Back

viṣṇu sūktam

ōṃ viṣṇōrnukaṃ' ryā'ṇi pravō'chaṃ yaḥ pārthi'vāni vimamē rājāgṃ'si yō aska'bhāyadutta'ragṃ sadhasthaṃ' vichakraṇastrēdhōru'gāyō viṣṇō'rarāṭa'masi viṣṇō''ḥ pṛṣṭhama'si viṣṇōḥ śnaptrē''sthō viṣṇōssyūra'si viṣṇō''rdhruvama'si vaiṣṇavama'si viṣṇa'vē tvā ||

tada'sya priyamabhipāthō' aśyām | narō yatra' dēvaya mada'nti | urukramasya sa hi bandhu'ritthā | viṣṇō'' padē pa'ramē madhva uthsaḥ' | pratadviṣṇu'sstavatē ryā'ya | mṛgō na bhīmaḥ ku'charō gi'riṣṭhāḥ | yasyōruṣu' triṣu vikrama'ṇēṣu | adhi'kṣayanti bhuva'nāni viśvā'' | parō mātra'yā tanuvā' vṛdhāna | na tē' mahitvamanva'śnuvanti ||

u
bhē tē' vidmā raja'sī pṛthivyā viṣṇō' dēvatvam | paramasya' vithsē | vicha'kramē pṛthiṣa ētām | kṣētrā'ya viṣṇurmanu'ṣē daśasyan | dhruvāsō' asya ra janā'saḥ | ūrukṣitigṃ sujani'māchakāra | trirdēvaḥ pṛ'thiṣa ētām | vicha'kramē śatarcha'saṃ mahitvā | praviṣṇu'rastu tavasastavī'yān | tvēṣagg hya'sya sthavi'rasya nāma' ||

atō' vā a'vantu ya viṣṇu'rvichakramē | pṛthivyāḥ saptadhāma'bhiḥ | idaṃ viṣṇurvicha'kratrēdhā nida'dhē padam | samū'ḍhamasya pāgṃ surē || trīṇi' padā vicha'kra viṣṇu'rgōpā adā''bhyaḥ | ta dharmā'ṇi dhārayan' | viṣṇōḥ karmā'ṇi paśyata yatō'' vratāni' paspṛśē | indra'sya yujyaḥ sakhā'' ||

tadviṣṇō''ḥ paramaṃ padagṃ sadā' paśyanti rayaḥ' | diva chakṣurāta'tam | tadviprā'sō vipanyavō' jāgṛvāgṃ sassami'ndhatē | viṣṇōryatpa'ramaṃ padam | paryā''ptyā ana'ntarāyāya sarva'stōmō'ti tra u'ttama maha'rbhavati sarvasyāptyai sarva'sya jittyai sarva'mēva tēnā''pnōti sarvaṃ' jayati ||

ōṃ śāntiḥ śāntiḥ śāntiḥ' ||

PDF, Full Site (with more options)