View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

अन्नमय्य कीर्तन वन्दे वासुदेवं

वन्दे वासुदेवं बृन्दारकाधीश
वन्दित पदाब्जम् ॥

इन्दीवरश्याम मिन्दिराकुचतटी-
चन्दनाङ्कित लसत्चारु देहम् ।
मन्दार मालिकामकुट संशोभितं
कन्दर्पजनक मरविन्दनाभम् ॥

धगधग कौस्तुभ धरण वक्षस्थलं
खगराज वाहनं कमलनयनम् ।
निगमादिसेवितं निजरूपशेषप-
न्नगराज शायिनं घननिवासम् ॥

करिपुरनाथसंरक्षणे तत्परं
करिराजवरद सङ्गतकराब्जम् ।
सरसीरुहाननं चक्रविभ्राजितं
तिरु वेङ्कटाचलाधीशं भजे ॥




Browse Related Categories: