View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Anjaneya Dandakam

śrī āñjanēyaṃ prasannāñjanēyaṃ
prabhādivyakāyaṃ prakīrti pradāyaṃ
bhajē vāyuputraṃ bhajē vālagātraṃ bhajēhaṃ pavitraṃ
bhajē sūryamitraṃ bhajē rudrarūpaṃ
bhajē brahmatējaṃ baṭañchun prabhātambu
sāyantramun nīnāmasaṅkīrtanal jēsi
nī rūpu varṇiñchi nīmīda nē daṇḍakaṃ bokkaṭin jēya
nī mūrtigāviñchi nīsundaraṃ beñchi nī dāsadāsuṇḍavai
rāmabhaktuṇḍanai ninnu nēgolchedan
nī kaṭākṣambunan jūchitē vēḍukal chēsitē
nā morāliñchitē nannu rakṣiñchitē
añjanādēvi garbhānvayā dēva
ninneñcha nēnentavāḍan
dayāśālivai jūchiyun dātavai brōchiyun
daggaran nilchiyun dolli sugrīvukun-mantrivai
svāmi kāryārthamai yēgi
śrīrāma saumitrulaṃ jūchi vārinvichāriñchi
sarvēśu būjiñchi yabbhānujuṃ baṇṭu gāviñchi
vālinin jampiñchi kākutthsa tilakun kṛpādṛṣṭi vīkṣiñchi
kiṣkindhakēteñchi śrīrāma kāryārthamai laṅka kēteñchiyun
laṅkiṇin jampiyun laṅkanun gālchiyun
yabhbhūmijaṃ jūchi yānandamuppoṅgi yāyuṅgarambichchi
yāratnamun dechchi śrīrāmunakunnichchi santōṣamun​​jēsi
sugrīvunin yaṅgadun jāmbavantu nnalunnīlulan gūḍi
yāsētuvun dāṭi vānarul​mūkalai penmūkalai
yādaityulan druñchagā rāvaṇuṇḍanta kālāgni rudruṇḍugā vachchi
brahmāṇḍamainaṭṭi yā śaktinin​vaichi yālakṣaṇun mūrChanondimpagānappuḍē nīvu
sañjīvinin​dechchi saumitrikinnichchi prāṇambu rakṣimpagā
kumbhakarṇādula nvīrulaṃ bōra śrīrāma bāṇāgni
vārandarin rāvaṇun jampagā nanta lōkambu lānandamai yuṇḍa
navvēḻanu nvibhīṣuṇun vēḍukan dōḍukan vachchi paṭṭābhiṣēkambu chēyiñchi,
sītāmahādēvinin dechchi śrīrāmukunnichchi,
yantannayōdhyāpurin​jochchi paṭṭābhiṣēkambu saṃrambhamaiyunna
nīkanna nākevvarun gūrmi lērañchu manniñchi śrīrāmabhakta praśastambugā
ninnu sēviñchi nī kīrtanal chēsinan pāpamul​lbāyunē bhayamulun
dīrunē bhāgyamul galgunē sāmrājyamul galgu sampattulun kalgunō
vānarākāra yōbhakta mandāra yōpuṇya sañchāra yōdhīra yōvīra
nīvē samastambugā noppi yātāraka brahma mantrambu paṭhiyiñchuchun sthirammugan
vajradēhambunun dālchi śrīrāma śrīrāmayañchun manaḥpūtamaina eppuḍun tappakan
talatunā jihvayanduṇḍi nī dīrghadēhammu trailōkya sañchārivai rāma
nāmāṅkitadhyānivai brahmatējambunan raudranījvāla
kallōla hāvīra hanumanta ōṅkāra śabdambulan bhūta prētambulan ben
piśāchambulan śākinī ḍhākinītyādulan gālidayyambulan
nīdu vālambunan juṭṭi nēlambaḍaṃ goṭṭi nīmuṣṭi ghātambulan
bāhudaṇḍambulan rōmakhaṇḍambulan druñchi kālāgni
rudruṇḍavai nīvu brahmaprabhābhāsitambaina nīdivya tējambunun jūchi
rārōri nāmuddu narasiṃha yan​chun dayādṛṣṭi
vīkṣiñchi nannēlu nāsvāmiyō yāñjanēyā
namastē sadā brahmachārī
namastē namōvāyuputrā namastē namaḥ




Browse Related Categories: