Back

śrīmad bhagavad gīta ṣaṣṭhō'dhyāyaḥ

atha ṣaṣṭhō'dhyāyaḥ |


śrībhagavānuvācha |
anāśritaḥ karmaphalaṃ kāryaṃ karma karōti yaḥ |
sa saṃnyāsī cha yōgī cha na niragnirna chākriyaḥ || 1 ||

yaṃ saṃnyāsamiti prāhuryōgaṃ taṃ viddhi pāṇḍava |
na hyasaṃnyastasaṅkalpō yōgī bhavati kaśchana || 2 ||

ārurukṣōrmunēryōgaṃ karma kāraṇamuchyatē |
yōgārūḍhasya tasyaiva śamaḥ kāraṇamuchyatē || 3 ||

yadā hi nēndriyārthēṣu na karmasvanuṣajjatē |
sarvasaṅkalpasaṃnyāsī yōgārūḍhastadōchyatē || 4 ||

uddharēdātmanātmānaṃ nātmānamavasādayēt |
ātmaiva hyātmanō bandhurātmaiva ripurātmanaḥ || 5 ||

bandhurātmātmanastasya yēnātmaivātmanā jitaḥ |
anātmanastu śatrutvē vartētātmaiva śatruvat || 6 ||

jitātmanaḥ praśāntasya paramātmā samāhitaḥ |
śītōṣṇasukhaduḥkhēṣu tathā mānāpamānayōḥ || 7 ||

jJṇānavijJṇānatṛptātmā kūṭasthō vijitēndriyaḥ |
yukta ityuchyatē yōgī samalōṣṭāśmakāñchanaḥ || 8 ||

suhṛnmitrāryudāsīnamadhyasthadvēṣyabandhuṣu |
sādhuṣvapi cha pāpēṣu samabuddhirviśiṣyatē || 9 ||

yōgī yuñjīta satatamātmānaṃ rahasi sthitaḥ |
ēkākī yatachittātmā nirāśīraparigrahaḥ || 10 ||

śuchau dēśē pratiṣṭhāpya sthiramāsanamātmanaḥ |
nātyuchChritaṃ nātinīchaṃ chailājinakuśōttaram || 11 ||

tatraikāgraṃ manaḥ kṛtvā yatachittēndriyakriyāḥ |
upaviśyāsanē yuñjyādyōgamātmaviśuddhayē || 12 ||

samaṃ kāyaśirōgrīvaṃ dhārayannachalaṃ sthiraḥ |
samprēkṣya nāsikāgraṃ svaṃ diśaśchānavalōkayan || 13 ||

praśāntātmā vigatabhīrbrahmachārivratē sthitaḥ |
manaḥ saṃyamya machchittō yukta āsīta matparaḥ || 14 ||

yuñjannēvaṃ sadātmānaṃ yōgī niyatamānasaḥ |
śāntiṃ nirvāṇaparamāṃ matsaṃsthāmadhigachChati || 15 ||

nātyaśnatastu yōgō'sti na chaikāntamanaśnataḥ |
na chātisvapnaśīlasya jāgratō naiva chārjuna || 16 ||

yuktāhāravihārasya yuktachēṣṭasya karmasu |
yuktasvapnāvabōdhasya yōgō bhavati duḥkhahā || 17 ||

yadā viniyataṃ chittamātmanyēvāvatiṣṭhatē |
niḥspṛhaḥ sarvakāmēbhyō yukta ityuchyatē tadā || 18 ||

yathā dīpō nivātasthō nēṅgatē sōpamā smṛtā |
yōginō yatachittasya yuñjatō yōgamātmanaḥ || 19 ||

yatrōparamatē chittaṃ niruddhaṃ yōgasēvayā |
yatra chaivātmanātmānaṃ paśyannātmani tuṣyati || 20 ||

sukhamātyantikaṃ yattadbuddhigrāhyamatīndriyam |
vētti yatra na chaivāyaṃ sthitaśchalati tattvataḥ || 21 ||

yaṃ labdhvā chāparaṃ lābhaṃ manyatē nādhikaṃ tataḥ |
yasminsthitō na duḥkhēna guruṇāpi vichālyatē || 22 ||

taṃ vidyādduḥkhasaṃyōgaviyōgaṃ yōgasañjJṇitam |
sa niśchayēna yōktavyō yōgō'nirviṇṇachētasā || 23 ||

saṅkalpaprabhavānkāmāṃstyaktvā sarvānaśēṣataḥ |
manasaivēndriyagrāmaṃ viniyamya samantataḥ || 24 ||

śanaiḥ śanairuparamēdbuddhyā dhṛtigṛhītayā |
ātmasaṃsthaṃ manaḥ kṛtvā na kiñchidapi chintayēt || 25 ||

yatō yatō niścharati manaśchañchalamasthiram |
tatastatō niyamyaitadātmanyēva vaśaṃ nayēt || 26 ||

praśāntamanasaṃ hyēnaṃ yōginaṃ sukhamuttamam |
upaiti śāntarajasaṃ brahmabhūtamakalmaṣam || 27 ||

yuñjannēvaṃ sadātmānaṃ yōgī vigatakalmaṣaḥ |
sukhēna brahmasaṃsparśamatyantaṃ sukhamaśnutē || 28 ||

sarvabhūtasthamātmānaṃ sarvabhūtāni chātmani |
īkṣatē yōgayuktātmā sarvatra samadarśanaḥ || 29 ||

yō māṃ paśyati sarvatra sarvaṃ cha mayi paśyati |
tasyāhaṃ na praṇaśyāmi sa cha mē na praṇaśyati || 30 ||

sarvabhūtasthitaṃ yō māṃ bhajatyēkatvamāsthitaḥ |
sarvathā vartamānō'pi sa yōgī mayi vartatē || 31 ||

ātmaupamyēna sarvatra samaṃ paśyati yō'rjuna |
sukhaṃ vā yadi vā duḥkhaṃ sa yōgī paramō mataḥ || 32 ||


arjuna uvācha |
yō'yaṃ yōgastvayā prōktaḥ sāmyēna madhusūdana |
ētasyāhaṃ na paśyāmi chañchalatvātsthitiṃ sthirām || 33 ||

chañchalaṃ hi manaḥ kṛṣṇa pramāthi balavaddṛḍham |
tasyāhaṃ nigrahaṃ manyē vāyōriva suduṣkaram || 34 ||


śrībhagavānuvācha |
asaṃśayaṃ mahābāhō manō durnigrahaṃ chalam |
abhyāsēna tu kauntēya vairāgyēṇa cha gṛhyatē || 35 ||

asaṃyatātmanā yōgō duṣprāpa iti mē matiḥ |
vaśyātmanā tu yatatā śakyō'vāptumupāyataḥ || 36 ||


arjuna uvācha |
ayatiḥ śraddhayōpētō yōgāchchalitamānasaḥ |
aprāpya yōgasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gachChati || 37 ||

kachchinnōbhayavibhraṣṭaśChinnābhramiva naśyati |
apratiṣṭhō mahābāhō vimūḍhō brahmaṇaḥ pathi || 38 ||

ētanmē saṃśayaṃ kṛṣṇa Chēttumarhasyaśēṣataḥ |
tvadanyaḥ saṃśayasyāsya Chēttā na hyupapadyatē || 39 ||


śrībhagavānuvācha |
pārtha naivēha nāmutra vināśastasya vidyatē |
na hi kalyāṇakṛtkaśchiddurgatiṃ tāta gachChati || 40 ||

prāpya puṇyakṛtāṃ lōkānuṣitvā śāśvatīḥ samāḥ |
śuchīnāṃ śrīmatāṃ gēhē yōgabhraṣṭō'bhijāyatē || 41 ||

athavā yōgināmēva kulē bhavati dhīmatām |
ētaddhi durlabhataraṃ lōkē janma yadīdṛśam || 42 ||

tatra taṃ buddhisaṃyōgaṃ labhatē paurvadēhikam |
yatatē cha tatō bhūyaḥ saṃsiddhau kurunandana || 43 ||

pūrvābhyāsēna tēnaiva hriyatē hyavaśō'pi saḥ |
jijJṇāsurapi yōgasya śabdabrahmātivartatē || 44 ||

prayatnādyatamānastu yōgī saṃśuddhakilbiṣaḥ |
anēkajanmasaṃsiddhastatō yāti parāṃ gatim || 45 ||

tapasvibhyō'dhikō yōgī jJṇānibhyō'pi matō'dhikaḥ |
karmibhyaśchādhikō yōgī tasmādyōgī bhavārjuna || 46 ||

yōgināmapi sarvēṣāṃ madgatēnāntarātmanā |
śraddhāvānbhajatē yō māṃ sa mē yuktatamō mataḥ || 47 ||


ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē

ātmasaṃyamayōgō nāma ṣaṣṭhō'dhyāyaḥ ||6 ||

PDF, Full Site (with more options)