Back

śrī vēṅkaṭēśvara suprabhātam

kausalyā suprajā rāma pūrvāsandhyā pravartatē |
uttiṣṭha naraśārdūla kartavyaṃ daivamāhnikam || 1 ||

uttiṣṭhōttiṣṭha gōvinda uttiṣṭha garuḍadhvaja |
uttiṣṭha kamalākānta trailōkyaṃ maṅgaḻaṃ kuru || 2 ||

mātassamasta jagatāṃ madhukaiṭabhārēḥ
vakṣōvihāriṇi manōhara divyamūrtē |
śrīsvāmini śritajanapriya dānaśīlē
śrī vēṅkaṭēśa dayitē tava suprabhātam || 3 ||

tava suprabhātamaravinda lōchanē
bhavatu prasannamukha chandramaṇḍalē |
vidhi śaṅkarēndra vanitābhirarchitē
vṛśa śailanātha dayitē dayānidhē || 4 ||

atryādi sapta ṛṣayassamupāsya sandhyāṃ
ākāśa sindhu kamalāni manōharāṇi |
ādāya pādayuga marchayituṃ prapannāḥ
śēṣādri śēkhara vibhō tava suprabhātam || 5 ||

pañchānanābja bhava ṣaṇmukha vāsavādyāḥ
traivikramādi charitaṃ vibudhāḥ stuvanti |
bhāṣāpatiḥ paṭhati vāsara śuddhi mārāt
śēṣādri śēkhara vibhō tava suprabhātam || 6 ||

īśat-praphulla sarasīruha nārikēḻa
pūgadrumādi sumanōhara pālikānām |
āvāti mandamanilaḥ sahadivya gandhaiḥ
śēṣādri śēkhara vibhō tava suprabhātam || 7 ||

unmīlyanētra yugamuttama pañjarasthāḥ
pātrāvasiṣṭa kadalī phala pāyasāni |
bhuktvāḥ salīla mathakēḻi śukāḥ paṭhanti
śēṣādri śēkhara vibhō tava suprabhātam || 8 ||

tantrī prakarṣa madhura svanayā vipañchyā
gāyatyananta charitaṃ tava nāradō'pi |
bhāṣā samagra masat-kṛtachāru ramyaṃ
śēṣādri śēkhara vibhō tava suprabhātam || 9 ||

bhṛṅgāvaḻī cha makaranda rasānu viddha
jhuṅkāragīta ninadaiḥ sahasēvanāya |
niryātyupānta sarasī kamalōdarēbhyaḥ
śēṣādri śēkhara vibhō tava suprabhātam || 10 ||

yōṣāgaṇēna varadadhni vimathyamānē
ghṣālayēṣu dadhimanthana tīvraghṣāḥ |
rōṣātkaliṃ vidadhatē kakubhaścha kumbhāḥ
śēṣādri śēkhara vibhō tava suprabhātam || 11 ||

padmēśamitra śatapatra gatāḻivargāḥ
hartuṃ śriyaṃ kuvalayasya nijāṅgalakṣmyāḥ |
bhērī ninādamiva bhibhrati tīvranādam
śēṣādri śēkhara vibhō tava suprabhātam || 12 ||

śrīmannabhīṣṭa varadākhila lōka bandhō
śrī śrīnivāsa jagadēka dayaika sindhō |
śrī dēvatā gṛha bhujāntara divyamūrtē
śrī vēṅkaṭāchalapatē tava suprabhātam || 13 ||

śrī svāmi puṣkariṇikāplava nirmalāṅgāḥ
śrēyārthinō haraviriñchi sanandanādyāḥ |
dvārē vasanti varanētra hatōtta māṅgāḥ
śrī vēṅkaṭāchalapatē tava suprabhātam || 14 ||

śrī śēṣaśaila garuḍāchala vēṅkaṭādri
nārāyaṇādri vṛṣabhādri vṛṣādri mukhyām |
ākhyāṃ tvadīya vasatē raniśaṃ vadanti
śrī vēṅkaṭāchalapatē tava suprabhātam || 15 ||

sēvāparāḥ śiva surēśa kṛśānudharma
rakṣōmbunātha pavamāna dhanādhi nāthāḥ |
baddhāñjali pravilasannija śīrṣadēśāḥ
śrī vēṅkaṭāchalapatē tava suprabhātam || 16 ||

dhāṭīṣu tē vihagarāja mṛgādhirāja
nāgādhirāja gajarāja hayādhirājāḥ |
svasvādhikāra mahimādhika marthayantē
śrī vēṅkaṭāchalapatē tava suprabhātam || 17 ||

sūryēndu bhauma budhavākpati kāvyaśauri
svarbhānukētu diviśat-pariśat-pradhānāḥ |
tvaddāsadāsa charamāvadhi dāsadāsāḥ
śrī vēṅkaṭāchalapatē tava suprabhātam || 18 ||

tat-pādadhūḻi bharita sphuritōttamāṅgāḥ
svargāpavarga nirapēkṣa nijāntaraṅgāḥ |
kalpāgamā kalanayā''kulatāṃ labhantē
śrī vēṅkaṭāchalapatē tava suprabhātam || 19 ||

tvadgōpurāgra śikharāṇi nirīkṣamāṇāḥ
svargāpavarga padavīṃ paramāṃ śrayantaḥ |
martyā manuṣya bhuvanē matimāśrayantē
śrī vēṅkaṭāchalapatē tava suprabhātam || 20 ||

śrī bhūmināyaka dayādi guṇāmṛtābdē
dēvādidēva jagadēka śaraṇyamūrtē |
śrīmannananta garuḍādibhi rarchitāṅghē
śrī vēṅkaṭāchalapatē tava suprabhātam || 21 ||

śrī padmanābha puruṣōttama vāsudēva
vaikuṇṭha mādhava janārdhana chakrapāṇē |
śrī vatsa chihna śaraṇāgata pārijāta
śrī vēṅkaṭāchalapatē tava suprabhātam || 22 ||

kandarpa darpa hara sundara divya mūrtē
kāntā kuchāmburuha kuṭmala lōladṛṣṭē |
kalyāṇa nirmala guṇākara divyakīrtē
śrī vēṅkaṭāchalapatē tava suprabhātam || 23 ||

mīnākṛtē kamaṭhakōla nṛsiṃha varṇin
svāmin paraśvatha tapōdhana rāmachandra |
śēṣāṃśarāma yadunandana kalkirūpa
śrī vēṅkaṭāchalapatē tava suprabhātam || 24 ||

ēlālavaṅga ghnasāra sugandhi tīrthaṃ
divyaṃ viyatsaritu hēmaghṭēṣu pūrṇaṃ |
dhṛtvādya vaidika śikhāmaṇayaḥ prahṛṣṭāḥ
tiṣṭhanti vēṅkaṭapatē tava suprabhātam || 25 ||

bhāsvānudēti vikachāni sarōruhāṇi
sampūrayanti ninadaiḥ kakubhō vihaṅgāḥ |
śrīvaiṣṇavāḥ satata marthita maṅgaḻāstē
dhāmāśrayanti tava vēṅkaṭa suprabhātam || 26 ||

brahmādayā ssuravarā ssamaharṣayastē
santassanandana mukhāstvatha yōgivaryāḥ |
dhāmāntikē tava hi maṅgaḻa vastu hastāḥ
śrī vēṅkaṭāchalapatē tava suprabhātam || 27 ||

lakśmīnivāsa niravadya guṇaika sindhō
saṃsārasāgara samuttaraṇaika sētō |
vēdānta vēdya nijavaibhava bhakta bhōgya
śrī vēṅkaṭāchalapatē tava suprabhātam || 28 ||

itthaṃ vṛṣāchalapatēriha suprabhātaṃ
yē mānavāḥ pratidinaṃ paṭhituṃ pravṛttāḥ |
tēṣāṃ prabhāta samayē smṛtiraṅgabhājāṃ
prajJṇāṃ parārtha sulabhāṃ paramāṃ prasūtē || 29 ||

PDF, Full Site (with more options)