View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

अन्नमय्य कीर्तन किं करिष्यामि

किं करिष्यामि किं करोमि बहुल-
शङ्कासमाधानजाड्यं वहामि ॥

नारायाणं जगन्नाथं त्रिलोकैक-
पारायणं भक्तपावनम् ।
दूरीकरोम्यहं दुरितदूरेण सं-
सारसागरमग्नचञ्चलत्वेन ॥

तिरुवेङ्कटाचलाधीश्वरं करिराज- ।
वरदं शरणागतवत्सलम् ।
परमपुरुषं कृपाभरणं न भजामि
मरणभवदेहाभिमानं वहामि॥




Browse Related Categories: