View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Devi Mahatmyam Aparaadha Kshamapana Stotram

aparaadhashataM kRRitvaa jagadaMbEti cOccarEt।
yaaM gatiM samavaapnOti na taaM brahmaadayaH suraaH ॥1॥

saaparaadhO.asmi sharaNaaM praaptastvaaM jagadambikE।
idaaneemanukampyO.ahaM yathEcChasi tathaa kuru ॥2॥


ajjhNaanaadvismRRitEbhraantyaa yannyoonamadhikaM kRRitaM।
tatsarva kshhamyataaM dEvi praseeda paramEshvaree ॥3॥

kaamEshvaree jaganmaataaH saccidaanandavigrahE।
gRRihaaNaarcaamimaaM preetyaa praseeda paramEshvaree ॥4॥

sarvaroopamayee dEvee sarvaM dEveemayaM jagat।
atO.ahaM vishvaroopaaM tvaaM namaami paramEshvareeM ॥5॥

poorNaM bhavatu tat sarvaM tvatprasaadaanmahEshvaree
yadatra paaThE jagadambikE mayaa visargabiMdvakshharaheenameeritam। ॥6॥

tadastu saMpoorNataM prasaadataH saMkalpasiddhishca sadaiva jaayataaM॥7॥

bhaktyaabhaktyaanupoorvaM prasabhakRRitivashaat vyaktamavyaktamaMba ॥8॥

tat sarvaM saangamaastaaM bhagavati tvatprasaadaat praseeda ॥9॥

prasaadaM kuru mE dEvi durgEdEvi namO.astutE ॥10॥

॥iti aparaadha kshhamaapaNa stOtraM samaaptaM॥







Browse Related Categories: