View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

अन्नमय्य कीर्तन कण्टि शुक्रवारमु

कण्टि शुक्रवारमु गडिय लेडिण्ट ।
अण्टि अलमेल्मङ्ग अण्डनुण्डे स्वामिनि ॥

सॊम्मुलन्नी कडपॆट्टि सॊम्पुतो गोणमुगट्टि ।
कम्मनि कदम्बमु कप्पु कन्नीरु ।
चॆम्मतोनु वेष्टुवलु रॊम्मुतल मॊलजुट्टि ।
तुम्मॆद मैचायतोन नॆम्मदिनुण्डे स्वामिनि ॥

पच्चकप्पुरमे नूरिपसिडि गिन्नॆलनिञ्चि ।
तॆच्चि शिरसादिग दिगनलदि ।
अच्चॆरपडि चूडनन्दरि कनुलकिम्पै ।
निच्चमल्लॆ पूवुवलॆ निटुतानुण्डे स्वामिनि ॥

तट्टुपुनुगे कूरिचिचट्टलु चेरिचिनिप्पु ।
पट्टि करिगिञ्चु वॆण्डि पल्यालनिञ्चि ।
दट्टमुग मेनु निण्डपट्टिञ्चि दिद्दि ।
बिट्टु वेडुक मुरियु चुण्डेबित्तरि स्वामिनि ॥




Browse Related Categories: