View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Annamayya Keerthanas Hari Yavataara Mitadu

hari yavatāra mītaḍu annamayya ।
araya mā guruḍītaḍu annamayya ।

vaikuṇṭha nāthuni vadda vaḍi paḍu chunna vāḍu
ākaramai tāḻḻapāka annamayya ।
ākasapu viṣṇu pādamandu nityamai unna vāḍu
ākaḍīkaḍa tāḻḻapāka annamayya ॥

īvala saṃsāra līla indirēśutō nunna vāḍu
āvaṭiñchi tāḻḻapāka annamayya ।
bhāvimpa śrī vēṅkaṭēśu padamulandē yunnavāḍu
hāva bhāvamai tāḻḻapāka annamayya ॥

kṣīrābdhiśāyi baṭṭi sēvimpuchu nunnavāḍu
āritēri tāḻḻapāka annamayya ।
dhīruḍai sūryamaṇḍala tējamu vadda nunnavāḍu
ārītula tāḻḻapāka annamayya ॥




Browse Related Categories: