Back

toṭakāśhṭakam

viditākhila śāstra sudhā jaladhe
mahitopaniśhat-kathitārtha nidhe |
hṛdaye kalaye vimalaṃ charaṇaṃ
bhava śaṅkara deśika me śaraṇam || 1 ||

karuṇā varuṇālaya pālaya māṃ
bhavasāgara duḥkha vidūna hṛdam |
rachayākhila darśana tattvavidaṃ
bhava śaṅkara deśika me śaraṇam || 2 ||

bhavatā janatā suhitā bhavitā
nijabodha vichāraṇa chārumate |
kalayeśvara jīva viveka vidaṃ
bhava śaṅkara deśika me śaraṇam || 3 ||

bhava eva bhavāniti me nitarāṃ
samajāyata chetasi kautukitā |
mama vāraya moha mahājaladhiṃ
bhava śaṅkara deśika me śaraṇam || 4 ||

sukṛteadhikṛte bahudhā bhavato
bhavitā samadarśana lālasatā |
ati dīnamimaṃ paripālaya māṃ
bhava śaṅkara deśika me śaraṇam || 5 ||

jagatīmavituṃ kalitākṛtayo
vicharanti mahāmāha sacChalataḥ |
ahimāṃśurivātra vibhāsi guro
bhava śaṅkara deśika me śaraṇam || 6 ||

gurupuṅgava puṅgavaketana te
samatāmayatāṃ na hi koapi sudhīḥ |
śaraṇāgata vatsala tattvanidhe
bhava śaṅkara deśika me śaraṇam || 7 ||

viditā na mayā viśadaika kalā
na cha kiñchana kāñchanamasti guro |
dṛtameva vidhehi kṛpāṃ sahajāṃ
bhava śaṅkara deśika me śaraṇam || 8 ||

PDF, Full Site (with more options)