Back

śrīmad bhagavad gīta dvitīyō'dhyāyaḥ

atha dvitīyō'dhyāyaḥ |


sañjaya uvācha |
taṃ tathā kṛpayāviṣṭamaśrupūrṇākulēkṣaṇam |
viṣīdantamidaṃ vākyamuvācha madhusūdanaḥ || 1 ||


śrībhagavānuvācha |
kutastvā kaśmalamidaṃ viṣamē samupasthitam |
anāryajuṣṭamasvargyamakīrtikaramarjuna || 2 ||

klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyatē |
kṣudraṃ hṛdayadaurbalyaṃ tyaktvōttiṣṭha parantapa || 3 ||


arjuna uvācha |
kathaṃ bhīṣmamahaṃ sāṅkhyē drōṇaṃ cha madhusūdana |
iṣubhiḥ pratiyōtsyāmi pūjārhāvarisūdana || 4 ||

gurūnahatvā hi mahānubhāvānśrēyō bhōktuṃ bhaikṣyamapīha lōkē |
hatvārthakāmāṃstu gurunihaiva bhuñjīya bhōgān'rudhirapradigdhān || 5 ||

na chaitadvidmaḥ katarannō garīyō yadvā jayēma yadi vā nō jayēyuḥ|
yānēva hatvā na jijīviṣāmastē'vasthitāḥ pramukhē dhārtarāṣṭrāḥ || 6 ||

kārpaṇyadōṣōpahatasvabhāvaḥ pṛchChāmi tvāṃ dharmasaṃmūḍhachētāḥ|
yachChrēyaḥ syānniśchitaṃ brūhi tanmē śiṣyastē'haṃ śādhi māṃ tvāṃ prapannam || 7 ||

na hi prapaśyāmi mamāpanudyādyachChōkamuchChōṣaṇamindriyāṇām|
avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi chādhipatyam || 8 ||


sañjaya uvācha |
ēvamuktvā hṛṣīkēśaṃ guḍākēśaḥ parantapa |
na yōtsya iti gōvindamuktvā tūṣṇīṃ babhūva ha || 9 ||

tamuvācha hṛṣīkēśaḥ prahasanniva bhārata |
sēnayōrubhayōrmadhyē viṣīdantamidaṃ vachaḥ || 10 ||


śrībhagavānuvācha |
aśōchyānanvaśōchastvaṃ prajJṇāvādāṃścha bhāṣasē |
gatāsūnagatāsūṃścha nānuśōchanti paṇḍitāḥ || 11 ||

na tvēvāhaṃ jātu nāsaṃ na tvaṃ nēmē janādhipāḥ |
na chaiva na bhaviṣyāmaḥ sarvē vayamataḥ param || 12 ||

dēhinō'sminyathā dēhē kaumāraṃ yauvanaṃ jarā |
tathā dēhāntaraprāptirdhīrastatra na muhyati || 13 ||

mātrāsparśāstu kauntēya śītōṣṇasukhaduḥkhadāḥ |
āgamāpāyinō'nityāstāṃstitikṣasva bhārata || 14 ||

yaṃ hi na vyathayantyētē puruṣaṃ puruṣarṣabha |
samaduḥkhasukhaṃ dhīraṃ sō'mṛtatvāya kalpatē || 15 ||

nāsatō vidyatē bhāvō nābhāvō vidyatē sataḥ |
ubhayōrapi dṛṣṭō'ntastvanayōstattvadarśibhiḥ || 16 ||

avināśi tu tadviddhi yēna sarvamidaṃ tatam |
vināśamavyayasyāsya na kaśchitkartumarhati || 17 ||

antavanta imē dēhā nityasyōktāḥ śarīriṇaḥ |
anāśinō'pramēyasya tasmādyudhyasva bhārata || 18 ||

ya ēnaṃ vētti hantāraṃ yaśchainaṃ manyatē hatam |
ubhau tau na vijānītō nāyaṃ hanti na hanyatē || 19 ||

na jāyatē mriyatē vā kadāchinnāyaṃ bhūtvā bhavitā vā na bhūyaḥ|
ajō nityaḥ śāśvatō'yaṃ purāṇō na hanyatē hanyamānē śarīrē || 20 ||

vēdāvināśinaṃ nityaṃ ya ēnamajamavyayam |
athaṃ sa puruṣaḥ pārtha kaṃ ghtayati hanti kam || 21||
vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti narō'parāṇi|
tathā śarīrāṇi vihāya jīrṇānyanyāni saṃyāti navāni dēhī || 22 ||

nainaṃ Chindanti śastrāṇi nainaṃ dahati pāvakaḥ |
na chainaṃ klēdayantyāpō na śōṣayati mārutaḥ || 23 ||

achChēdyō'yamadāhyō'yamaklēdyō'śōṣya ēva cha |
nityaḥ sarvagataḥ sthāṇurachalō'yaṃ sanātanaḥ || 24 ||

avyaktō'yamachintyō'yamavikāryō'yamuchyatē |
tasmādēvaṃ viditvainaṃ nānuśōchitumarhasi || 25 ||

atha chainaṃ nityajātaṃ nityaṃ vā manyasē mṛtam |
tathāpi tvaṃ mahābāhō naivaṃ śōchitumarhasi || 26 ||

jātasya hi dhruvō mṛtyurdhruvaṃ janma mṛtasya cha |
tasmādaparihāryē'rthē na tvaṃ śōchitumarhasi || 27 ||

avyaktādīni bhūtāni vyaktamadhyāni bhārata |
avyaktanidhanānyēva tatra kā paridēvanā || 28 ||

āścharyavatpaśyati kaśchidēnamāścharyavadvadati tathaiva chānyaḥ|
āścharyavachchainamanyaḥ śṛṇōti śrutvāpyēnaṃ vēda na chaiva kaśchit || 29 ||

dēhī nityamavadhyō'yaṃ dēhē sarvasya bhārata |
tasmātsarvāṇi bhūtāni na tvaṃ śōchitumarhasi || 30 ||

svadharmamapi chāvēkṣya na vikampitumarhasi |
dharmyāddhi yuddhāchChrēyō'nyatkṣatriyasya na vidyatē || 31 ||

yadṛchChayā chōpapannaṃ svargadvāramapāvṛtam |
sukhinaḥ kṣatriyāḥ pārtha labhantē yuddhamīdṛśam || 32 ||

atha chēttvamimaṃ dharmyaṃ saṅgrāmaṃ na kariṣyasi |
tataḥ svadharmaṃ kīrtiṃ cha hitvā pāpamavāpsyasi || 33 ||

akīrtiṃ chāpi bhūtāni kathayiṣyanti tē'vyayām |
sambhāvitasya chākīrtirmaraṇādatirichyatē || 34 ||

bhayādraṇāduparataṃ maṃsyantē tvāṃ mahārathāḥ |
yēṣāṃ cha tvaṃ bahumatō bhūtvā yāsyasi lāghvam || 35 ||

avāchyavādāṃścha bahūnvadiṣyanti tavāhitāḥ |
nindantastava sāmarthyaṃ tatō duḥkhataraṃ nu kim || 36 ||

hatō vā prāpsyasi svargaṃ jitvā vā bhōkṣyasē mahīm |
tasmāduttiṣṭha kauntēya yuddhāya kṛtaniśchayaḥ || 37 ||

sukhaduḥkhē samē kṛtvā lābhālābhau jayājayau |
tatō yuddhāya yujyasva naivaṃ pāpamavāpsyasi || 38 ||

ēṣā tē'bhihitā sāṅkhyē buddhiryōgē tvimāṃ śṛṇu |
buddhyā yuktō yayā pārtha karmabandhaṃ prahāsyasi || 39 ||

nēhābhikramanāśō'sti pratyavāyō na vidyatē |
svalpamapyasya dharmasya trāyatē mahatō bhayāt || 40 ||

vyavasāyātmikā buddhirēkēha kurunandana |
bahuśākhā hyanantāścha buddhayō'vyavasāyinām || 41 ||

yāmimāṃ puṣpitāṃ vāchaṃ pravadantyavipaśchitaḥ |
vēdavādaratāḥ pārtha nānyadastīti vādinaḥ || 42 ||

kāmātmānaḥ svargaparā janmakarmaphalapradām |
kriyāviśēṣabahulāṃ bhōgaiśvaryagatiṃ prati || 43 ||

bhōgaiśvaryaprasaktānāṃ tayāpahṛtachētasām |
vyavasāyātmikā buddhiḥ samādhau na vidhīyatē || 44 ||

traiguṇyaviṣayā vēdā nistraiguṇyō bhavārjuna |
nirdvandvō nityasattvasthō niryōgakṣēma ātmavān || 45 ||

yāvānartha udapānē sarvataḥ samplutōdakē |
tāvānsarvēṣu vēdēṣu brāhmaṇasya vijānataḥ || 46 ||

karmaṇyēvādhikārastē mā phalēṣu kadāchana |
mā karmaphalahēturbhūrmā tē saṅgō'stvakarmaṇi || 47 ||

yōgasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya |
siddhyasiddhyōḥ samō bhūtvā samatvaṃ yōga uchyatē || 48 ||

dūrēṇa hyavaraṃ karma buddhiyōgāddhanañjaya |
buddhau śaraṇamanvichCha kṛpaṇāḥ phalahētavaḥ || 49 ||

buddhiyuktō jahātīha ubhē sukṛtaduṣkṛtē |
tasmādyōgāya yujyasva yōgaḥ karmasu kauśalam || 50 ||

karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ |
janmabandhavinirmuktāḥ padaṃ gachChantyanāmayam || 51 ||

yadā tē mōhakalilaṃ buddhirvyatitariṣyati |
tadā gantāsi nirvēdaṃ śrōtavyasya śrutasya cha || 52 ||

śrutivipratipannā tē yadā sthāsyati niśchalā |
samādhāvachalā buddhistadā yōgamavāpsyasi || 53 ||


arjuna uvācha |
sthitaprajJṇasya kā bhāṣā samādhisthasya kēśava |
sthitadhīḥ kiṃ prabhāṣēta kimāsīta vrajēta kim || 54 ||


śrībhagavānuvācha |
prajahāti yadā kāmānsarvānpārtha manōgatān |
ātmanyēvātmanā tuṣṭaḥ sthitaprajJṇastadōchyatē || 55 ||

duḥkhēṣvanudvignamanāḥ sukhēṣu vigataspṛhaḥ |
vītarāgabhayakrōdhaḥ sthitadhīrmuniruchyatē || 56 ||

yaḥ sarvatrānabhisnēhastattatprāpya śubhāśubham |
nābhinandati na dvēṣṭi tasya prajJṇā pratiṣṭhitā || 57 ||

yadā saṃharatē chāyaṃ kūrmō'ṅgānīva sarvaśaḥ |
indriyāṇīndriyārthēbhyastasya prajJṇā pratiṣṭhitā || 58 ||

viṣayā vinivartantē nirāhārasya dēhinaḥ |
rasavarjaṃ rasō'pyasya paraṃ dṛṣṭvā nivartatē || 59 ||

yatatō hyapi kauntēya puruṣasya vipaśchitaḥ |
indriyāṇi pramāthīni haranti prasabhaṃ manaḥ || 60 ||

tāni sarvāṇi saṃyamya yukta āsīta matparaḥ |
vaśē hi yasyēndriyāṇi tasya prajJṇā pratiṣṭhitā || 61 ||

dhyāyatō viṣayānpuṃsaḥ saṅgastēṣūpajāyatē |
saṅgātsañjāyatē kāmaḥ kāmātkrōdhō'bhijāyatē || 62 ||

krōdhādbhavati saṃmōhaḥ saṃmōhātsmṛtivibhramaḥ |
smṛtibhraṃśādbuddhināśō buddhināśātpraṇaśyati || 63 ||

rāgadvēṣavimuktaistu viṣayānindriyaiścharan |
ātmavaśyairvidhēyātmā prasādamadhigachChati || 64 ||

prasādē sarvaduḥkhānāṃ hānirasyōpajāyatē |
prasannachētasō hyāśu buddhiḥ paryavatiṣṭhatē || 65 ||

nāsti buddhirayuktasya na chāyuktasya bhāvanā |
na chābhāvayataḥ śāntiraśāntasya kutaḥ sukham || 66 ||

indriyāṇāṃ hi charatāṃ yanmanō'nuvidhīyatē |
tadasya harati prajJṇāṃ vāyurnāvamivāmbhasi || 67 ||

tasmādyasya mahābāhō nigṛhītāni sarvaśaḥ |
indriyāṇīndriyārthēbhyastasya prajJṇā pratiṣṭhitā || 68 ||

yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī |
yasyāṃ jāgrati bhūtāni sā niśā paśyatō munēḥ || 69 ||

āpūryamāṇamachalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat|
tadvatkāmā yaṃ praviśanti sarvē sa śāntimāpnōti na kāmakāmī || 70 ||

vihāya kāmānyaḥ sarvānpumāṃścharati niḥspṛhaḥ |
nirmamō nirahaṅkāraḥ sa śāntimadhigachChati || 71 ||

ēṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati |
sthitvāsyāmantakālē'pi brahmanirvāṇamṛchChati || 72 ||


ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē

sāṅkhyayōgō nāma dvitīyō'dhyāyaḥ ||2 ||\f1
\f2

PDF, Full Site (with more options)