View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Dakshina Murthy Stotram

shaaMtipaaThaH
OM yO brahmaaNaM vidadhaati poorvaM
yO vai vEdaaMshcha prahiNOti tasmai ।
taMhadEvamaatma buddhiprakaashaM
mumukshhurvai sharaNamahaM prapadyE ॥

dhyaanam
OM maunavyaakhyaa prakaTitaparabrahmatatvaMyuvaanaM
varshishhThaaMtEvasadRRishhigaNairaavRRitaM brahmanishhThaiH ।
aacaaryEMdraM karakalita chinmudramaanaMdamoortiM
svaatmaraamaM muditavadanaM dakshhiNaamoortimeeDE ॥

vaTaviTapisameepE bhoomibhaagE nishhaNNaM
sakalamunijanaanaaM jjhNaanadaataaramaaraat ।
tribhuvanagurumeeshaM dakshhiNaamoortidEvaM
jananamaraNaduHkhacChEda dakshhaM namaami ॥

citraM vaTatarOrmoolE vRRiddhaaH shishhyaaH gururyuvaa ।
gurOstu maunavyaakhyaanaM shishhyaastucChinnasaMshayaaH ॥

OM namaH praNavaarthaaya shuddhajjhNaanaikamoortayE ।
nirmalaaya prashaaMtaaya dakshhiNaamoortayE namaH ॥

gururbrahmaa gururvishhNuH gururdEvO mahEshvaraH ।
gurussaakshhaat paraM brahmaa tasmai shree guravE namaH ॥

nidhayE sarvavidyaanaaM bhishhajE bhavarOgiNaam ।
guravE sarvalOkaanaaM dakshhiNaamoortayE namaH ॥

chidOghanaaya mahEshaaya vaTamoolanivaasinE ।
saccidaanaMda roopaaya dakshhiNaamoortayE namaH ॥

eeshvarO gururaatmEti moortibhEda vibhaaginE ।
vyOmavad-vyaaptadEhaaya dakshhiNaamoortayE namaH ॥

aMgushhThatarjanee yOgamudraa vyaajEnayOginaam ।
shRRityarthaM brahmajeevaikyaM darshayanyOgataa shivaH ॥

OM shaaMtiH shaaMtiH shaaMtiH ॥

stOtram
vishvaMdarpaNa dRRishyamaana nagaree tulyaM nijaaMtargataM
pashyannaatmani maayayaa bahirivOdbhootaM yathaanidrayaa ।
yassaakshhaatkurutE prabhOdhasamayE svaatmaanamE vaadvayaM
tasmai shreegurumoortayE nama idaM shree dakshhiNaamoortayE ॥ 1 ॥

beejasyaaMtati vaaMkurO jagaditaM praannarvikalpaM punaH
maayaakalpita dEshakaalakalanaa vaichitryachitreekRRitam ।
maayaaveeva vijRRiMbhayatyapi mahaayOgeeva yaH svEchChayaa
tasmai shreegurumoortayE nama idaM shree dakshhiNaamoortayE ॥ 2 ॥

yasyaiva sphuraNaM sadaatmakamasatkalpaarthakaM bhaasatE
saakshhaattatvamaseeti vEdavachasaa yO bOdhayatyaashritaan ।
yassaakshhaatkaraNaadbhavEnna puranaavRRittirbhavaaMbhOnidhau
tasmai shreegurumoortayE nama idaM shree dakshhiNaamoortayE ॥ 3 ॥

naanaachChidra ghaTOdara sthita mahaadeepa prabhaabhaasvaraM
jjhNaanaM yasya tu chakshhuraadikaraNa dvaaraa bahiH spaMdatE ।
jaanaameeti tamEva bhaaMtamanubhaatyEtatsamastaM jagat
tasmai shree gurumoortayE nama idaM shree dakshhiNaamoortayE ॥ 4 ॥

dEhaM praaNamapeeMdriyaaNyapi chalaaM buddhiM cha shoonyaM viduH
stree baalaaMdha jaDOpamaastvahamiti bhraaMtaabhRRishaM vaadinaH ।
maayaashakti vilaasakalpita mahaavyaamOha saMhaariNE
tasmai shree gurumoortayE nama idaM shree dakshhiNaamoortayE ॥ 5 ॥

raahugrasta divaakarEMdu sadRRishO maayaa samaachChaadanaat
sanmaatraH karaNOpa saMharaNatO yO.abhootsushhuptaH pumaan ।
praagasvaapsamiti prabhOdasamayE yaH pratyabhijjhNaayatE
tasmai shree gurumoortayE nama idaM shree dakshhiNaamoortayE ॥ 6 ॥

baalyaadishhvapi jaagradaadishhu tathaa sarvaasvavasthaasvapi
vyaavRRittaa svanu vartamaana mahamityaMtaH sphuraMtaM sadaa ।
svaatmaanaM prakaTeekarOti bhajataaM yO mudrayaa bhadrayaa
tasmai shree gurumoortayE nama idaM shree dakshhiNaamoortayE ॥ 7 ॥

vishvaM pashyati kaaryakaaraNatayaa svasvaamisaMbaMdhataH
shishhyachaaryatayaa tathaiva pitRRi putraadyaatmanaa bhEdataH ।
svapnE jaagrati vaa ya Eshha purushhO maayaa paribhraamitaH
tasmai shree gurumoortayE nama idaM shree dakshhiNaamoortayE ॥ 8 ॥

bhooraMbhaaMsyanalO.anilOMbara maharnaathO himaaMshuH pumaan
ityaabhaati charaacharaatmakamidaM yasyaiva moortyashhTakam ।
naanyatkiMchana vidyatE vimRRishataaM yasmaatparasmaadvibhO
tasmai gurumoortayE nama idaM shree dakshhiNaamoortayE ॥ 9 ॥

sarvaatmatvamiti sphuTeekRRitamidaM yasmaadamushhmin stavE
tEnaasva shravaNaattadartha mananaaddhyaanaaccha saMkeertanaat ।
sarvaatmatvamahaavibhooti sahitaM syaadeeshvaratvaM svataH
siddhyEttatpunarashhTadhaa pariNataM chaishvarya mavyaahatam ॥ 10 ॥

॥ iti shreemacChaMkaraacaaryaviracitaM dakshhiNaamurtistOtraM saMpoorNam ॥







Browse Related Categories: