Back

śrīmad bhagavad gīta saptadaśō'dhyāyaḥ

atha saptadaśō'dhyāyaḥ |


arjuna uvācha |
yē śāstravidhimutsṛjya yajantē śraddhayānvitāḥ |
tēṣāṃ niṣṭhā tu kā kṛṣṇa sattvamāhō rajastamaḥ || 1 ||


śrībhagavānuvācha |
trividhā bhavati śraddhā dēhināṃ sā svabhāvajā |
sāttvikī rājasī chaiva tāmasī chēti tāṃ śṛṇu || 2 ||

sattvānurūpā sarvasya śraddhā bhavati bhārata |
śraddhāmayō'yaṃ puruṣō yō yachChraddhaḥ sa ēva saḥ || 3 ||

yajantē sāttvikā dēvānyakṣarakṣāṃsi rājasāḥ |
prētānbhūtagaṇāṃśchānyē yajantē tāmasā janāḥ || 4 ||

aśāstravihitaṃ ghraṃ tapyantē yē tapō janāḥ |
dambhāhaṅkārasaṃyuktāḥ kāmarāgabalānvitāḥ || 5 ||

karṣayantaḥ śarīrasthaṃ bhūtagrāmamachētasaḥ |
māṃ chaivāntaḥśarīrasthaṃ tānviddhyāsuraniśchayān || 6 ||

āhārastvapi sarvasya trividhō bhavati priyaḥ |
yajJṇastapastathā dānaṃ tēṣāṃ bhēdamimaṃ śṛṇu || 7 ||

āyuḥsattvabalārōgyasukhaprītivivardhanāḥ |
rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ || 8 ||

kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ |
āhārā rājasasyēṣṭā duḥkhaśōkāmayapradāḥ || 9 ||

yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ cha yat |
uchChiṣṭamapi chāmēdhyaṃ bhōjanaṃ tāmasapriyam || 10 ||

aphalākāṅkṣibhiryajJṇō vidhidṛṣṭō ya ijyatē |
yaṣṭavyamēvēti manaḥ samādhāya sa sāttvikaḥ || 11 ||

abhisandhāya tu phalaṃ dambhārthamapi chaiva yat |
ijyatē bharataśrēṣṭha taṃ yajJṇaṃ viddhi rājasam || 12 ||

vidhihīnamasṛṣṭānnaṃ mantrahīnamadakṣiṇam |
śraddhāvirahitaṃ yajJṇaṃ tāmasaṃ parichakṣatē || 13 ||

dēvadvijaguruprājJṇapūjanaṃ śauchamārjavam |
brahmacharyamahiṃsā cha śārīraṃ tapa uchyatē || 14 ||

anudvēgakaraṃ vākyaṃ satyaṃ priyahitaṃ cha yat |
svādhyāyābhyasanaṃ chaiva vāṅmayaṃ tapa uchyatē || 15 ||

manaḥ prasādaḥ saumyatvaṃ maunamātmavinigrahaḥ |
bhāvasaṃśuddhirityētattapō mānasamuchyatē || 16 ||

śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ |
aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ parichakṣatē || 17 ||

satkāramānapūjārthaṃ tapō dambhēna chaiva yat |
kriyatē tadiha prōktaṃ rājasaṃ chalamadhruvam || 18 ||

mūḍhagrāhēṇātmanō yatpīḍayā kriyatē tapaḥ |
parasyōtsādanārthaṃ vā tattāmasamudāhṛtam || 19 ||

dātavyamiti yaddānaṃ dīyatē'nupakāriṇē |
dēśē kālē cha pātrē cha taddānaṃ sāttvikaṃ smṛtam || 20 ||

yattu prattyupakārārthaṃ phalamuddiśya vā punaḥ |
dīyatē cha parikliṣṭaṃ taddānaṃ rājasaṃ smṛtam || 21 ||

adēśakālē yaddānamapātrēbhyaścha dīyatē |
asatkṛtamavajJṇātaṃ tattāmasamudāhṛtam || 22 ||

ōṃ tatsaditi nirdēśō brahmaṇastrividhaḥ smṛtaḥ |
brāhmaṇāstēna vēdāścha yajJṇāścha vihitāḥ purā || 23 ||

tasmādōmityudāhṛtya yajJṇadānatapaḥkriyāḥ |
pravartantē vidhānōktāḥ satataṃ brahmavādinām || 24 ||

tadityanabhisandhāya phalaṃ yajJṇatapaḥkriyāḥ |
dānakriyāścha vividhāḥ kriyantē mōkṣakāṅkṣibhiḥ || 25 ||

sadbhāvē sādhubhāvē cha sadityētatprayujyatē |
praśastē karmaṇi tathā sachChabdaḥ pārtha yujyatē || 26 ||

yajJṇē tapasi dānē cha sthitiḥ saditi chōchyatē |
karma chaiva tadarthīyaṃ sadityēvābhidhīyatē || 27 ||

aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ cha yat |
asadityuchyatē pārtha na cha tatprēpya nō iha || 28 ||


ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē

śraddhātrayavibhāgayōgō nāma saptadaśō'dhyāyaḥ ||17 ||

PDF, Full Site (with more options)