View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Devi Mahatmyam Durga Saptasati Chapter 1

॥ dEvee maahaatmyam ॥
॥ shreedurgaayai namaH ॥
॥ atha shreedurgaasaptashatee ॥
॥ madhukaiTabhavadhO naama prathamO.adhyaayaH ॥

asya shree pradhama caritrasya brahmaa RRishhiH । mahaakaalee dEvataa । gaayatree ChandaH । nandaa shaktiH । rakta dantikaa beejam । agnistatvam । RRigvEdaH svaroopaM । shree mahaakaalee preetyardhE pradhama caritra japE viniyOgaH ।

dhyaanaM
khaDgaM cakra gadEshhucaapa parighaa shoolaM bhushuNDeeM shiraH
shaMnkhaM sandadhateeM karaistrinayanaaM sarvaaMngabhooshhaavRRitaam ।
yaaM hantuM madhukaibhau jalajabhoostushhTaava suptE harau
neelaashmadyuti maasyapaadadashakaaM sEvE mahaakaalikaaM॥

OM namashcaNDikaayai
OM aiM maarkaNDEya uvaaca॥1॥

saavarNiH sooryatanayO yOmanuH kathyatE.ashhTamaH।
nishaamaya tadutpattiM vistaraadgadatO mama ॥2॥

mahaamaayaanubhaavEna yathaa manvantaraadhipaH
sa babhoova mahaabhaagaH saavarNistanayO ravEH ॥3॥

svaarOcishhE.antarE poorvaM caitravaMshasamudbhavaH।
surathO naama raajaa.abhoot samastE kshhitimaNDalE ॥4॥

tasya paalayataH samyak prajaaH putraanivaurasaan।
babhoovuH shatravO bhoopaaH kOlaavidhvaMsinastadaa ॥5॥

tasya tairabhavadyuddhaM atiprabaladaNDinaH।
nyoonairapi sa tairyuddhE kOlaavidhvaMsibhirjitaH ॥6॥

tataH svapuramaayaatO nijadEshaadhipO.abhavat।
aakraantaH sa mahaabhaagastaistadaa prabalaaribhiH ॥7॥

amaatyairbalibhirdushhTai rdurbalasya duraatmabhiH।
kOshO balaM caapahRRitaM tatraapi svapurE tataH ॥8॥

tatO mRRigayaavyaajEna hRRitasvaamyaH sa bhoopatiH।
Ekaakee hayamaaruhya jagaama gahanaM vanam ॥9॥

satatraashramamadraakshhee ddvijavaryasya mEdhasaH।
prashaantashvaapadaakeerNa munishishhyOpashObhitam ॥10॥

tasthau kancitsa kaalaM ca muninaa tEna satkRRitaH।
itashcEtashca vicaraMstasmin munivaraashramE॥11॥

sO.acintayattadaa tatra mamatvaakRRishhTachEtanaH। ॥12॥

matpoorvaiH paalitaM poorvaM mayaaheenaM puraM hi tat
madbhRRityaistairasadvRRittaiH rdharmataH paalyatE na vaa ॥13॥

na jaanE sa pradhaanO mE shoora hasteesadaamadaH
mama vairivashaM yaataH kaanbhOgaanupalapsyatE ॥14॥

yE mamaanugataa nityaM prasaadadhanabhOjanaiH
anuvRRittiM dhruvaM tE.adya kurvantyanyamaheebhRRitaaM ॥15॥

asamyagvyayasheelaistaiH kurvadbhiH satataM vyayaM
saMchitaH sO.atiduHkhEna kshhayaM kOshO gamishhyati ॥16॥

Etaccaanyacca satataM cintayaamaasa paarthivaH
tatra vipraashramaabhyaashE vaishyamEkaM dadarsha saH ॥17॥

sa pRRishhTastEna kastvaM bhO hEtushca aagamanE.atra kaH
sashOka iva kasmaatvaM durmanaa iva lakshhyasE। ॥18॥

ityaakarNya vacastasya bhoopatEH praNaayOditam
pratyuvaaca sa taM vaishyaH prashrayaavanatO nRRipam॥19॥

vaishya uvaaca ॥20॥

samaadhirnaama vaishyO.ahamutpannO dhaninaaM kulE
putradaarairnirastashca dhanalObhaad asaadhubhiH॥21॥

viheenashca dhanaidaaraiH putrairaadaaya mE dhanam।
vanamabhyaagatO duHkhee nirastashcaaptabandhubhiH॥22॥

sO.ahaM na vEdmi putraaNaaM kushalaakushalaatmikaam।
pravRRittiM svajanaanaaM ca daaraaNaaM caatra saMsthitaH॥23॥

kiM nu tEshhaaM gRRihE kshhEmaM akshhEmaM kiMnu saamprataM
kathaM tEkiMnusadvRRittaa durvRRittaa kiMnumEsutaaH॥24॥

raajOvaaca॥25॥

yairnirastO bhavaaMllubdhaiH putradaaraadibhirdhanaiH॥26॥

tEshhu kiM bhavataH snEha manubadhnaati maanasam॥27॥

vaishya uvaaca ॥28॥

EvamEtadyathaa praaha bhavaanasmadgataM vacaH
kiM karOmi na badhnaati mama nishhTurataaM manaH॥29॥

aiH saMtyajya pitRRisnEhaM dhana lubdhairniraakRRitaH
patiHsvajanahaardaM ca haarditEshhvEva mE manaH। ॥30॥

kimEtannaabhijaanaami jaanannapi mahaamatE
yatprEma pravaNaM cittaM viguNEshhvapi bandhushhu॥31॥

tEshhaaM kRRitE mE niHshvaasO daurmanasyaM cajaayatE॥32॥

arOmi kiM yanna manastEshhvapreetishhu nishhThuram ॥33॥

maakaNDEya uvaaca ॥34॥

tatastau sahitau vipra taMmuniM samupasthitau॥35॥

samaadhirnaama vaishyO.asau sa ca paardhiva sattamaH॥36॥

kRRitvaa tu tau yathaanyaayyaM yathaarhaM tEna saMvidam।
upavishhTau kathaaH kaashcit^^ccakraturvaishyapaardhivau॥37॥

raajO^^uvaaca ॥38॥

bhagavMstvaamahaM prashhTumicChaamyEkaM vadasvatat ॥39॥

duHkhaaya yanmE manasaH svacittaayattataaM vinaa॥40॥

maaanatO.api yathaajjhNasya kimEtanmunisattamaH ॥41॥

ayaM ca ikRRitaH putraiH daarairbhRRityaistathOjghitaH
svajanEna ca santyaktaH stEshhu haardee tathaapyati ॥42॥

Eva mEshha tathaahaM ca dvaavaptyantaduHkhitau।
dRRishhTadOshhE.api vishhayE mamatvaakRRishhTamaanasau ॥43॥

tatkEnaitanmahaabhaaga yanmOho jjhNaaninOrapi
mamaasya ca bhavatyEshhaa vivEkaandhasya mooDhataa ॥44॥

RRishhiruvaaca॥45॥

jjhNaana masti samastasya jantOrvshhaya gOcarE।
vishhayashca mahaabhaaga yaanti caivaM pRRithakpRRithak॥46॥

kEciddivaa tathaa raatrau praaNinaH stulyadRRishhTayaH ॥47॥

jjhNaaninO manujaaH satyaM kiM tu tE na hi kEvalam।
yatO hi jjhNaaninaH sarvE pashupakshhimRRigaadayaH॥48॥

jjhNaanaM ca tanmanushhyaaNaaM yattEshhaaM mRRigapakshhiNaaM
manushhyaaNaaM ca yattEshhaaM tulyamanyattathObhayOH॥49॥

jjhNaanE.api sati pashyaitaan patagaanChaabacancushhu।
kaNamOkshhaadRRitaan mOhaatpeeDyamaanaanapi kshhudhaa॥50॥

maanushhaa manujavyaaghra saabhilaashhaaH sutaan prati
lObhaat pratyupakaaraaya nanvEtaan kiM na pashyasi॥51॥

tathaapi mamataavartE mOhagartE nipaatitaaH
mahaamaayaa prabhaavENa saMsaarasthitikaariNaa॥52॥

tannaatra vismayaH kaaryO yOganidraa jagatpatEH।
mahaamaayaa harEshcaishhaa tayaa sammOhyatE jagat॥53॥

jnaaninaamapi cEtaaMsi dEvee bhagavatee hi saa
balaadaakRshhyamOhaaya mahaamaayaa prayacChati ॥54॥

tayaa visRRijyatE vishvaM jagadEtaccaraacaram ।
saishhaa prasannaa varadaa nRRiNaaM bhavati muktayE ॥55॥

saa vidyaa paramaa muktErhEtubhootaa sanaatanee
saMsaarabaMdhahEtushca saiva sarvEshvarEshvaree॥56॥

raajOvaaca॥57॥

bhagavan kaahi saa dEvee maamaayEti yaaM bhavaan ।
braveeti kthamutpannaa saa karmaasyaashca kiM dvija॥58॥

yatprabhaavaa ca saa dEvee yatsvaroopaa yadudbhavaa।
tatsarvaM shrOtumicChaami tvattO brahmavidaaM vara॥59॥

RRishhiruvaaca ॥60॥

nityaiva saa jaganmoortistayaa sarvamidaM tatam॥61॥

tathaapi tatsamutpattirbahudhaa shrooyataaM mamaH॥62॥

dEvaanaaM kaaryasiddhyarthaM aavirbhavati saa yadaa।
utpannEti tadaa lOkE saa nityaapyabhidheeyatE ॥63॥

yOganidraaM yadaa vishhNurjagatyEkaarNaveekRRitE।
aasteerya shEshhamabhajat kalpaantE bhagavaan prabhuH॥64॥

tadaa dvaavasurau ghOrau vikhyaatau madhukaiTabhau।
vishhNukarNamalOdbhootau hantuM brahmaaNamudyatau॥65॥

sa naabhi kamalE vishhNOH sthitO brahmaa prajaapatiH
dRRishhTvaa taavasurau cOgrau prasuptaM ca janaardanam॥66॥

tushhTaava yOganidraaM taamEkaagrahRRidayaH sthitaH
vibOdhanaardhaaya harErharinEtrakRRitaalayaam ॥67॥

vishvEshvareeM jagaddhaatreeM sthitisaMhaarakaariNeem।
nidraaM bhagavateeM vishhNOratulaaM tEjasaH prabhuH ॥68॥

brahmOvaaca ॥69॥

tvaM svaahaa tvaM svadhaa tvaMhi vashhaTkaaraH svaraatmikaa।
sudhaa tvamakshharE nityE tridhaa maatraatmikaa sthitaa॥70॥

ardhamaatraa sthitaa nityaa yaanuccaaryaavishEshhataH
tvamEva saa tvaM saavitree tvaM dEva jananee paraa ॥71॥

tvayaitaddhaaryatE vishvaM tvayaitat sRRijyatE jagat।
tvayaitat paalyatE dEvi tvamatsyantE ca sarvadaa॥72॥

visRRishhTau sRRishhTiroopaatvaM sthiti roopaa ca paalanE।
tathaa saMhRRitiroopaantE jagatO.asya jaganmayE ॥73॥

mahaavidyaa mahaamaayaa mahaamEdhaa mahaasmRRitiH।
mahaamOhaa ca bhavatee mahaadEvee mahaasuree ॥74॥

prakRRitistvaM ca sarvasya guNatraya vibhaavinee।
kaalaraatrirmahaaraatrirmOharaatrishca daaruNaa॥75॥

tvaM shreestvameeshvaree tvaM hreestvaM buddhirbhOdhalakshhaNaa।
lajjaapushhTistathaa tushhTistvaM shaantiH kshhaanti rEva ca॥76॥

khaDginee shoolinee ghOraa gadinee cakriNee tathaa।
shaMkhiNee caapinee baaNaabhushuNDeeparighaayudhaa॥77॥

saumyaa saumyataraashEshhasaumyEbhyastvatisundaree
paraaparaaNaaM paramaa tvamEva paramEshvaree॥78॥

yacca kincitkvacidvastu sadasadvaakhilaatmikE।
tasya sarvasya yaa shaktiH saa tvaM kiM stooyasEmayaa॥79॥

yayaa tvayaa jagat srashhTaa jagatpaataatti yO jagat।
sO.api nidraavashaM neetaH kastvaaM stOtumihEshvaraH॥80॥

vishhNuH shareeragrahaNaM ahameeshaana Eva ca
kaaritaastE yatO.atastvaaM kaH stOtuM shaktimaan bhavEt॥81॥

saa tvamitthaM prabhaavaiH svairudaarairdEvi saMstutaa।
mOhayaitau duraadharshhaavasurau madhukaiTabhau ॥82॥

prabOdhaM ca jagatsvaamee neeyataamacyutaa laghu ॥83॥
bOdhashca kriyataamasya hantumEtau mahaasurau ॥83॥

RRishhiruvaaca ॥84॥

EvaM stutaa tadaa dEvee taamasee tatra vEdhasaa
vishhNOH prabhOdhanaardhaaya nihantuM madhukaiTabhau ॥85॥

nEtraasyanaasikaabaahuhRRidayEbhyastathOrasaH।
nirgamya darshanE tasthau brahmaNO avyaktajanmanaH ॥86॥

uttasthau ca jagannaathaH stayaa muktO janaardanaH।
EkaarNavE ahishayanaattataH sa dadRRishE ca tau ॥87॥

madhukaiTabhau duraatmaanaa vativeeryaparaakramau
krOdharaktEkshhaNaavattuM brahmaNaaM janitOdyamau ॥88॥

samutthaaya tatastaabhyaaM yuyudhE bhagavaan hariH
pancavarshhasahastraaNi baahupraharaNO vibhuH ॥89॥

taavapyatibalOnmattau mahaamaayaavimOhitau ॥90॥

uktavantau varO.asmattO vriyataamiti kEshavam ॥91॥

shree bhagavaanuvaaca ॥92॥

bhavEtaamadya mE tushhTau mama vadhyaavubhaavapi ॥93॥

kimanyEna varENaatra EtaavRRiddi vRRitaM mama ॥94॥

RRishhiruvaaca ॥95॥

vancitaabhyaamiti tadaa sarvamaapOmayaM jagat।
vilOkya taabhyaaM gaditO bhagavaan kamalEkshhaNaH ॥96॥

aavaaM jahi na yatrOrvee salilEna pariplutaa। ॥97॥

RRishhiruvaaca ॥98॥

tathEtyuktvaa bhagavataa shaMkhacakragadaabhRRitaa।
kRRitvaa cakrENa vai ChinnE jaghanE shirasee tayOH ॥99॥

EvamEshhaa samutpannaa brahmaNaa saMstutaa svayam।
prabhaavamasyaa dEvyaastu bhooyaH shRRiNu vadaami tE ॥100॥

॥ jaya jaya shree svasti shreemaarkaNDEyapuraaNE saavarNikE manvantarE dEveemahaatmyE madhukaiTabhavadhO naama pradhamO.adhyaayaH ॥

aahuti

OM EM saaMgaayai saayudhaayai sashaktikaayai saparivaaraayai savaahanaayai EM beejaadhishhTaayai mahaa kaalikaayai mahaa ahutiM samarpayaami namaH svaahaa ॥







Browse Related Categories: