṃ sarva dēvānāṃ tatraivāntaradhīyata॥32॥

tē'pi dēvā nirātaṅkāḥ svādhikārānyathā purā।
yajñabhāgabhujaḥ sarvē chakrurvi nihatārayaḥ॥33॥

daityāścha dēvyā nihatē śumbhē dēvarip'u yudhi
jagadvidhvaṃsakē tasmin mahōgrē'tula vikramē॥34॥

niśumbhē cha mahāvīryē śēṣāḥ pātāḻamāyayuḥ॥35॥

ēvaṃ bhagavatī dēvī sā nityāpi punaḥ punaḥ।
sambhūya kurutē bhūpa jagataḥ paripālanam॥36॥

tayaitanmōhyatē viśvaṃ saiva viśvaṃ prasūyatē।
sāyāchitā cha vijñānaṃ tuṣṭā ṛddhiṃ prayachChati॥37॥

vyāptaṃ tayaitatsakalaṃ brahmāṇḍaṃ manujēśvara।
mahādēvyā mahākāḻī mahāmārī svarūpayā॥38॥

saiva kālē mahāmārī saiva sṛṣtirbhavatyajā।
sthitiṃ karōti bhūtānāṃ saiva kālē sanātanī॥39॥

bhavakālē nṛṇāṃ saiva lakṣmīrvṛddhipradā gṛhē।
saivābhāvē tathā lakṣmī rvināśāyōpajāyatē॥40॥

stutā sampūjitā puṣpairgandhadhūpādibhistathā।
dadāti vittaṃ putrāṃścha matiṃ dharmē gatiṃ śubhāṃ॥41॥

॥ iti śrī mārkaṇḍēya purāṇē sāvarnikē manvantarē dēvī mahatmyē phalaśrutirnāma dvādaśō'dhyāya samāptam ॥

āhuti
ōṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai varapradhāyai vaiṣṇavī dēvyai ahāhutiṃ samarpayāmi namaḥ svāhā ॥




Browse Related Categories: