View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

दकारादि श्री दुर्गा सहस्र नाम स्तोत्रम्

श्री देव्युवाच ।
मम नाम सहस्रं च शिव पूर्वविनिर्मितम् ।
तत्पठ्यतां विधानेन तथा सर्वं भविष्यति ॥

इत्युक्त्वा पार्वती देवि श्रावयामास तच्चतान् ।
तदेव नामसाहस्रं दकारादि वरानने ॥

रोगदारिद्र्यदौर्भाग्यशोकदुःखविनाशकम् ।
सर्वासां पूजितं नाम श्रीदुर्गादेवता मता ॥

निजबीजं भवेद्बीजं मन्त्रं कीलकमुच्यते ।
सर्वाशापूरणे देवी विनियोगः प्रकीर्तितः ॥

ॐ अस्य श्रीदकारादि दुर्गासहस्रनाम स्तोत्रस्य शिव ऋषिः अनुष्टुप्छन्दः श्रीदुर्गा देवता दुं बीजं दुं कीलकं दुःखदारिद्र्यरोगशोक निवृत्त्यर्थं पाठे विनियोगः ।

ध्यानम्
विद्युद्दामसमप्रभां मृगपति स्कन्धस्थितां भीषणां
कन्याभिः करवालखेटविलद्दस्ताभिरासेविताम् ।
हसैश्चक्रगदासिखेट विशिखांश्चापं गुणं तर्जनीं
बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥

स्तोत्रम्
दुं दुर्गा दुर्गतिहरा दुर्गाचलनिवासिनी ।
दुर्गमार्गानुसञ्चारा दुर्गमार्गनिवासिनी ॥ 1 ॥

दुर्गमार्गप्रविष्टा च दुर्गमार्गप्रवेशिनी ।
दुर्गमार्गकृतावासा दुर्गमार्गजयप्रिया ॥ 2 ॥

दुर्गमार्गगृहीतार्चा दुर्गमार्गस्थितात्मिका ।
दुर्गमार्गस्तुतिपरा दुर्गमार्गस्मृतिः परा ॥ 3 ॥

दुर्गमार्गसदास्थात्री दुर्गमार्गरतिप्रिया ।
दुर्गमार्गस्थलस्थाना दुर्गमार्गविलासिनी ॥ 4 ॥

दुर्गमार्गत्यक्तवस्त्रा दुर्गमार्गप्रवर्तिनी ।
दुर्गासुरनिहन्त्री च दुर्गासुरनिषूदिनी ॥ 5 ॥

दुर्गासुरहरा दूती दुर्गासुरविनाशिनी ।
दुर्गासुरवधोन्मत्ता दुर्गासुरवधोत्सुका ॥ 6 ॥

दुर्गासुरवधोत्साहा दुर्गासुरवधोद्यता ।
दुर्गासुरवधप्रेप्सुः दुर्गासुरमुखान्तकृत् ॥ 7 ॥

दुर्गासुरध्वंसतोषा दुर्गदानवदारिणी ।
दुर्गविद्रावणकरी दुर्गविद्रावणी सदा ॥ 8 ॥

दुर्गविक्षोभणकरी दुर्गशीर्षनिकृन्तनी ।
दुर्गविध्वंसनकरी दुर्गदैत्यनिकृन्तनी ॥ 9 ॥

दुर्गदैत्यप्राणहरा दुर्गदैत्यान्तकारिणी ।
दुर्गदैत्यहरत्राता दुर्गदैत्यासृगुन्मदा ॥ 10 ॥

दुर्गदैत्याशनकरी दुर्गचर्माम्बरावृता ।
दुर्गयुद्धोत्सवकरी दुर्गयुद्धविशारदा ॥ 11 ॥

दुर्गयुद्धासवरता दुर्गयुद्धविमर्दिनी ।
दुर्गयुद्धहास्यरता दुर्गयुद्धाट्टहासिनी ॥ 12 ॥

दुर्गयुद्धमहामत्ता दुर्गयुद्धानुसारिणी ।
दुर्गयुद्धोत्सवोत्साहा दुर्गदेशनिषेविणी ॥ 13 ॥

दुर्गदेशवासरता दुर्गदेशविलासिनी ।
दुर्गदेशार्चनरता दुर्गदेशजनप्रिया ॥ 14 ॥

दुर्गमस्थानसंस्थाना दुर्गमध्यानुसाधना ।
दुर्गमा दुर्गमध्याना दुर्गमात्मस्वरूपिणी ॥ 15 ॥

दुर्गमागमसन्धाना दुर्गमागमसंस्तुता ।
दुर्गमागमदुर्ज्ञेया दुर्गमश्रुतिसम्मता ॥ 16 ॥

दुर्गमश्रुतिमान्या च दुर्गमश्रुतिपूजिता ।
दुर्गमश्रुतिसुप्रीता दुर्गमश्रुतिहर्षदा ॥ 17 ॥

दुर्गमश्रुतिसंस्थाना दुर्गमश्रुतिमानिता ।
दुर्गमाचारसन्तुष्टा दुर्गमाचारतोषिता ॥ 18 ॥

दुर्गमाचारनिर्वृत्ता दुर्गमाचारपूजिता ।
दुर्गमाचारकलिता दुर्गमस्थानदायिनी ॥ 19 ॥

दुर्गमप्रेमनिरता दुर्गमद्रविणप्रदा ।
दुर्गमाम्बुजमध्यस्था दुर्गमाम्बुजवासिनी ॥ 20 ॥

दुर्गनाडीमार्गगतिर्दुर्गनाडीप्रचारिणी ।
दुर्गनाडीपद्मरता दुर्गनाड्यम्बुजस्थिता ॥ 21 ॥

दुर्गनाडीगतायाता दुर्गनाडीकृतास्पदा ।
दुर्गनाडीरतरता दुर्गनाडीशसंस्तुता ॥ 22 ॥

दुर्गनाडीश्वररता दुर्गनाडीशचुम्बिता ।
दुर्गनाडीशक्रोडस्था दुर्गनाड्यत्थितोत्सुका ॥ 23 ॥

दुर्गनाड्यारोहणा च दुर्गनाडीनिषेविता ।
दरिस्थाना दरिस्थानवासिनी दनुजान्तकृत् ॥ 24 ॥

दरीकृततपस्या च दरीकृतहरार्चना ।
दरीजापितदिष्टा च दरीकृतरतिप्रिया ॥ 25 ॥

दरीकृतहरार्हा च दरीक्रीडितपुत्रिका ।
दरीसन्दर्शनरता दरीरोपितवृश्चिका ॥ 26 ॥

दरीगुप्तिकौतुकाढ्या दरीभ्रमणतत्परा ।
दनुजान्तकरी दीना दनुसन्तानदारिणी ॥ 27 ॥

दनुजध्वंसिनी दूना दनुजेन्द्रविनाशिनी ।
दानवध्वंसिनी देवी दानवानां भयङ्करी ॥ 28 ॥

दानवी दानवाराध्या दानवेन्द्रवरप्रदा ।
दानवेन्द्रनिहन्त्री च दानवद्वेषिणीसती ॥ 29 ॥

दानवारिप्रेमरता दानवारिप्रपूजिता ।
दानवारिकृतार्चा च दानवारिविभूतिदा ॥ 30 ॥

दानवारिमहानन्दा दानवारिरतिप्रिया ।
दानवारिदानरता दानवारिकृतास्पदा ॥ 31 ॥

दानवारिस्तुतिरता दानवारिस्मृतिप्रिया ।
दानवार्याहाररता दानवारिप्रबोधिनी ॥ 32 ॥

दानवारिधृतप्रेमा दुःखशोकविमोचनी ।
दुःखहन्त्री दुःखदात्री दुःखनिर्मूलकारिणी ॥ 33 ॥

दुःखनिर्मूलनकरी दुःखदारिद्र्यनाशिनी । [दार्यरिनाशिनी]
दुःखहरा दुःखनाशा दुःखग्रामा दुरासदा ॥ 34 ॥

दुःखहीना दुःखदूरा द्रविणाचारदायिनी ।
द्रविणोत्सर्गसन्तुष्टा द्रविणत्यागतोषिता ॥ 35 ॥

द्रविणस्पर्शसन्तुष्टा द्रविणस्पर्शमानदा ।
द्रविणस्पर्शहर्षाढ्या द्रविणस्पर्शतुष्टिदा ॥ 36 ॥

द्रविणस्पर्शनकरी द्रविणस्पर्शनातुरा ।
द्रविणस्पर्शनोत्साहा द्रविणस्पर्शसाधिता ॥ 37 ॥

द्रविणस्पर्शनमता द्रविणस्पर्शपुत्रिका ।
द्रविणस्पर्शरक्षिणी द्रविणस्तोमदायिनी ॥ 38 ॥

द्रविणाकर्षणकरी द्रविणौघविसर्जनी ।
द्रविणाचलदानाढ्या द्रविणाचलवासिनी ॥ 39 ॥

दीनमाता दीनबन्धुर्दीनविघ्नविनाशिनी ।
दीनसेव्या दीनसिद्धा दीनसाध्या दिगम्बरी ॥ 40 ॥

दीनगेहकृतानन्दा दीनगेहविलासिनी ।
दीनभावप्रेमरता दीनभावविनोदिनी ॥ 41 ॥

दीनमानवचेतःस्था दीनमानवहर्षदा ।
दीनदैन्यविघातेच्छुर्दीनद्रविणदायिनी ॥ 42 ॥

दीनसाधनसन्तुष्टा दीनदर्शनदायिनी ।
दीनपुत्रादिदात्री च दीनसम्यग्विधायिनी ॥ 43 ॥

दत्तात्रेयध्यानरता दत्तात्रेयप्रपूजिता ।
दत्तात्रेयर्षिसंसिद्धा दत्तात्रेयविभाविता ॥ 44 ॥

दत्तात्रेयकृतार्हा च दत्तात्रेयप्रसादिता ।
दत्तात्रेयहर्षदात्री दत्तात्रेयसुखप्रदा ॥ 45 ॥

दत्तात्रेयस्तुता चैव दत्तात्रेयनुतासदा ।
दत्तात्रेयप्रेमरता दत्तात्रेयानुमानिता ॥ 46 ॥

दत्तात्रेयसमुद्गीता दत्तात्रेयकुटुम्बिनी ।
दत्तात्रेयप्राणतुल्या दत्तात्रेयशरीरिणी ॥ 47 ॥

दत्तात्रेयकृतानन्दा दत्तात्रेयांशसम्भवा ।
दत्तात्रेयविभूतिस्था दत्तात्रेयानुसारिणी ॥ 48 ॥

दत्तात्रेयगीतिरता दत्तात्रेयधनप्रदा ।
दत्तात्रेयदुःखहरा दत्तात्रेयवरप्रदा ॥ 49 ॥

दत्तात्रेयज्ञानदात्री दत्तात्रेयभयापहा ।
देवकन्या देवमान्या देवदुःखविनाशिनी ॥ 50 ॥

देवसिद्धा देवपूज्या देवेज्या देववन्दिता ।
देवमान्या देवधन्या देवविघ्नविनाशिनी ॥ 51 ॥

देवरम्या देवरता देवकौतुकतत्परा ।
देवक्रीडा देवव्रीडा देववैरिविनाशिनी ॥ 52 ॥

देवकामा देवरामा देवद्विषविनाशिनी ।
देवदेवप्रिया देवी देवदानववन्दिता ॥ 53 ॥

देवदेवरतानन्दा देवदेववरोत्सुका ।
देवदेवप्रेमरता देवदेवप्रियंवदा ॥ 54 ॥

देवदेवप्राणतुल्या देवदेवनितम्बिनी ।
देवदेवहृतमना देवदेवसुखावहा ॥ 55 ॥

देवदेवक्रोडरता देवदेवसुखप्रदा ।
देवदेवमहानन्दा देवदेवप्रचुम्बिता ॥ 56 ॥

देवदेवोपभुक्ता च देवदेवानुसेविता ।
देवदेवगतप्राणा देवदेवगतात्मिका ॥ 57 ॥

देवदेवहर्षदात्री देवदेवसुखप्रदा ।
देवदेवमहानन्दा देवदेवविलासिनी ॥ 58 ॥

देवदेवधर्मपत्नी देवदेवमनोगता ।
देवदेववधूर्देवी देवदेवार्चनप्रिया ॥ 59 ॥

देवदेवाङ्गनिलया देवदेवाङ्गशायिनी ।
देवदेवाङ्गसुखिनी देवदेवाङ्गवासिनी ॥ 60 ॥

देवदेवाङ्गभूषा च देवदेवाङ्गभूषणा ।
देवदेवप्रियकरी देवदेवाप्रियान्तकृत् ॥ 61 ॥

देवदेवप्रियप्राणा देवदेवप्रियात्मिका ।
देवदेवार्चकप्राणा देवदेवार्चकप्रिया ॥ 62 ॥

देवदेवार्चकोत्साहा देवदेवार्चकाश्रया ।
देवदेवार्चकाविघ्ना देवदेवप्रसूरपि ॥ 63 ॥

देवदेवस्य जननी देवदेवविधायिनी ।
देवदेवस्य रमणी देवदेवहृदाश्रया ॥ 64 ॥

देवदेवेष्टदेवी च देवतापविपातिनी । [तापसपालिनी]
देवताभावसन्तुष्टा देवताभावतोषिता ॥ 65 ॥

देवताभाववरदा देवताभावसिद्धिदा ।
देवताभावसंसिद्धा देवताभावसम्भवा ॥ 66 ॥

देवताभावसुखिनी देवताभाववन्दिता ।
देवताभावसुप्रीता देवताभावहर्षदा ॥ 67 ॥

देवताविघ्नहन्त्री च देवताद्विषनाशिनी ।
देवतापूजितपदा देवताप्रेमतोषिता ॥ 68 ॥

देवतागारनिलया देवतासौख्यदायिनी ।
देवतानिजभावा च देवताहृतमानसा ॥ 69 ॥

देवताकृतपादार्चा देवताहृतभक्तिका ।
देवतागर्वमध्यस्था देवतादेवतातनुः ॥ 70 ॥

दुं‍दुर्गायै नमो नाम्नी दुं‍षण्मन्त्रस्वरूपिणी ।
दून्नमोमन्त्ररूपा च दून्नमोमूर्तिकात्मिका ॥ 71 ॥

दूरदर्शिप्रिया दुष्टा दुष्टभूतनिषेविता ।
दूरदर्शिप्रेमरता दूरदर्शिप्रियंवदा ॥ 72 ॥

दूरदर्शिसिद्धिदात्री दूरदर्शिप्रतोषिता ।
दूरदर्शिकण्ठसंस्था दूरदर्शिप्रहर्षिता ॥ 73 ॥

दूरदर्शिगृहीतार्चा दूरदर्शिप्रतर्पिता ।
दूरदर्शिप्राणतुल्या दूरदर्शिसुखप्रदा ॥ 74 ॥

दूरदर्शिभ्रान्तिहरा दूरदर्शिहृदास्पदा ।
दूरदर्श्यरिविद्भावा दीर्घदर्शिप्रमोदिनी ॥ 75 ॥

दीर्घदर्शिप्राणतुल्या दीर्घदर्शिवरप्रदा ।
दीर्घदर्शिहर्षदात्री दीर्घदर्शिप्रहर्षिता ॥ 76 ॥

दीर्घदर्शिमहानन्दा दीर्घदर्शिगृहालया ।
दीर्घदर्शिगृहीतार्चा दीर्घदर्शिहृतार्हणा ॥ 77 ॥

दया दानवती दात्री दयालुर्दीनवत्सला ।
दयार्द्रा च दयाशीला दयाढ्या च दयात्मिका ॥ 78 ॥

दयाम्बुधिर्दयासारा दयासागरपारगा ।
दयासिन्धुर्दयाभारा दयावत्करुणाकरी ॥ 80 ॥

दयावद्वत्सलादेवी दयादानरतासदा ।
दयावद्भक्तिसुखिनी दयावत्परितोषिता ॥ 81 ॥

दयावत्स्नेहनिरता दयावत्प्रतिपादिका ।
दयावत्प्राणकर्त्री च दयावन्मुक्तिदायिनी ॥ 82 ॥

दयावद्भावसन्तुष्टा दयावत्परितोषिता ।
दयावत्तारणपरा दयावत्सिद्धिदायिनी ॥ 83 ॥

दयावत्पुत्रवद्भावा दयावत्पुत्ररूपिणी ।
दयावद्देहनिलया दयाबन्धुर्दयाश्रया ॥ 84 ॥

दयालुवात्सल्यकरी दयालुसिद्धिदायिनी ।
दयालुशरणासक्ता दयालुर्देहमन्दिरा ॥ 85 ॥

दयालुभक्तिभावस्था दयालुप्राणरूपिणी ।
दयालुसुखदा दम्भा दयालुप्रेमवर्षिणी ॥ 86 ॥

दयालुवशगा दीर्घा दीर्घाङ्गी दीर्घलोचना ।
दीर्घनेत्रा दीर्घचक्षुर्दीर्घबाहुलतात्मिका ॥ 87 ॥

दीर्घकेशी दीर्घमुखी दीर्घघोणा च दारुणा ।
दारुणासुरहन्त्री च दारुणासुरदारिणी ॥ 88 ॥

दारुणाहवकर्त्री च दारुणाहवहर्षिता ।
दारुणाहवहोमाढ्या दारुणाचलनाशिनी ॥ 89 ॥

दारुणाचारनिरता दारुणोत्सवहर्षिता ।
दारुणोद्यतरूपा च दारुणारिनिवारिणी ॥ 90 ॥

दारुणेक्षणसंयुक्ता दोश्चतुष्कविराजिता ।
दशदोष्का दशभुजा दशबाहुविराजिता ॥ 91 ॥

दशास्त्रधारिणी देवी दशदिक्ख्यातविक्रमा ।
दशरथार्चितपदा दाशरथिप्रिया सदा ॥ 92 ॥

दाशरथिप्रेमतुष्टा दाशरथिरतिप्रिया ।
दाशरथिप्रियकरी दाशरथिप्रियंवदा ॥ 93 ॥

दाशरथीष्टसन्दात्री दाशरथीष्टदेवता ।
दाशरथिद्वेषिनाशा दाशरथ्यानुकूल्यदा ॥ 94 ॥

दाशरथिप्रियतमा दाशरथिप्रपूजिता ।
दशाननारिसम्पूज्या दशाननारिदेवता ॥ 95 ॥

दशाननारिप्रमदा दशाननारिजन्मभूः ।
दशाननारिरतिदा दशाननारिसेविता ॥ 96 ॥

दशाननारिसुखदा दशाननारिवैरिहृत् ।
दशाननारीष्टदेवी दशग्रीवारिवन्दिता ॥ 97 ॥

दशग्रीवारिजननी दशग्रीवारिभाविनी ।
दशग्रीवारिसहिता दशग्रीवसभाजिता ॥ 98 ॥

दशग्रीवारिरमणी दशग्रीववधूरपि ।
दशग्रीवनाशकर्त्री दशग्रीववरप्रदा ॥ 99 ॥

दशग्रीवपुरस्था च दशग्रीववधोत्सुका ।
दशग्रीवप्रीतिदात्री दशग्रीवविनाशिनी ॥ 100 ॥

दशग्रीवाहवकरी दशग्रीवानपायिनी ।
दशग्रीवप्रियावन्द्या दशग्रीवाहृता तथा ॥ 101 ॥

दशग्रीवाहितकरी दशग्रीवेश्वरप्रिया ।
दशग्रीवेश्वरप्राणा दशग्रीववरप्रदा ॥ 102 ॥

दशग्रीवेश्वररता दशवर्षीयकन्यका ।
दशवर्षीयबाला च दशवर्षीयवासिनी ॥ 103 ॥

दशपापहरा दम्या दशहस्तविभूषिता ।
दशशस्त्रलसद्दोष्का दशदिक्पालवन्दिता ॥ 104 ॥

दशावताररूपा च दशावताररूपिणी ।
दशविद्याभिन्नदेवी दशप्राणस्वरूपिणी ॥ 105 ॥

दशविद्यास्वरूपा च दशविद्यामयी तथा ।
दृक्स्वरूपा दृक्प्रदात्री दृग्रूपा दृक्प्रकाशिनी ॥ 106 ॥

दिगन्तरा दिगन्तस्था दिगम्बरविलासिनी ।
दिगम्बरसमाजस्था दिगम्बरप्रपूजिता ॥ 107 ॥

दिगम्बरसहचरी दिगम्बरकृतास्पदा ।
दिगम्बरहृताचित्ता दिगम्बरकथाप्रिया ॥ 108 ॥

दिगम्बरगुणरता दिगम्बरस्वरूपिणी ।
दिगम्बरशिरोधार्या दिगम्बरहृताश्रया ॥ 109 ॥

दिगम्बरप्रेमरता दिगम्बररतातुरा ।
दिगम्बरीस्वरूपा च दिगम्बरीगणार्चिता ॥ 110 ॥

दिगम्बरीगणप्राणा दिगम्बरीगणप्रिया ।
दिगम्बरीगणाराध्या दिगम्बरगणेश्वरा ॥ 111 ॥

दिगम्बरगणस्पर्शामदिरापानविह्वला ।
दिगम्बरीकोटिवृता दिगम्बरीगणावृता ॥ 112 ॥

दुरन्ता दुष्कृतिहरा दुर्ध्येया दुरतिक्रमा ।
दुरन्तदानवद्वेष्टी दुरन्तदनुजान्तकृत् ॥ 113 ॥

दुरन्तपापहन्त्री च दस्रनिस्तारकारिणी ।
दस्रमानससंस्थाना दस्रज्ञानविवर्धिनी ॥ 114 ॥

दस्रसम्भोगजननी दस्रसम्भोगदायिनी ।
दस्रसम्भोगभवना दस्रविद्याविधायिनी ॥ 115 ॥

दस्रोद्वेगहरा दस्रजननी दस्रसुन्दरी ।
दस्रभक्तिविधाज्ञाना दस्रद्विषविनाशिनी ॥ 116 ॥

दस्रापकारदमनी दस्रसिद्धिविधायिनी ।
दस्रताराराधिता च दस्रमातृप्रपूजिता ॥ 117 ॥

दस्रदैन्यहरा चैव दस्रतातनिषेविता ।
दस्रपितृशतज्योतिर्दस्रकौशलदायिनी ॥ 118 ॥

दशशीर्षारिसहिता दशशीर्षारिकामिनी ।
दशशीर्षपुरी देवी दशशीर्षसभाजिता ॥ 119 ॥

दशशीर्षारिसुप्रीता दशशीर्षवधूप्रिया ।
दशशीर्षशिरश्छेत्री दशशीर्षनितम्बिनी ॥ 120 ॥

दशशीर्षहरप्राणा दशशीर्षहरात्मिका ।
दशशीर्षहराराध्या दशशीर्षारिवन्दिता ॥ 121 ॥

दशशीर्षारिसुखदा दशशीर्षकपालिनी ।
दशशीर्षज्ञानदात्री दशशीर्षारिदेहिनी ॥ 122 ॥

दशशीर्षवधोपात्तश्रीरामचन्द्ररूपता ।
दशशीर्षराष्ट्रदेवी दशशीर्षारिसारिणी ॥ 123 ॥

दशशीर्षभ्रातृतुष्टा दशशीर्षवधूप्रिया ।
दशशीर्षवधूप्राणा दशशीर्षवधूरता ॥ 124 ॥

दैत्यगुरुरता साध्वी दैत्यगुरुप्रपूजिता ।
दैत्यगुरूपदेष्ट्री च दैत्यगुरुनिषेविता ॥ 125 ॥

दैत्यगुरुगतप्राणा दैत्यगुरुतापनाशिनी ।
दुरन्तदुःखशमनी दुरन्तदमनीतमी ॥ 126 ॥

दुरन्तशोकशमनी दुरन्तरोगनाशिनी ।
दुरन्तवैरिदमनी दुरन्तदैत्यनाशिनी ॥ 127 ॥

दुरन्तकलुषघ्नी च दुष्कृतिस्तोमनाशिनी ।
दुराशया दुराधारा दुर्जया दुष्टकामिनी ॥ 128 ॥

दर्शनीया च दृश्या च दृष्ट्वा च दृष्टिगोचरा ।
दूतीयागप्रिया दूती दूतीयागकरप्रिया ॥ 129 ॥

दूतीयागकरानन्दा दूतीयागसुखप्रदा ।
दूतीयागकरायाता दूतीयागप्रमोदिनी ॥ 130 ॥

दुर्वासःपूजिता चैव दुर्वासोमुनिभाविता ।
दुर्वासोऽर्चितपादा च दुर्वासोमुनिभाविता ॥ 131 ॥

दुर्वासोमुनिवन्द्या च दुर्वासोमुनिदेवता ।
दुर्वासोमुनिमाता च दुर्वासोमुनिसिद्धिदा ॥ 132 ॥

दुर्वासोमुनिभावस्था दुर्वासोमुनिसेविता ।
दुर्वासोमुनिचित्तस्था दुर्वासोमुनिमण्डिता ॥ 133 ॥

दुर्वासोमुनिसञ्चारा दुर्वासोहृदयङ्गमा ।
दुर्वासोहृदयाराध्या दुर्वासोहृत्सरोजगा ॥ 134 ॥

दुर्वासस्तापसाराध्या दुर्वासस्तापसाश्रया ।
दुर्वासस्तापसरता दुर्वासस्तापसेश्वरी ॥ 135 ॥

दुर्वासोमुनिकन्या च दुर्वासोऽद्भुतसिद्धिदा ।
दररात्री दरहरा दरयुक्ता दरापहा ॥ 136 ॥

दरघ्नी दरहन्त्री च दरयुक्ता दराश्रया ।
दरस्मेरा दरापाङ्गी दयादात्री दयाश्रया ।
दस्रपूज्या दस्रमाता दस्रदेवी दरोन्मदा ॥ 137 ॥

दस्रसिद्धा दस्रसंस्था दस्रतापविमोचनी ।
दस्रक्षोभहरा नित्या दस्रलोकगतात्मिका ॥ 138 ॥

दैत्यगुर्वङ्गनावन्द्या दैत्यगुर्वङ्गनाप्रिया ।
दैत्यगुर्वङ्गनासिद्धा दैत्यगुर्वङ्गनोत्सुका ॥ 139 ॥

दैत्यगुरुप्रियतमा देवगुरुनिषेविता ।
देवगुरुप्रसूरूपा देवगुरुकृतार्हणा ॥ 140 ॥

देवगुरुप्रेमयुता देवगुर्वनुमानिता ।
देवगुरुप्रभावज्ञा देवगुरुसुखप्रदा ॥ 141 ॥

देवगुरुज्ञानदात्री देवगुरुप्रमोदिनी ।
दैत्यस्त्रीगणसम्पूज्या दैत्यस्त्रीगणपूजिता ॥ 142 ॥

दैत्यस्त्रीगणरूपा च दैत्यस्त्रीचित्तहारिणी ।
देवस्त्रीगणपूज्या च देवस्त्रीगणवन्दिता ॥ 143 ॥

देवस्त्रीगणचित्तस्था देवस्त्रीगणभूषिता ।
देवस्त्रीगणसंसिद्धा देवस्त्रीगणतोषिता ॥ 144 ॥

देवस्त्रीगणहस्तस्थचारुचामरवीजिता ।
देवस्त्रीगणहस्तस्थचारुगन्धविलेपिता ॥ 145 ॥

देवाङ्गनाधृतादर्शदृष्ट्यर्थमुखचन्द्रमा ।
देवाङ्गनोत्सृष्टनागवल्लीदलकृतोत्सुका ॥ 146 ॥

देवस्त्रीगणहस्तस्थधूपाघ्राणविनोदिनी ।
देवस्त्रीगणहस्तस्थदीपमालाविलोकना ॥ 147 ॥

देवनारीकरगतवासकासवपायिनी ।
देवनारीकङ्कतिकाकृतकेशनिमार्जना ॥ 148 ॥

देवनारीसेव्यगात्रा देवनारीकृतोत्सुका ।
देवनारीविरचितपुष्पमालाविराजिता ॥ 149 ॥

देवनारीविचित्राङ्गी देवस्त्रीदत्तभोजना ।
देवस्त्रीगणगीता च देवस्त्रीगीतसोत्सुका ॥ 150 ॥

देवस्त्रीनृत्यसुखिनी देवस्त्रीनृत्यदर्शिनी ।
देवस्त्रीयोजितलसद्रत्नपादपदाम्बुजा ॥ 151 ॥

देवस्त्रीगणविस्तीर्णचारुतल्पनिषेदुषी ।
देवनारीचारुकराकलिताङ्घ्र्यादिदेहिका ॥ 152 ॥

देवनारीकरव्यग्रतालवृन्तमरुत्सका ।
देवनारीवेणुवीणानादसोत्कण्ठमानसा ॥ 153 ॥

देवकोटिस्तुतिनुता देवकोटिकृतार्हणा ।
देवकोटिगीतगुणा देवकोटिकृतस्तुतिः ॥ 154 ॥

दन्तदाष्ट्योद्वेगफला देवकोलाहलाकुला ।
द्वेषरागपरित्यक्ता द्वेषरागविवर्जिता ॥ 155 ॥

दामपूज्या दामभूषा दामोदरविलासिनी ।
दामोदरप्रेमरता दामोदरभगिन्यपि ॥ 156 ॥

दामोदरप्रसूर्दामोदरपत्नीपतिव्रता ।
दामोदराऽभिन्नदेहा दामोदररतिप्रिया ॥ 157 ॥

दामोदराभिन्नतनुर्दामोदरकृतास्पदा ।
दामोदरकृतप्राणा दामोदरगतात्मिका ॥ 158 ॥

दामोदरकौतुकाढ्या दामोदरकलाकला ।
दामोदरालिङ्गिताङ्गी दामोदरकुतूहला ॥ 159 ॥

दामोदरकृताह्लादा दामोदरसुचुम्बिता ।
दामोदरसुताकृष्टा दामोदरसुखप्रदा ॥ 160 ॥

दामोदरसहाढ्या च दामोदरसहायिनी ।
दामोदरगुणज्ञा च दामोदरवरप्रदा ॥ 161 ॥

दामोदरानुकूला च दामोदरनितम्बिनी ।
दामोदरजलक्रीडाकुशला दर्शनप्रिया ॥ 162 ॥

दामोदरजलक्रीडात्यक्तस्वजनसौहृदा ।
दामोदरलसद्रासकेलिकौतुकिनी तथा ॥ 163 ॥

दामोदरभ्रातृका च दामोदरपरायणा ।
दामोदरधरा दामोदरवैरिविनाशिनी ॥ 164 ॥

दामोदरोपजाया च दामोदरनिमन्त्रिता ।
दामोदरपराभूता दामोदरपराजिता ॥ 165 ॥

दामोदरसमाक्रान्ता दामोदरहताशुभा ।
दामोदरोत्सवरता दामोदरोत्सवावहा ॥ 166 ॥

दामोदरस्तन्यदात्री दामोदरगवेषिता ।
दमयन्तीसिद्धिदात्री दमयन्तीप्रसादिता ॥ 167 ॥

दमयन्तीष्टदेवी च दमयन्तीस्वरूपिणी ।
दमयन्तीकृतार्चा च दमनर्षिविभाविता ॥ 168 ॥

दमनर्षिप्राणतुल्या दमनर्षिस्वरूपिणी ।
दमनर्षिस्वरूपा च दम्भपूरितविग्रहा ॥ 169 ॥

दम्भहन्त्री दम्भधात्री दम्भलोकविमोहिनी ।
दम्भशीला दम्भहरा दम्भवत्परिमर्दिनी ॥ 170 ॥

दम्भरूपा दम्भकरी दम्भसन्तानधारिणी ।
दत्तमोक्षा दत्तधना दत्तारोग्या च दाम्भिका ॥ 171 ॥

दत्तपुत्रा दत्तदारा दत्तहारा च दारिका ।
दत्तभोगा दत्तशोका दत्तहस्त्यादिवाहना ॥ 172 ॥

दत्तमतिर्दत्तभार्या दत्तशास्त्रावबोधिका ।
दत्तपाना दत्तदाना दत्तदारिद्र्यनाशिनी ॥ 173 ॥

दत्तसौधावनीवासा दत्तस्वर्गा च दासदा ।
दास्यतुष्टा दास्यहरा दासदासीशतप्रदा ॥ 174 ॥

दाररूपा दारवासा दारवासिहृदास्पदा ।
दारवासिजनाराध्या दारवासिजनप्रिया ॥ 175 ॥

दारवासिविनिर्णीता दारवासिसमर्चिता ।
दारवास्याहृतप्राणा दारवास्यारिनाशिनी ॥ 176 ॥

दारवासिविघ्नहरा दारवासिविमुक्तिदा ।
दाराग्निरूपिणी दारा दारकार्यरिनाशिनी ॥ 177 ॥

दम्पती दम्पतीष्टा च दम्पतीप्राणरूपिका ।
दम्पतीस्नेहनिरता दाम्पत्यसाधनप्रिया ॥ 178 ॥

दाम्पत्यसुखसेवा च दाम्पत्यसुखदायिनी ।
दाम्पत्याचारनिरता दाम्पत्यामोदमोदिता ॥ 179 ॥

दाम्पत्यामोदसुखिनी दाम्पत्याह्लादकारिणी ।
दम्पतीष्टपादपद्मा दाम्पत्यप्रेमरूपिणी ॥ 180 ॥

दाम्पत्यभोगभवना दाडिमीफलभोजिनी ।
दाडिमीफलसन्तुष्टा दाडिमीफलमानसा ॥ 181 ॥

दाडिमीवृक्षसंस्थाना दाडिमीवृक्षवासिनी ।
दाडिमीवृक्षरूपा च दाडिमीवनवासिनी ॥ 182 ॥

दाडिमीफलसाम्योरुपयोधरहृदायुता । [समन्विता]
दक्षिणा दक्षिणारूपा दक्षिणारूपधारिणी ॥ 183 ॥

दक्षकन्या दक्षपुत्री दक्षमाता च दक्षसूः ।
दक्षगोत्रा दक्षसुता दक्षयज्ञविनाशिनी ॥ 184 ॥

दक्षयज्ञनाशकर्त्री दक्षयज्ञान्तकारिणी ।
दक्षप्रसूतिर्दक्षेज्या दक्षवंशैकपावनी ॥ 185 ॥

दक्षात्मजा दक्षसूनुर्दक्षजा दक्षजातिका ।
दक्षजन्मा दक्षजनुर्दक्षदेहसमुद्भवा ॥ 186 ॥

दक्षजनिर्दक्षयागध्वंसिनी दक्षकन्यका ।
दक्षिणाचारनिरता दक्षिणाचारतुष्टिदा ॥ 187 ॥

दक्षिणाचारसंसिद्धा दक्षिणाचारभाविता ।
दक्षिणाचारसुखिनी दक्षिणाचारसाधिता ॥ 188 ॥

दक्षिणाचारमोक्षाप्तिर्दक्षिणाचारवन्दिता ।
दक्षिणाचारशरणा दक्षिणाचारहर्षिता ॥ 189 ॥

द्वारपालप्रिया द्वारवासिनी द्वारसंस्थिता ।
द्वाररूपा द्वारसंस्था द्वारदेशनिवासिनी ॥ 190 ॥

द्वारकरी द्वारधात्री दोषमात्रविवर्जिता ।
दोषकरा दोषहरा दोषराशिविनाशिनी ॥ 191 ॥

दोषाकरविभूषाढ्या दोषाकरकपालिनी ।
दोषाकरसहस्राभा दोषाकरसमानना ॥ 192 ॥

दोषाकरमुखी दिव्या दोषाकरकराग्रजा ।
दोषाकरसमज्योतिर्दोषाकरसुशीतला ॥ 193 ॥

दोषाकरश्रेणी दोषसदृशापाङ्गवीक्षणा ।
दोषाकरेष्टदेवी च दोषाकरनिषेविता ॥ 194 ॥

दोषाकरप्राणरूपा दोषाकरमरीचिका ।
दोषाकरोल्लसत्फाला दोषाकरसुहर्षिणी ॥ 195 ॥

दोषाकरशिरोभूषा दोषाकरवधूप्रिया ।
दोषाकरवधूप्राणा दोषाकरवधूर्मता ॥ 196 ॥

दोषाकरवधूप्रीता दोषाकरवधूरपि ।
दोषापूज्या तथा दोषापूजिता दोषहारिणी ॥ 197 ॥

दोषाजापमहानन्दा दोषाजपपरायणा ।
दोषापुरश्चाररता दोषापूजकपुत्रिका ॥ 198 ॥

दोषापूजकवात्सल्यकारिणीजगदम्बिका ।
दोषापूजकवैरिघ्नी दोषापूजकविघ्नहृत् ॥ 199 ॥

दोषापूजकसन्तुष्टा दोषापूजकमुक्तिदा ।
दमप्रसूनसम्पूज्या दमपुष्पप्रिया सदा ॥ 200 ॥

दुर्योधनप्रपूज्या च दुश्शासनसमर्चिता ।
दण्डपाणिप्रिया दण्डपाणिमाता दयानिधिः ॥ 201 ॥

दण्डपाणिसमाराध्या दण्डपाणिप्रपूजिता ।
दण्डपाणिगृहासक्ता दण्डपाणिप्रियंवदा ॥ 202 ॥

दण्डपाणिप्रियतमा दण्डपाणिमनोहरा ।
दण्डपाणिहृतप्राणा दण्डपाणिसुसिद्धिदा ॥ 203 ॥

दण्डपाणिपरामृष्टा दण्डपाणिप्रहर्षिता ।
दण्डपाणिविघ्नहरा दण्डपाणिशिरोधृता ॥ 204 ॥

दण्डपाणिप्राप्तचर्चा दण्डपाण्युन्मुखी सदा ।
दण्डपाणिप्राप्तपदा दण्डपाणिपराङ्मुखी ॥ 205 ॥

दण्डहस्ता दण्डपाणिर्दण्डबाहुर्दरान्तकृत् ।
दण्डदोष्का दण्डकरा दण्डचित्तकृतास्पदा ॥ 206 ॥

दण्डिविद्या दण्डिमाता दण्डिखण्डकनाशिनी ।
दण्डिप्रिया दण्डिपूज्या दण्डिसन्तोषदायिनी ॥ 207 ॥

दस्युपूजा दस्युरता दस्युद्रविणदायिनी ।
दस्युवर्गकृतार्हा च दस्युवर्गविनाशिनी ॥ 208 ॥

दस्युनिर्नाशिनी दस्युकुलनिर्नाशिनी तथा ।
दस्युप्रियकरी दस्युनृत्यदर्शनतत्परा ॥ 209 ॥

दुष्टदण्डकरी दुष्टवर्गविद्राविणी तथा ।
दुष्टवर्गनिग्रहार्हा दूषकप्राणनाशिनी ॥ 210 ॥

दूषकोत्तापजननी दूषकारिष्टकारिणी ।
दूषकद्वेषणकरी दाहिका दहनात्मिका ॥ 211 ॥

दारुकारिनिहन्त्री च दारुकेश्वरपूजिता ।
दारुकेश्वरमाता च दारुकेश्वरवन्दिता ॥ 212 ॥

दर्भहस्ता दर्भयुता दर्भकर्मविवर्जिता ।
दर्भमयी दर्भतनुर्दर्भसर्वस्वरूपिणी ॥ 213 ॥

दर्भकर्माचाररता दर्भहस्तकृतार्हणा ।
दर्भानुकूला दार्भर्या दर्वीपात्रानुदामिनी ॥ 214 ॥

दमघोषप्रपूज्या च दमघोषवरप्रदा ।
दमघोषसमाराध्या दावाग्निरूपिणी तथा ॥ 215 ॥

दावाग्निरूपा दावाग्निनिर्नाशितमहाबला ।
दन्तदंष्ट्रासुरकला दन्तचर्चितहस्तिका ॥ 216 ॥

दन्तदंष्ट्रस्यन्दना च दन्तनिर्नाशितासुरा ।
दधिपूज्या दधिप्रीता दधीचिवरदायिनी ॥ 217 ॥

दधीचीष्टदेवता च दधीचिमोक्षदायिनी ।
दधीचिदैन्यहन्त्री च दधीचिदरधारिणी ॥ 218 ॥

दधीचिभक्तिसुखिनी दधीचिमुनिसेविता ।
दधीचिज्ञानदात्री च दधीचिगुणदायिनी ॥ 219 ॥

दधीचिकुलसम्भूषा दधीचिभुक्तिमुक्तिदा ।
दधीचिकुलदेवी च दधीचिकुलदेवता ॥ 220 ॥

दधीचिकुलगम्या च दधीचिकुलपूजिता ।
दधीचिसुखदात्री च दधीचिदैन्यहारिणी ॥ 221 ॥

दधीचिदुःखहन्त्री च दधीचिकुलसुन्दरी ।
दधीचिकुलसम्भूता दधीचिकुलपालिनी ॥ 222 ॥

दधीचिदानगम्या च दधीचिदानमानिनी ।
दधीचिदानसन्तुष्टा दधीचिदानदेवता ॥ 223 ॥

दधीचिजयसम्प्रीता दधीचिजपमानसा ।
दधीचिजपपूजाढ्या दधीचिजपमालिका ॥ 224 ॥

दधीचिजपसन्तुष्टा दधीचिजपतोषिणी ।
दधीचितापसाराध्या दधीचिशुभदायिनी ॥ 225 ॥

दूर्वा दूर्वादलश्यामा दूर्वादलसमद्युतिः ।
नाम्नां सहस्रं दुर्गाया दादीनामिति कीर्तितम् ॥ 226 ॥

फलशृतिः
यः पठेत्साधकाधीशः सर्वसिद्धिर्लभेत्तु सः ।
प्रातर्मध्याह्नकाले च सन्ध्यायां नियतः शुचिः ॥ 227 ॥

तथाऽर्धरात्रसमये स महेश इवापरः ।
शक्तियुक्ता महारात्रौ महावीरः प्रपूजयेत् ॥ 228 ॥

महादेवीं मकाराद्यैः पञ्चभिर्द्रव्य सत्तमैः ।
तत्पठेत् स्तुतिमिमां यः स च सिद्धिस्वरूपधृक् ॥ 229 ॥

देवालये श्मशाने च गङ्गातीरे निजेगृहे ।
वाराङ्गनागृहे चैव श्रीगुरोः सन्निधानपि ॥ 230 ॥

पर्वते प्रान्तरे घोरे स्तोत्रमेतत्सदा पठेत् ।
दुर्गानामसहस्रेण दुर्गां पश्यति चक्षुषा ॥ 231 ॥

शतावर्तनमेतस्य पुरश्चरणमुच्यते ।
स्तुतिसारो निगदितः किं भूयः श्रोतुमिच्छसि ॥ 232 ॥

इति कुलार्णवे दुर्गा दकारादि सहस्रनामस्तोत्रम् ।




Browse Related Categories: