Back

śrīmad bhagavad gīta chaturdaśō'dhyāyaḥ

atha chaturdaśō'dhyāyaḥ |


śrībhagavānuvācha |
paraṃ bhūyaḥ pravakṣyāmi jJṇānānāṃ jJṇānamuttamam |
yajjJṇātvā munayaḥ sarvē parāṃ siddhimitō gatāḥ || 1 ||

idaṃ jJṇānamupāśritya mama sādharmyamāgatāḥ |
sargē'pi nōpajāyantē pralayē na vyathanti cha || 2 ||

mama yōnirmahadbrahma tasmingarbhaṃ dadhāmyaham |
sambhavaḥ sarvabhūtānāṃ tatō bhavati bhārata || 3 ||

sarvayōniṣu kauntēya mūrtayaḥ sambhavanti yāḥ |
tāsāṃ brahma mahadyōnirahaṃ bījapradaḥ pitā || 4 ||

sattvaṃ rajastama iti guṇāḥ prakṛtisambhavāḥ |
nibadhnanti mahābāhō dēhē dēhinamavyayam || 5 ||

tatra sattvaṃ nirmalatvātprakāśakamanāmayam |
sukhasaṅgēna badhnāti jJṇānasaṅgēna chānagh || 6 ||

rajō rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam |
tannibadhnāti kauntēya karmasaṅgēna dēhinam || 7 ||

tamastvajJṇānajaṃ viddhi mōhanaṃ sarvadēhinām |
pramādālasyanidrābhistannibadhnāti bhārata || 8 ||

sattvaṃ sukhē sañjayati rajaḥ karmaṇi bhārata |
jJṇānamāvṛtya tu tamaḥ pramādē sañjayatyuta || 9 ||

rajastamaśchābhibhūya sattvaṃ bhavati bhārata |
rajaḥ sattvaṃ tamaśchaiva tamaḥ sattvaṃ rajastathā || 10 ||

sarvadvārēṣu dēhē'sminprakāśa upajāyatē |
jJṇānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta || 11 ||

lōbhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā |
rajasyētāni jāyantē vivṛddhē bharatarṣabha || 12 ||

aprakāśō'pravṛttiścha pramādō mōha ēva cha |
tamasyētāni jāyantē vivṛddhē kurunandana || 13 ||

yadā sattvē pravṛddhē tu pralayaṃ yāti dēhabhṛt |
tadōttamavidāṃ lōkānamalānpratipadyatē || 14 ||

rajasi pralayaṃ gatvā karmasaṅgiṣu jāyatē |
tathā pralīnastamasi mūḍhayōniṣu jāyatē || 15 ||

karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam |
rajasastu phalaṃ duḥkhamajJṇānaṃ tamasaḥ phalam || 16 ||

sattvātsañjāyatē jJṇānaṃ rajasō lōbha ēva cha |
pramādamōhau tamasō bhavatō'jJṇānamēva cha || 17 ||

ūrdhvaṃ gachChanti sattvasthā madhyē tiṣṭhanti rājasāḥ |
jaghnyaguṇavṛttisthā adhō gachChanti tāmasāḥ || 18 ||

nānyaṃ guṇēbhyaḥ kartāraṃ yadā draṣṭānupaśyati |
guṇēbhyaścha paraṃ vētti madbhāvaṃ sō'dhigachChati || 19 ||

guṇānētānatītya trīndēhī dēhasamudbhavān |
janmamṛtyujarāduḥkhairvimuktō'mṛtamaśnutē || 20 ||


arjuna uvācha |
kairliṅgaistrīnguṇānētānatītō bhavati prabhō |
kimāchāraḥ kathaṃ chaitāṃstrīnguṇānativartatē || 21 ||


śrībhagavānuvācha |
prakāśaṃ cha pravṛttiṃ cha mōhamēva cha pāṇḍava |
ta dvēṣṭi sampravṛttāni na nivṛttāni kāṅkṣati || 22 ||

udāsīnavadāsīnō guṇairyō na vichālyatē |
guṇā vartanta ityēva yō'vatiṣṭhati nēṅgatē || 23 ||

samaduḥkhasukhaḥ svasthaḥ samalōṣṭāśmakāñchanaḥ |
tulyapriyāpriyō dhīrastulyanindātmasaṃstutiḥ || 24 ||

mānāpamānayōstulyastulyō mitrāripakṣayōḥ |
sarvārambhaparityāgī guṇātītaḥ sa uchyatē || 25 ||

māṃ cha yō'vyabhichārēṇa bhaktiyōgēna sēvatē |
sa guṇānsamatītyaitānbrahmabhūyāya kalpatē || 26 ||

brahmaṇō hi pratiṣṭhāhamamṛtasyāvyayasya cha |
śāśvatasya cha dharmasya sukhasyaikāntikasya cha || 27 ||


ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē

guṇatrayavibhāgayōgō nāma chaturdaśō'dhyāyaḥ ||14 ||

PDF, Full Site (with more options)