View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Annamayya Keerthanas Radha Madhava Rati Charitamiti

rādhāmādhavaraticharitamiti
bōdhāvahaṃ śrutibhūṣaṇam ॥

gahanē dvāvapi gatvā gatvā
rahasi ratiṃ prērayati sati ।
viharatastadā vilasantau
vihatagṛhāśau vivaśau tau ॥

lajjāśabhaḻa vilāsalīlayā
kajjalanayana vikārēṇa ।
hṛjjāvyavanahita hṛdayā rati
ssajjā sambhramachapalā jātā ॥

puratō yāntaṃ puruṣaṃ vakuḻaiḥ
kuraṇṭakairvā kuṭajairvā ।
paramaṃ praharati paśchāllagnā-
giraṃ vināsi vikirati mudam ॥

hari surabhūruha mārōhatīva
charaṇēna kaṭiṃ saṃvēṣṭya ।
parirañchaṇa sampāditapulakai
ssuruchirjātā sumalatikēva ॥

vidhumukhadarśana vikaḻitalajjā-
tvadharabimbaphalamāsvādya ।
madhurōpāyanamārgēṇa kuchau
nidhivada tvā nityasukhamitā ॥

suruchirakētaka sumadaḻa nakharai-
rvarachibukaṃ sā parivṛtya ।
taruṇimasindhau tadīyadṛgjala-
charayugaḻaṃ saṃsaktaṃ chakāra ॥

vachana vilāsairvaśīkṛta taṃ
nichulakuñja mānitadēśē ।
prachurasaikatē pallavaśayanē-
rachitaratikaḻā rāgēṇāsa ॥

abhinavakalyāṇāñchitarūpā-
vabhinivēśa saṃyatachittau ।
babhūvatu statparau vēṅkaṭa
vibhunā sā tadvidhinā satayā ॥

sacha lajjāvīkṣaṇō bhavati taṃ
kachabharāṃ gandhaṃ ghrāpayati ।
nachalatichēnmānavatī tathāpi
kuchasaṅgādanukūlayati ॥

avanataśirasāpyati subhagaṃ
vividhālāpairvivaśayati ।
pravimala kararuharachana vilāsai
rbhuvanapati taṃ bhūṣayati ॥

latāgṛhamēḻanaṃ navasai
katavaibhava saukhyaṃ dṛṣṭvā ।
tatastataścharasau kēlī-
vratacharyāṃ tāṃ vāñChantau ।

vanakusuma viśadavaravāsanayā-
ghanasārarajōgandhaiścha ।
janayati pavanē sapadi vikāraṃ-
vanitā puruṣau janitāśau ॥

ēvaṃ vicharan hēlā vimukha-
śrīvēṅkaṭagiri dēvōyam ।
pāvanarādhāparirambhasukha-
śrī vaibhavasusthirō bhavati ॥




Browse Related Categories: