View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Devi Mahatmyam Durga Saptasati Chapter 10

shumbhOvadhO naama dashamO.adhyaayaH ॥

RRishhiruvaaca॥1॥

nishumbhaM nihataM dRRishhTvaa bhraataraMpraaNasammitaM।
hanyamaanaM balaM caiva shumbaH kRRiddhO.abraveedvacaH ॥ 2 ॥

balaavalEpadushhTE tvaM maa durgE garva maavaha।
anyaasaaM balamaashritya yuddyasE caatimaaninee ॥3॥

dEvyuvaaca ॥4॥

EkaivaahaM jagatyatra dviteeyaa kaa mamaaparaa।
pashyaitaa dushhTa mayyEva vishantyO madvibhootayaH ॥5॥

tataH samastaastaa dEvyO brahmaaNee pramukhaalayam।
tasyaa dEvyaastanau jagmurEkaivaaseettadaambikaa ॥6॥

dEvyuvaaca ॥6॥

ahaM vibhootyaa bahubhiriha roopairyadaasthitaa।
tatsaMhRRitaM mayaikaiva tishhTaamyaajau sthirO bhava ॥8॥

RRishhiruvaaca ॥9॥

tataH pravavRRitE yuddhaM dEvyaaH shumbhasya cObhayOH।
pashyataaM sarvadEvaanaaM asuraaNaaM ca daaruNam ॥10॥

shara varshhaiH shitaiH shastraistathaa caastraiH sudaaruNaiH।
tayOryuddamabhoodbhooyaH sarvalOkabhayajjhNkaram ॥11॥

divyaanyashtraaNi shatashO mumucE yaanyathaambikaa।
babhajjhNa taani daityEndrastatprateeghaatakartRRibhiH ॥12॥

muktaani tEna caastraaNi divyaani paramEshvaree।
babhanja leelayaivOgra hoojkaarOccaaraNaadibhiH॥13॥

tataH sharashatairdEveeM aaccaadayata sO.asuraH।
saapi tatkupitaa dEvee dhanushciChcEda cEshhubhiH॥14॥

cinnE dhanushhi daityEndrastathaa shaktimathaadadE।
ciChcEda dEvee cakrENa taamapyasya karEsthitaam॥15॥

tataH khaDga mupaadaaya shata candraM ca bhaanumat।
abhyadhaavattadaa dEveeM daityaanaamadhipEshvaraH॥16॥

tasyaapatata Evaashu khaDgaM cicChEda caNDikaa।
dhanurmuktaiH shitairbaaNaishcarma caarkakaraamalam॥17॥

hataashvaH patata Evaashu khaDgaM chiChchEda chaMDikaa।
jagraaha mudgaraM ghOraM ambikaanidhanOdyataH॥18॥

cicChEdaapatatastasya mudgaraM nishitaiH sharaiH।
tathaapi sO.abhyadhaavattaM mushhTimudyamyavEgavaan॥19॥

sa mushhTiM paatayaamaasa hRRidayE daitya pungavaH।
dEvyaastaM caapi saa dEvee talE nO rasya taaDayat॥20॥

talaprahaaraabhihatO nipapaata maheetalE।
sa daityaraajaH sahasaa punarEva tathOtthitaH॥21॥

utpatya ca pragRRihyOccair dEveeM gaganamaasthitaH।
tatraapi saa niraadhaaraa yuyudhE tEna caNDikaa॥22॥

niyuddhaM khE tadaa daitya shcaNDikaa ca parasparam।
cakratuH pradhamaM siddha munivismayakaarakam॥23॥

tatO niyuddhaM suciraM kRRitvaa tEnaambikaa saha।
utpaaTya bhraamayaamaasa cikshhEpa dharaNeetalE॥24॥

sakshhiptOdharaNeeM praapya mushhTimudyamya vEgavaan।
abhyadhaavata dushhTaatmaa caNDikaanidhanEcChayaa॥25॥

tamaayantaM tatO dEvee sarvadaityajanEsharvam।
jagatyaaM paatayaamaasa bhitvaa shoolEna vakshhasi॥26॥

sa gataasuH papaatOrvyaaM dEveeshoolaagravikshhataH।
caalayan sakalaaM pRRithveeM saabdidveepaaM saparvataam ॥27॥

tataH prasanna makhilaM hatE tasmin duraatmani।
jagatsvaasthyamateevaapa nirmalaM caabhavannabhaH ॥28॥

utpaatamEghaaH sOlkaa yEpraagaasaMstE shamaM yayuH।
saritO maargavaahinyastathaasaMstatra paatitE ॥29॥

tatO dEva gaNaaH sarvE harshha nirbharamaanasaaH।
babhoovurnihatE tasmin gandarvaa lalitaM jaguH॥30॥

avaadayaM stathaivaanyE nanRRitushcaapsarOgaNaaH।
vavuH puNyaastathaa vaataaH suprabhO.a bhooddhivaakaraH॥31॥

jajvalushcaagnayaH shaantaaH shaantadigjanitasvanaaH॥32॥

॥ svasti shree maarkaNDEya puraaNE saavarnikEmanvantarE dEvi mahatmyE shumbhOvadhO naama dashamO dhyaayaH samaaptaM ॥

aahuti
OM kleeM jayaMtee saaMgaayai sashaktikaayai saparivaaraayai savaahanaayai kaamEshvaryai mahaahutiM samarpayaami namaH svaahaa ॥







Browse Related Categories: