View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Annamayya Keerthanas Jo Achyutananda

jō achyutānanda jōjō mukundā
rāve paramānanda rāma gōvindā ॥

aṅgajuni ganna mā yanna yiṭu rārā
baṅgāru ginnelō pālu pōsērā ।
doṅga nīvani satulu goṅkuchunnārā
muṅgiṭa nāḍarā mōhanākāra ॥

gōvardhanambella goḍugugā paṭṭi
kāvarammuna nunna kaṃsupaḍagoṭṭi ।
nīvu madhurāpuramu nēlachēpaṭṭi
ṭhīvitō nēlina dēvakīpaṭṭi ॥

nandu niṇṭanu jēri nayamu mīRaṅga
chandravadanalu nīku sēva chēyaṅga ।
nandamuga vāriṇḍla nāḍuchuṇḍaṅga
mandalaku doṅga mā mudduraṅga ॥

pālavārāśilō pavaḻiñchināvu
bālugā munula kabhayamichchināvu ।
mēlugā vasudēvu kudayiñchināvu
bāluḍai yuṇḍi gōpāluḍaināvu ॥

aṭṭugaṭṭina mīga ḍaṭṭe tinnāḍē
paṭṭi kōḍalu mūtipai rāsināḍē ।
aṭṭe tinenani yatta yaḍaga vinnāḍē
gaṭṭigā nidi doṅga koṭṭumannāḍē ॥

gollavāriṇḍlaku gobbunakubōyi
kollalugā trāvi kuṇḍalanu nēyi ।
chellunā maganāṇḍra jeligi yīśāyī
chillatanamulu sēya jellunaṭavōyi ॥

rēpalle satulella gōpambutōnu
gōpamma mī koḍuku mā yiṇḍla lōnu ।
māpugānē vachchi mā mānamulanu
nī pāpaḍē cheRiche nēmandumamma ॥

okani yālinidechchi nokani kaḍabeṭṭi
jagaḍamulu kalipiñchi satipatulabaṭṭi ।
pagalu nalujāmulunu bāluḍai naṭṭi
maganāṇḍra chēpaṭṭi madanuḍai naṭṭi ॥

aligi tṛṇāvartu navani gūlchitivi
balimimai būtana baṭṭi pīlchitivi ।
chelagi śakaṭāsuruni jēri ḍolchitivi
talachi maddulu reṇḍu dharaṇi vrālchitivi ॥

haṅgugā tāḻḻapākannayya chāla
śṛṅgāra rachanagā cheppe nī jōla ।
saṅgatiga sakala sampadala nīvēḻa
maṅgaḻamu tirupaṭla madanagōpāla ॥




Browse Related Categories: