Back

śrīmad bhagavad gīta trayōdaśō'dhyāyaḥ

atha trayōdaśō'dhyāyaḥ |


śrībhagavānuvācha |
idaṃ śarīraṃ kauntēya kṣētramityabhidhīyatē |
ētadyō vētti taṃ prāhuḥ kṣētrajJṇa iti tadvidaḥ || 1 ||

kṣētrajJṇaṃ chāpi māṃ viddhi sarvakṣētrēṣu bhārata |
kṣētrakṣētrajJṇayōrjJṇānaṃ yattajjJṇānaṃ mataṃ mama || 2 ||

tatkṣētraṃ yachcha yādṛkcha yadvikāri yataścha yat |
sa cha yō yatprabhāvaścha tatsamāsēna mē śṛṇu || 3 ||

ṛṣibhirbahudhā gītaṃ Chandōbhirvividhaiḥ pṛthak |
brahmasūtrapadaiśchaiva hētumadbhirviniśchitaiḥ || 4 ||

mahābhūtānyahaṅkārō buddhiravyaktamēva cha |
indriyāṇi daśaikaṃ cha pañcha chēndriyagōcharāḥ || 5 ||

ichChā dvēṣaḥ sukhaṃ duḥkhaṃ saṅghtaśchētanā dhṛtiḥ |
ētatkṣētraṃ samāsēna savikāramudāhṛtam || 6 ||

amānitvamadambhitvamahiṃsā kṣāntirārjavam |
āchāryōpāsanaṃ śauchaṃ sthairyamātmavinigrahaḥ || 7 ||

indriyārthēṣu vairāgyamanahaṅkāra ēva cha |
janmamṛtyujarāvyādhiduḥkhadōṣānudarśanam || 8 ||

asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu |
nityaṃ cha samachittatvamiṣṭāniṣṭōpapattiṣu || 9 ||

mayi chānanyayōgēna bhaktiravyabhichāriṇī |
viviktadēśasēvitvamaratirjanasaṃsadi || 10 ||

adhyātmajJṇānanityatvaṃ tattvajJṇānārthadarśanam |
ētajjJṇānamiti prōktamajJṇānaṃ yadatō'nyathā || 11 ||

jJṇēyaṃ yattatpravakṣyāmi yajjJṇātvāmṛtamaśnutē |
anādimatparaṃ brahma na sattannāsaduchyatē || 12 ||

sarvataḥpāṇipādaṃ tatsarvatō'kṣiśirōmukham |
sarvataḥśrutimallōkē sarvamāvṛtya tiṣṭhati || 13 ||

sarvēndriyaguṇābhāsaṃ sarvēndriyavivarjitam |
asaktaṃ sarvabhṛchchaiva nirguṇaṃ guṇabhōktṛ cha || 14 ||

bahirantaścha bhūtānāmacharaṃ charamēva cha |
sūkṣmatvāttadavijJṇēyaṃ dūrasthaṃ chāntikē cha tat || 15 ||

avibhaktaṃ cha bhūtēṣu vibhaktamiva cha sthitam |
bhūtabhartṛ cha tajjJṇēyaṃ grasiṣṇu prabhaviṣṇu cha || 16 ||

jyōtiṣāmapi tajjyōtistamasaḥ paramuchyatē |
jJṇānaṃ jJṇēyaṃ jJṇānagamyaṃ hṛdi sarvasya viṣṭhitam || 17 ||

iti kṣētraṃ tathā jJṇānaṃ jJṇēyaṃ chōktaṃ samāsataḥ |
madbhakta ētadvijJṇāya madbhāvāyōpapadyatē || 18 ||

prakṛtiṃ puruṣaṃ chaiva viddhyanādi ubhāvapi |
vikārāṃścha guṇāṃśchaiva viddhi prakṛtisambhavān || 19 ||

kāryakāraṇakartṛtvē hētuḥ prakṛtiruchyatē |
puruṣaḥ sukhaduḥkhānāṃ bhōktṛtvē hēturuchyatē || 20 ||

puruṣaḥ prakṛtisthō hi bhuṅktē prakṛtijānguṇān |
kāraṇaṃ guṇasaṅgō'sya sadasadyōnijanmasu || 21 ||

upadraṣṭānumantā cha bhartā bhōktā mahēśvaraḥ |
paramātmēti chāpyuktō dēhē'sminpuruṣaḥ paraḥ || 22 ||

ya ēvaṃ vētti puruṣaṃ prakṛtiṃ cha guṇaiḥ saha |
sarvathā vartamānō'pi na sa bhūyō'bhijāyatē || 23 ||

dhyānēnātmani paśyanti kēchidātmānamātmanā |
anyē sāṅkhyēna yōgēna karmayōgēna chāparē || 24 ||

anyē tvēvamajānantaḥ śrutvānyēbhya upāsatē |
tē'pi chātitarantyēva mṛtyuṃ śrutiparāyaṇāḥ || 25 ||

yāvatsañjāyatē kiñchitsattvaṃ sthāvarajaṅgamam |
kṣētrakṣētrajJṇasaṃyōgāttadviddhi bharatarṣabha || 26 ||

samaṃ sarvēṣu bhūtēṣu tiṣṭhantaṃ paramēśvaram |
vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati || 27 ||

samaṃ paśyanhi sarvatra samavasthitamīśvaram |
na hinastyātmanātmānaṃ tatō yāti parāṃ gatim || 28 ||

prakṛtyaiva cha karmāṇi kriyamāṇāni sarvaśaḥ |
yaḥ paśyati tathātmānamakartāraṃ sa paśyati || 29 ||

yadā bhūtapṛthagbhāvamēkasthamanupaśyati |
tata ēva cha vistāraṃ brahma sampadyatē tadā || 30 ||

anāditvānnirguṇatvātparamātmāyamavyayaḥ |
śarīrasthō'pi kauntēya na karōti na lipyatē || 31 ||

yathā sarvagataṃ saukṣmyādākāśaṃ nōpalipyatē |
sarvatrāvasthitō dēhē tathātmā nōpalipyatē || 32 ||

yathā prakāśayatyēkaḥ kṛtsnaṃ lōkamimaṃ raviḥ |
kṣētraṃ kṣētrī tathā kṛtsnaṃ prakāśayati bhārata || 33 ||

kṣētrakṣētrajJṇayōrēvamantaraṃ jJṇānachakṣuṣā |
bhūtaprakṛtimōkṣaṃ cha yē viduryānti tē param || 34 ||


ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē

kṣētrakṣētrajJṇavibhāgayōgō nāma trayōdaśō'dhyāyaḥ ||13 ||

PDF, Full Site (with more options)