View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

अन्नमय्य कीर्तन रामुडु लोकाभिरामुडु

रामुडु लोकाभिरामुडु त्रैलोक्य
धामुडु रणरङ्ग भीमुडु वाडे ॥

वरुडु सीतकु, फलाधरुडु महोग्रपु
शरुडु राक्षस संहरुडु वाडे ।
स्थिरुडु सर्वगुणाकरुडु कोदण्ड दीक्षा
गुरुडु सेवकशुभकरुडु वाडे ॥

धीरुडु लोकैकवीरुडु सकला
धारुडु भवबन्धदूरुडु वाडे ।
शूरुडु धर्मविचारुडु रघुवंश
सारुडु ब्रह्मसाकारुडु वाडे ॥

बलुडु यिन्निटा रविकुलुडु भाविञ्च, नि
र्मलुडु निश्चलुडविकलुडु वाडे ।
वॆलसि श्री वेङ्कटाद्रि निजनगरमुलोन
तलकॊनॆ पुण्यपादतलुडु वाडे ॥




Browse Related Categories: