View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

bāla mukundāśhṭakam

karāravindena padāravindaṃ mukhāravinde viniveśayantam |
vaṭasya patrasya puṭe śayānaṃ bālaṃ mukundaṃ manasā smarāmi ‖ 1 ‖

saṃhṛtya lokānvaṭapatramadhye śayānamādyantavihīnarūpam |
sarveśvaraṃ sarvahitāvatāraṃ bālaṃ mukundaṃ manasā smarāmi ‖ 2 ‖

indīvaraśyāmalakomalāṅgaṃ indrādidevārcitapādapadmam |
santānakalpadrumamāśritānāṃ bālaṃ mukundaṃ manasā smarāmi ‖ 3 ‖

lambālakaṃ lambitahārayaśhṭiṃ śṛṅgāralīlāṅkitadantapaṅktim |
bimbādharaṃ cāruviśālanetraṃ bālaṃ mukundaṃ manasā smarāmi ‖ 4 ‖

śikye nidhāyādyapayodadhīni bahirgatāyāṃ vrajanāyikāyām |
bhuktvā yatheśhṭaṃ kapaṭena suptaṃ bālaṃ mukundaṃ manasā smarāmi ‖ 5 ‖

kalindajāntasthitakāliyasya phaṇāgraraṅgenaṭanapriyantam |
tatpucChahastaṃ śaradinduvaktraṃ bālaṃ mukundaṃ manasā smarāmi ‖ 6 ‖

ulūkhale baddhamudāraśauryaṃ uttuṅgayugmārjuna bhaṅgalīlam |
utphullapadmāyata cārunetraṃ bālaṃ mukundaṃ manasā smarāmi ‖ 7 ‖

ālokya māturmukhamādareṇa stanyaṃ pibantaṃ sarasīruhākśham |
saccinmayaṃ devamanantarūpaṃ bālaṃ mukundaṃ manasā smarāmi ‖ 8 ‖