View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Alokaye Sri Balakrishnam

rāgaṃ: husēni
tāḻaṃ: ādi

ālōkayē śrī bāla kṛṣṇaṃ
sakhi ānanda sundara tāṇḍava kṛṣṇam ॥ālōkayē॥

charaṇa nikvaṇita nūpura kṛṣṇaṃ
kara saṅgata kanaka kaṅkaṇa kṛṣṇam ॥ālōkayē॥

kiṅkiṇī jāla ghaṇa ghaṇita kṛṣṇaṃ
lōka śaṅkita tārāvaḻi mauktika kṛṣṇam ॥ālōkayē॥

sundara nāsā mauktika śōbhita kṛṣṇaṃ
nanda nandanaṃ akhaṇḍa vibhūti kṛṣṇam ॥ālōkayē॥

kaṇṭhōpa kaṇṭha śōbhi kaustubha kṛṣṇaṃ
kali kalmaṣa timira bhāskara kṛṣṇam ॥ālōkayē॥

navanīta khaṇṭha dadhi chōra kṛṣṇaṃ
bhakta bhava pāśa bandha mōchana kṛṣṇam ॥ālōkayē॥

nīla mēgha śyāma sundara kṛṣṇaṃ
nitya nirmalānanda bōdha lakṣaṇa kṛṣṇam ॥ālōkayē॥

vaṃśī nāda vinōda sundara kṛṣṇaṃ
paramahaṃsa kula śaṃsita charita kṛṣṇam ॥ālōkayē॥

gōvatsa bṛnda pālaka kṛṣṇaṃ
kṛta gōpikā chāla khēlana kṛṣṇam ॥ālōkayē॥

nanda sunandādi vandita kṛṣṇaṃ
śrī nārāyaṇa tīrtha varada kṛṣṇam ॥ālōkayē॥




Browse Related Categories: