Back

śrīmad bhagavad gīta prathamō'dhyāyaḥ

atha prathamō'dhyāyaḥ |


dhṛtarāṣṭra uvācha |

dharmakṣētrē kurukṣētrē samavētā yuyutsavaḥ |
māmakāḥ pāṇḍavāśchaiva kimakurvata sañjaya || 1 ||


sañjaya uvācha |

dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryōdhanastadā |
āchāryamupasaṅgamya rājā vachanamabravīt || 2 ||

paśyaitāṃ pāṇḍuputrāṇāmāchārya mahatīṃ chamūm |
vyūḍhāṃ drupadaputrēṇa tava śiṣyēṇa dhīmatā || 3 ||

atra śūrā mahēṣvāsā bhīmārjunasamā yudhi |
yuyudhānō virāṭaścha drupadaścha mahārathaḥ || 4 ||

dhṛṣṭakētuśchēkitānaḥ kāśirājaścha vīryavān |
purujitkuntibhōjaścha śaibyaścha narapuṅgavaḥ || 5 ||

yudhāmanyuścha vikrānta uttamaujāścha vīryavān |
saubhadrō draupadēyāścha sarva ēva mahārathāḥ || 6 ||

asmākaṃ tu viśiṣṭā yē tānnibōdha dvijōttama |
nāyakā mama sainyasya sañjJṇārthaṃ tānbravīmi tē || 7 ||

bhavānbhīṣmaścha karṇaścha kṛpaścha samitiñjayaḥ |
aśvatthāmā vikarṇaścha saumadattistathaiva cha || 8 ||

anyē cha bahavaḥ śūrā madarthē tyaktajīvitāḥ |
nānāśastrapraharaṇāḥ sarvē yuddhaviśāradāḥ || 9 ||

aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam |
paryāptaṃ tvidamētēṣāṃ balaṃ bhīmābhirakṣitam || 10 ||

ayanēṣu cha sarvēṣu yathābhāgamavasthitāḥ |
bhīṣmamēvābhirakṣantu bhavantaḥ sarva ēva hi || 11 ||

tasya sañjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ |
siṃhanādaṃ vinadyōchchaiḥ śaṅkhaṃ dadhmau pratāpavān || 12 ||

tataḥ śaṅkhāścha bhēryaścha paṇavānakagōmukhāḥ |
sahasaivābhyahanyanta sa śabdastumulō'bhavat || 13 ||

tataḥ śvētairhayairyuktē mahati syandanē sthitau |
mādhavaḥ pāṇḍavaśchaiva divyau śaṅkhau pradaghatuḥ || 14 ||

pāñchajanyaṃ hṛṣīkēśō dēvadattaṃ dhanañjayaḥ |
pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkōdaraḥ || 15 ||

anantavijayaṃ rājā kuntīputrō yudhiṣṭhiraḥ |
nakulaḥ sahadēvaścha sughṣamaṇipuṣpakau || 16 ||

kāśyaścha paramēṣvāsaḥ śikhaṇḍī cha mahārathaḥ |
dhṛṣṭadyumnō virāṭaścha sātyakiśchāparājitaḥ || 17 ||

drupadō draupadēyāścha sarvaśaḥ pṛthivīpatē |
saubhadraścha mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak || 18 ||

sa ghṣō dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat |
nabhaścha pṛthivīṃ chaiva tumulō vyanunādayan || 19 ||

atha vyavasthitāndṛṣṭvā dhārtarāṣṭrānkapidhvajaḥ |
pravṛttē śastrasampātē dhanurudyamya pāṇḍavaḥ || 20 ||

hṛṣīkēśaṃ tadā vākyamidamāha mahīpatē|

arjuna uvācha |

sēnayōrubhayōrmadhyē rathaṃ sthāpaya mē'chyuta || 21 ||

yāvadētānnirīkṣē'haṃ yōddhukāmānavasthitān |
kairmayā saha yōddhavyamasminraṇasamudyamē || 22 ||

yōtsyamānānavēkṣē'haṃ ya ētē'tra samāgatāḥ |
dhārtarāṣṭrasya durbuddhēryuddhē priyachikīrṣavaḥ || 23 ||


sañjaya uvācha |
ēvamuktō hṛṣīkēśō guḍākēśēna bhārata |
sēnayōrubhayōrmadhyē sthāpayitvā rathōttamam || 24 ||

bhīṣmadrōṇapramukhataḥ sarvēṣāṃ cha mahīkṣitām |
uvācha pārtha paśyaitānsamavētānkurūniti || 25 ||

tatrāpaśyatsthitānpārthaḥ pitṝnatha pitāmahān |
āchāryānmātulānbhrātṝnputrānpautrānsakhīṃstathā || 26 ||

śvaśurānsuhṛdaśchaiva sēnayōrubhayōrapi |
tānsamīkṣya sa kauntēyaḥ sarvānbandhūnavasthitān || 27 ||

kṛpayā parayāviṣṭō viṣīdannidamabravīt|

arjuna uvācha |

dṛṣṭvēmaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam || 28 ||

sīdanti mama gātrāṇi mukhaṃ cha pariśuṣyati |
vēpathuścha śarīrē mē rōmaharṣaścha jāyatē || 29 ||

gāṇḍīvaṃ sraṃsatē hastāttvakchaiva paridahyatē |
na cha śaknōmyavasthātuṃ bhramatīva cha mē manaḥ || 30 ||

nimittāni cha paśyāmi viparītāni kēśava |
na cha śrēyō'nupaśyāmi hatvā svajanamāhavē || 31 ||

na kāṅkṣē vijayaṃ kṛṣṇa na cha rājyaṃ sukhāni cha |
kiṃ nō rājyēna gōvinda kiṃ bhōgairjīvitēna vā || 32 ||

yēṣāmarthē kāṅkṣitaṃ nō rājyaṃ bhōgāḥ sukhāni cha |
ta imē'vasthitā yuddhē prāṇāṃstyaktvā dhanāni cha || 33 ||

āchāryāḥ pitaraḥ putrāstathaiva cha pitāmahāḥ |
mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinastathā || 34 ||

ētānna hantumichChāmi ghatō'pi madhusūdana |
api trailōkyarājyasya hētōḥ kiṃ nu mahīkṛtē || 35 ||

nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana |
pāpamēvāśrayēdasmānhatvaitānātatāyinaḥ || 36 ||

tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsvabāndhavān |
svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava || 37 ||

yadyapyētē na paśyanti lōbhōpahatachētasaḥ |
kulakṣayakṛtaṃ dōṣaṃ mitradrōhē cha pātakam || 38 ||

kathaṃ na jJṇēyamasmābhiḥ pāpādasmānnivartitum |
kulakṣayakṛtaṃ dōṣaṃ prapaśyadbhirjanārdana || 39 ||

kulakṣayē praṇaśyanti kuladharmāḥ sanātanāḥ |
dharmē naṣṭē kulaṃ kṛtsnamadharmō'bhibhavatyuta || 40 ||

adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ |
strīṣu duṣṭāsu vārṣṇēya jāyatē varṇasaṅkaraḥ || 41 ||

saṅkarō narakāyaiva kulaghānāṃ kulasya cha |
patanti pitarō hyēṣāṃ luptapiṇḍōdakakriyāḥ || 42 ||

dōṣairētaiḥ kulaghānāṃ varṇasaṅkarakārakaiḥ |
utsādyantē jātidharmāḥ kuladharmāścha śāśvatāḥ || 43 ||

utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana |
narakē'niyataṃ vāsō bhavatītyanuśuśruma || 44 ||

ahō bata mahatpāpaṃ kartuṃ vyavasitā vayam |
yadrājyasukhalōbhēna hantuṃ svajanamudyatāḥ || 45 ||

yadi māmapratīkāramaśastraṃ śastrapāṇayaḥ |
dhārtarāṣṭrā raṇē hanyustanmē kṣēmataraṃ bhavēt || 46 ||


sañjaya uvācha |
ēvamuktvārjunaḥ saṅkhyē rathōpastha upāviśat |
visṛjya saśaraṃ chāpaṃ śōkasaṃvignamānasaḥ || 47 ||


ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē

arjunaviṣādayōgō nāma prathamō'dhyāyaḥ ||1 ||
\cf1

PDF, Full Site (with more options)