Back

vandē mātaram

vandēmātaraṃ
sujalāṃ suphalāṃ malayaja śītalāṃ
sasya śyāmalāṃ mātaraṃ ||vandē||

śubhrajyōtsnā pulakitayāminīṃ
pullakusumita drumadala śōbhinīṃ
suhāsinīṃ sumadhura bhāṣiṇīṃ
sukhadāṃ varadāṃ mātaraṃ || vandē ||

kōṭikōṭi kaṇṭha kalakala ninādakarālē
kōṭi kōṭi bhujair dhṛta kara karavālē
abalā kēyanō mā ētō balē
bahubala dhāriṇīṃ namāmi tāriṇīṃ
ripudalavāriṇīṃ mātarāṃ || vandē ||

timi vidyā timi dharma tumi hṛdi tumi marma
tvaṃ hi prāṇāḥ śarīrē
bāhutē tumi mā śakti hṛdayē tumi mā bhakti
tō mārayi pratimā gaḍi mandirē mandirē || vandē ||

tvaṃ hi durgā daśa praharaṇa dhāriṇī
kamalā kamaladaḻa vihāriṇī
vāṇī vidyādāyinī
namāmi tvāṃ
namāmi kamalāṃ amalāṃ atulāṃ
sujalāṃ suphalāṃ mātaraṃ || vandē ||

śyāmalāṃ saralāṃ susmitāṃ bhūṣitāṃ
dharaṇīṃ bharaṇīṃ mātaraṃ

PDF, Full Site (with more options)