Back

sūrya kavacham

śrībhairava uvāca

yō dēvadēvō bhagavān bhāskarō mahasāṃ nidhiḥ |
gayatrīnāyakō bhāsvān savitēti pragīyatē || 1 ||

tasyāhaṃ kavacaṃ divyaṃ vajrapañjarakābhidham |
sarvamantramayaṃ guhyaṃ mūlavidyārahasyakam || 2 ||

sarvapāpāpahaṃ dēvi duḥkhadāridryanāśanam |
mahākuṣṭhaharaṃ puṇyaṃ sarvarōganivarhaṇam || 3 ||

sarvaśatrusamūhaghaṃ samgrāmē vijayapradam |
sarvatējōmayaṃ sarvadēvadānavapūjitam || 4 ||

raṇē rājabhayē ghrē sarvōpadravanāśanam |
mātṛkāvēṣṭitaṃ varma bhairavānananirgatam || 5 ||

grahapīḍāharaṃ dēvi sarvasaṅkaṭanāśanam |
dhāraṇādasya dēvēśi brahmā lōkapitāmahaḥ || 6 ||

viṣṇurnārāyaṇō dēvi raṇē daityāñjiṣyati |
śaṅkaraḥ sarvalōkēśō vāsavō'pi divaspatiḥ || 7 ||

ōṣadhīśaḥ śaśī dēvi śivō'haṃ bhairavēśvaraḥ |
mantrātmakaṃ paraṃ varma savituḥ sāramuttamam || 8 ||

yō dhārayēd bhujē mūrdhni ravivārē mahēśvari |
sa rājavallabhō lōkē tējasvī vairimardanaḥ || 9 ||

bahunōktēna kiṃ dēvi kavacasyāsya dhāraṇāt |
iha lakṣmīdhanārōgya-vṛddhirbhavati nānyathā || 10 ||

paratra paramā muktirdēvānāmapi durlabhā |
kavacasyāsya dēvēśi mūlavidyāmayasya ca || 11 ||

vajrapañjarakākhyasya munirbrahmā samīritaḥ |
gāyatryaṃ Chanda ityuktaṃ dēvatā savitā smṛtaḥ || 12 ||

māyā bījaṃ śarat śaktirnamaḥ kīlakamīśvari |
sarvārthasādhanē dēvi viniyōgaḥ prakīrtitaḥ || 13 ||

atha sūrya kavacaṃ

ōṃ aṃ āṃ iṃ īṃ śiraḥ pātu ōṃ sūryō mantravigrahaḥ |
uṃ ūṃ ṛṃ ṝṃ lalāṭaṃ mē hrāṃ raviḥ pātu cinmayaḥ || 14 ||

~ḻuṃ ~ḻūṃ ēṃ aiṃ pātu nētrē hrīṃ mamāruṇasārathiḥ |
ōṃ auṃ aṃ aḥ śrutī pātu saḥ sarvajagadīśvaraḥ || 15 ||

kaṃ khaṃ gaṃ ghṃ pātu gaṇḍau sūṃ sūraḥ surapūjitaḥ |
caṃ Chaṃ jaṃ jhaṃ ca nāsāṃ mē pātu yārṃ aryamā prabhuḥ || 16 ||

ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ mukhaṃ pāyād yaṃ yōgīśvarapūjitaḥ |
taṃ thaṃ daṃ dhaṃ galaṃ pātu naṃ nārāyaṇavallabhaḥ || 17 ||

paṃ phaṃ baṃ bhaṃ mama skandhau pātu maṃ mahasāṃ nidhiḥ |
yaṃ raṃ laṃ vaṃ bhujau pātu mūlaṃ sakanāyakaḥ || 18 ||

śaṃ ṣaṃ saṃ haṃ pātu vakṣō mūlamantramayō dhruvaḥ |
ḻaṃ kṣaḥ kukṣsiṃ sadā pātu grahāthō dinēśvaraḥ || 19 ||

ṅaṃ ñaṃ ṇaṃ naṃ maṃ mē pātu pṛṣṭhaṃ divasanāyakaḥ |
aṃ āṃ iṃ īṃ uṃ ūṃ ṛṃ ṝṃ nābhiṃ pātu tamōpahaḥ || 20 ||

~ḻuṃ ~ḻūṃ ēṃ aiṃ ōṃ auṃ aṃ aḥ liṅgaṃ mē'vyād grahēśvaraḥ |
kaṃ khaṃ gaṃ ghṃ caṃ Chaṃ jaṃ jhaṃ kaṭiṃ bhānurmamāvatu || 21 ||

ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ taṃ thaṃ daṃ dhaṃ jānū bhāsvān mamāvatu |
paṃ phaṃ baṃ bhaṃ yaṃ raṃ laṃ vaṃ jaṅgh mē'vyād vibhākaraḥ || 22 ||

śaṃ ṣaṃ saṃ haṃ ḻaṃ kṣaḥ pātu mūlaṃ pādau trayitanuḥ |
ṅaṃ ñaṃ ṇaṃ naṃ maṃ mē pātu savitā sakalaṃ vapuḥ || 23 ||

sōmaḥ pūrvē ca māṃ pātu bhaumō'gnau māṃ sadāvatu |
budhō māṃ dakṣiṇē pātu naiṛtyā gurarēva mām || 24 ||

paścimē māṃ sitaḥ pātu vāyavyāṃ māṃ śanaiścaraḥ |
uttarē māṃ tamaḥ pāyādaiśānyāṃ māṃ śikhī tathā || 25 ||

ūrdhvaṃ māṃ pātu mihirō māmadhastāñjagatpatiḥ |
prabhātē bhāskaraḥ pātu madhyāhnē māṃ dinēśvaraḥ || 26 ||

sāyaṃ vēdapriyaḥ pātu niśīthē visphurāpatiḥ |
sarvatra sarvadā sūryaḥ pātu māṃ cakranāyakaḥ || 27 ||

raṇē rājakulē dyūtē vidādē śatrusaṅkaṭē |
saṅgāmē ca jvarē rōgē pātu māṃ savitā prabhuḥ || 28 ||

ōṃ ōṃ ōṃ uta ōṃuaum ha sa ma yaḥ sūrō'vatānmāṃ bhayād
hrāṃ hrīṃ hruṃ hahahā hasauḥ hasahasauḥ haṃsō'vatāt sarvataḥ |
saḥ saḥ saḥ sasasā nṛpādvanacarāccaurādraṇāt saṅkaṭāt
pāyānmāṃ kulanāyakō'pi savitā ōṃ hrīṃ ha sauḥ sarvadā || 29 ||

drāṃ drīṃ drūṃ dadhanaṃ tathā ca taraṇirbhāmbhairbhayād bhāskarō
rāṃ rīṃ rūṃ rururūṃ ravirjvarabhayāt kuṣṭhācca śūlāmayāt |
aṃ aṃ āṃ vivivīṃ mahāmayabhayaṃ māṃ pātu mārtaṇḍakō
mūlavyāptatanuḥ sadāvatu paraṃ haṃsaḥ sahasrāṃśumān || 30||

atha phalaśṛtiḥ

iti śrīkavacaṃ divyaṃ vajrapañjarakābhidham |
sarvadēvarahasyaṃ ca mātṛkāmantravēṣṭitam || 31 ||

mahārōgabhayaghaṃ ca pāpaghaṃ manmukhōditam |
guhyaṃ yaśaskaraṃ puṇyaṃ sarvaśrēyaskaraṃ śivē || 32 ||

likhitvā ravivārē tu tiṣyē vā janmabhē priyē |
aṣṭagandhēna divyēna sudhākṣīrēṇa pārvati || 33 ||

arkakṣīrēṇa puṇyēna bhūrjatvaci mahēśvari |
kanakīkāṣṭhalēkhanyā kavacaṃ bhāskarōdayē || 34 ||

śvētasūtrēṇa raktēna śyāmēnāvēṣṭayēd guṭīm |
sauvarṇēnātha saṃvēṣṭhya dhārayēnmūrdhni vā bhujē || 35 ||

raṇē ripūñjayēd dēvi vādē sadasi jēṣyati |
rājamānyō bhavēnnityaṃ sarvatējōmayō bhavēt || 36 ||

kaṇṭhasthā putradā dēvi kukṣisthā rōganāśinī |
śiraḥsthā guṭikā divyā rākalōkavaśaṅkarī || 37 ||

bhujasthā dhanadā nityaṃ tējōbuddhivivardhinī |
vandhyā vā kākavandhyā vā mṛtavatsā ca yāṅganā || 38 ||

kaṇṭhē sā dhārayēnnityaṃ bahuputrā prajāyayē |
yasya dēhē bhavēnnityaṃ guṭikaiṣā mahēśvari || 39 ||

mahāstrāṇīndramuktāni brahmāstrādīni pārvati |
taddēhaṃ prāpya vyarthāni bhaviṣyanti na saṃśayaḥ || 40 ||

trikālaṃ yaḥ paṭhēnnityaṃ kavacaṃ vajrapañjaram |
tasya sadyō mahādēvi savitā varadō bhavēt || 41 ||

ajJṇātvā kavacaṃ dēvi pūjayēd yastrayītanum |
tasya pūjārjitaṃ puṇyaṃ janmakōṭiṣu niṣphalam || 42 ||

śatāvartaṃ paṭhēdvarma saptamyāṃ ravivāsarē |
mahākuṣṭhārditō dēvi mucyatē nātra saṃśayaḥ || 43 ||

nirōgō yaḥ paṭhēdvarma daridrō vajrapañjaram |
lakṣmīvāñjāyatē dēvi sadyaḥ sūryaprasādataḥ || 44 ||

bhaktyā yaḥ prapaṭhēd dēvi kavacaṃ pratyahaṃ priyē |
iha lōkē śriyaṃ bhuktvā dēhāntē muktimāpnuyāt || 45 ||

iti śrīrudrayāmalē tantrē śrīdēvirahasyē
vajrapañjarākhyasūryakavacanirūpaṇaṃ trayastriṃśaḥ paṭalaḥ ||

PDF, Full Site (with more options)