Back

śrīmad bhagavad gīta pañchamō'dhyāyaḥ

atha pañchamō'dhyāyaḥ |


arjuna uvācha |
saṃnyāsaṃ karmaṇāṃ kṛṣṇa punaryōgaṃ cha śaṃsasi |
yachChrēya ētayōrēkaṃ tanmē brūhi suniśchitam || 1 ||


śrībhagavānuvācha |
saṃnyāsaḥ karmayōgaścha niḥśrēyasakarāvubhau |
tayōstu karmasaṃnyāsātkarmayōgō viśiṣyatē || 2 ||

jJṇēyaḥ sa nityasaṃnyāsī yō na dvēṣṭi na kāṅkṣati |
nirdvandvō hi mahābāhō sukhaṃ bandhātpramuchyatē || 3 ||

sāṅkhyayōgau pṛthagbālāḥ pravadanti na paṇḍitāḥ |
ēkamapyāsthitaḥ samyagubhayōrvindatē phalam || 4 ||

yatsāṅkhyaiḥ prāpyatē sthānaṃ tadyōgairapi gamyatē |
ēkaṃ sāṅkhyaṃ cha yōgaṃ cha yaḥ paśyati sa paśyati || 5 ||

saṃnyāsastu mahābāhō duḥkhamāptumayōgataḥ |
yōgayuktō munirbrahma nachirēṇādhigachChati || 6 ||

yōgayuktō viśuddhātmā vijitātmā jitēndriyaḥ |
sarvabhūtātmabhūtātmā kurvannapi na lipyatē || 7 ||

naiva kiñchitkarōmīti yuktō manyēta tattvavit |
paśyañśṛṇvanspṛśañjighannaśnangachChansvapañśvasan || 8 ||

pralapanvisṛjangṛhṇannunmiṣannimiṣannapi |
indriyāṇīndriyārthēṣu vartanta iti dhārayan || 9 ||

brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karōti yaḥ |
lipyatē na sa pāpēna padmapatramivāmbhasā || 10 ||

kāyēna manasā buddhyā kēvalairindriyairapi |
yōginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhayē || 11 ||

yuktaḥ karmaphalaṃ tyaktvā śāntimāpnōti naiṣṭhikīm |
ayuktaḥ kāmakārēṇa phalē saktō nibadhyatē || 12 ||

sarvakarmāṇi manasā saṃnyasyāstē sukhaṃ vaśī |
navadvārē purē dēhī naiva kurvanna kārayan || 13 ||

na kartṛtvaṃ na karmāṇi lōkasya sṛjati prabhuḥ |
na karmaphalasaṃyōgaṃ svabhāvastu pravartatē || 14 ||

nādattē kasyachitpāpaṃ na chaiva sukṛtaṃ vibhuḥ |
ajJṇānēnāvṛtaṃ jJṇānaṃ tēna muhyanti jantavaḥ || 15 ||

jJṇānēna tu tadajJṇānaṃ yēṣāṃ nāśitamātmanaḥ |
tēṣāmādityavajjJṇānaṃ prakāśayati tatparam || 16 ||

tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ |
gachChantyapunarāvṛttiṃ jJṇānanirdhūtakalmaṣāḥ || 17 ||

vidyāvinayasampannē brāhmaṇē gavi hastini |
śuni chaiva śvapākē cha paṇḍitāḥ samadarśinaḥ || 18 ||

ihaiva tairjitaḥ sargō yēṣāṃ sāmyē sthitaṃ manaḥ |
nirdōṣaṃ hi samaṃ brahma tasmādbrahmaṇi tē sthitāḥ || 19 ||

na prahṛṣyētpriyaṃ prāpya nōdvijētprāpya chāpriyam |
sthirabuddhirasaṃmūḍhō brahmavidbrahmaṇi sthitaḥ || 20 ||

bāhyasparśēṣvasaktātmā vindatyātmani yatsukham |
sa brahmayōgayuktātmā sukhamakṣayamaśnutē || 21 ||

yē hi saṃsparśajā bhōgā duḥkhayōnaya ēva tē |
ādyantavantaḥ kauntēya na tēṣu ramatē budhaḥ || 22 ||

śaknōtīhaiva yaḥ sōḍhuṃ prākśarīravimōkṣaṇāt |
kāmakrōdhōdbhavaṃ vēgaṃ sa yuktaḥ sa sukhī naraḥ || 23 ||

yō'ntaḥsukhō'ntarārāmastathāntarjyōtirēva yaḥ |
sa yōgī brahmanirvāṇaṃ brahmabhūtō'dhigachChati || 24 ||

labhantē brahmanirvāṇamṛṣayaḥ kṣīṇakalmaṣāḥ |
Chinnadvaidhā yatātmānaḥ sarvabhūtahitē ratāḥ || 25 ||

kāmakrōdhaviyuktānāṃ yatīnāṃ yatachētasām |
abhitō brahmanirvāṇaṃ vartatē viditātmanām || 26 ||

sparśānkṛtvā bahirbāhyāṃśchakṣuśchaivāntarē bhruvōḥ |
prāṇāpānau samau kṛtvā nāsābhyantarachāriṇau || 27 ||

yatēndriyamanōbuddhirmunirmōkṣaparāyaṇaḥ |
vigatēchChābhayakrōdhō yaḥ sadā mukta ēva saḥ || 28 ||

bhōktāraṃ yajJṇatapasāṃ sarvalōkamahēśvaram |
suhṛdaṃ sarvabhūtānāṃ jJṇātvā māṃ śāntimṛchChati || 29 ||


ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē

karmasaṃnyāsayōgō nāma pañchamō'dhyāyaḥ ||5 ||

PDF, Full Site (with more options)