View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Ashta Lakshmi Stotram

ādilakṣmi
sumanasa vandita sundari mādhavi, chandra sahodari hēmamayē
munigaṇa vandita mōkṣapradāyani, mañjula bhāṣiṇi vēdanutē ।
paṅkajavāsini dēva supūjita, sadguṇa varṣiṇi śāntiyutē
jaya jayahē madhusūdana kāmini, ādilakṣmi paripālaya mām ॥ 1 ॥

dhānyalakṣmi
ayikali kalmaṣa nāśini kāmini, vaidika rūpiṇi vēdamayē
kṣīra samudbhava maṅgaḻa rūpiṇi, mantranivāsini mantranutē ।
maṅgaḻadāyini ambujavāsini, dēvagaṇāśrita pādayutē
jaya jayahē madhusūdana kāmini, dhānyalakṣmi paripālaya mām ॥ 2 ॥

dhairyalakṣmi
jayavaravarṣiṇi vaiṣṇavi bhārgavi, mantra svarūpiṇi mantramayē
suragaṇa pūjita śīghra phalaprada, jñāna vikāsini śāstranutē ।
bhavabhayahāriṇi pāpavimōchani, sādhu janāśrita pādayutē
jaya jayahē madhu sūdhana kāmini, dhairyalakṣmī paripālaya mām ॥ 3 ॥

gajalakṣmi
jaya jaya durgati nāśini kāmini, sarvaphalaprada śāstramayē
radhagaja turagapadāti samāvṛta, parijana maṇḍita lōkanutē ।
harihara brahma supūjita sēvita, tāpa nivāriṇi pādayutē
jaya jayahē madhusūdana kāmini, gajalakṣmī rūpēṇa pālaya mām ॥ 4 ॥

santānalakṣmi
ayikhaga vāhini mōhini chakriṇi, rāgavivardhini jñānamayē
guṇagaṇavāradhi lōkahitaiṣiṇi, saptasvara bhūṣita gānanutē ।
sakala surāsura dēva munīśvara, mānava vandita pādayutē
jaya jayahē madhusūdana kāmini, santānalakṣmī paripālaya mām ॥ 5 ॥

vijayalakṣmi
jaya kamalāsini sadgati dāyini, jñānavikāsini gānamayē
anudina marchita kuṅkuma dhūsara, bhūṣita vāsita vādyanutē ।
kanakadharāstuti vaibhava vandita, śaṅkaradēśika mānyapadē
jaya jayahē madhusūdana kāmini, vijayalakṣmī paripālaya mām ॥ 6 ॥

vidyālakṣmi
praṇata surēśvari bhārati bhārgavi, śōkavināśini ratnamayē
maṇimaya bhūṣita karṇavibhūṣaṇa, śānti samāvṛta hāsyamukhē ।
navanidhi dāyini kalimalahāriṇi, kāmita phalaprada hastayutē
jaya jayahē madhusūdana kāmini, vidyālakṣmī sadā pālaya mām ॥ 7 ॥

dhanalakṣmi
dhimidhimi dhindhimi dhindhimi-dindhimi, dundhubhi nāda supūrṇamayē
ghumaghuma ghuṅghuma ghuṅghuma ghuṅghuma, śaṅkha nināda suvādyanutē ।
vēda pūrāṇētihāsa supūjita, vaidika mārga pradarśayutē
jaya jayahē madhusūdana kāmini, dhanalakṣmi rūpēṇā pālaya mām ॥ 8 ॥

phalaśṛti
ślō॥ aṣṭalakṣmī namastubhyaṃ varadē kāmarūpiṇi ।
viṣṇuvakṣaḥ sthalā rūḍhē bhakta mōkṣa pradāyini ॥

ślō॥ śaṅkha chakragadāhastē viśvarūpiṇitē jayaḥ ।
jaganmātrē cha mōhinyai maṅgaḻaṃ śubha maṅgaḻam ॥




Browse Related Categories: