View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Daridrya Dahana Shiva Stotram

viśvēśvarāya narakārṇava tāraṇāya
karṇāmṛtāya śaśiśēkhara dhāraṇāya ।
karpūrakānti dhavaḻāya jaṭādharāya
dāridryaduḥkha dahanāya namaśśivāya ॥ 1 ॥

gaurīpriyāya rajanīśa kaḻādharāya
kālāntakāya bhujagādhipa kaṅkaṇāya ।
gaṅgādharāya gajarāja vimardhanāya
dāridryaduḥkha dahanāya namaśśivāya ॥ 2 ॥

bhaktapriyāya bhavarōga bhayāpahāya
ugrāya duḥkha bhavasāgara tāraṇāya ।
jyōtirmayāya guṇanāma sunṛtyakāya
dāridryaduḥkha dahanāya namaśśivāya ॥ 3 ॥

charmāmbarāya śavabhasma vilēpanāya
phālēkṣaṇāya maṇikuṇḍala maṇḍitāya ।
mañjīrapādayugaḻāya jaṭādharāya
dāridryaduḥkha dahanāya namaśśivāya ॥ 4 ॥

pañchānanāya phaṇirāja vibhūṣaṇāya
hēmāṅkuśāya bhuvanatraya maṇḍitāya
ānanda bhūmi varadāya tamōpayāya ।
dāridryaduḥkha dahanāya namaśśivāya ॥ 5 ॥

bhānupriyāya bhavasāgara tāraṇāya
kālāntakāya kamalāsana pūjitāya ।
nētratrayāya śubhalakṣaṇa lakṣitāya
dāridryaduḥkha dahanāya namaśśivāya ॥ 6 ॥

rāmapriyāya raghunātha varapradāya
nāgapriyāya narakārṇava tāraṇāya ।
puṇyāya puṇyabharitāya surārchitāya
dāridryaduḥkha dahanāya namaśśivāya ॥ 7 ॥

muktēśvarāya phaladāya gaṇēśvarāya
gītāpriyāya vṛṣabhēśvara vāhanāya ।
mātaṅgacharma vasanāya mahēśvarāya
dāridryaduḥkha dahanāya namaśśivāya ॥ 8 ॥

vasiṣṭhēna kṛtaṃ stōtraṃ sarvarōga nivāraṇam ।
sarvasampatkaraṃ śīghraṃ putrapautrādi vardhanam ।
trisandhyaṃ yaḥ paṭhēnnityaṃ sa hi svarga mavāpnuyāt ॥ 9 ॥

॥ iti śrī vasiṣṭha virachitaṃ dāridryadahana śivastōtraṃ sampūrṇam ॥




Browse Related Categories: