Back

tyāgarāja pañcharatna kīrtana samayāniki tagu māṭalāḍene

kūrpu: śrī tyāgarājācāryulu
rāgaṃ: ārabhi
tāḻaṃ: ādi

sādhiñcenē ō manasā

bōdhiñcina sanmārgavasanamula boṅku jēsi tā baṭṭinapaṭṭu
sādhiñcenē ō manasā

samayāniki tagu māṭalāḍenē

dēvakī vasudēvula nēgiñcinaṭu
samayāniki tagu māṭalāḍenē

raṅgēśuḍu sadgaṅgā janakuḍu saṅgīta sāmpradāyakuḍu
samayāniki tagu māṭalāḍenē

gōpī jana manōradha mosaṅga lēkanē gēliyu jēsē vāḍu
samayāniki tagu māṭalāḍenē

sārāsāruḍu sanaka sanandana sanmuni sēvyuḍu sakalādhāruḍu
samayāniki tagu māṭalāḍenē

vanitala sadā sokka jēyucunu mrokka jēsē
paramātmuḍaniyu gāka yaśōda tanayuḍañcu
mudambunanu muddu beṭṭa navvucuṇḍu hari
samayāniki tagu māṭalāḍenē

parama bhakta vatsaluḍu suguṇa pārāvāruṇḍājanma mana ghḍi
kali bādhalu dīrcu vāḍanucunē hṛdambujamuna jūcu cuṇḍaga
samayāniki tagu māṭalāḍenē

harē rāmacandra raghkulēśa mṛdu subhāśa śēṣa śayana
para nāri sōdarāja virāja turagarāja rājanuta nirāmaya pāghna
sarasīruha daḻākṣa yanucu vēḍukonna nannu tā brōvakanu
samayāniki tagu māṭalāḍenē

śrī vēṅkaṭēśa suprakāśa sarvōnnata sajjana mānasa nikētana
kanakāmbara dhara lasan makuṭa kuṇḍala virājita harē yanucu nē
pogaḍagā tyāgarāja gēyuḍu mānavēndruḍaina rāmacandruḍu
samayāniki tagu māṭalāḍenē

sadbhaktula naḍata liṭlanenē amarikagā nā pūja konenē
aluga vaddananē vimukhulatō jēra bōkumanenē
veta galigina tāḻukommananē damaśamādi sukha dāyakuḍagu
śrī tyāgarāja nutuḍu centa rākanē
sādhiñcenē ō manasā.. sādhiñcenē

PDF, Full Site (with more options)