Back

śrī rudraṃ laghunyāsam

ōṃ athātmānagṃ śivātmānag śrī rudrarūpaṃ dhyāyēt ||

śuddhasphaṭika saṅkāśaṃ trinētraṃ pañcha vaktrakaṃ |
gaṅgādharaṃ daśabhujaṃ sarvābharaṇa bhūṣitam ||

nīlagrīvaṃ śaśāṅkāṅkaṃ nāga yajJṇōpa vītinam |
vyāghra charmōttarīyaṃ cha varēṇyamabhaya pradam ||

kamaṇḍal-vakṣa sūtrāṇāṃ dhāriṇaṃ śūlapāṇinaṃ |
jvalantaṃ piṅgaḻajaṭā śikhā muddyōta dhāriṇam ||

vṛṣa skandha samārūḍhaṃ umā dēhārtha dhāriṇaṃ |
amṛtēnāplutaṃ śāntaṃ divyabhōga samanvitam ||

digdēvatā samāyuktaṃ surāsura namaskṛtaṃ |
nityaṃ cha śāśvataṃ śuddhaṃ dhruva-makṣara-mavyayam |
sarva vyāpina-mīśānaṃ rudraṃ vai viśvarūpiṇaṃ |
ēvaṃ dhyātvā dvijaḥ samyak tatō yajanamārabhēt ||

athātō rudra snānārchanābhiṣēka vidhiṃ vyā''kṣyāsyāmaḥ | ādita ēva tīrthē snātvā udētya śuchiḥ prayatō brahmachārī śuklavāsā dēvābhimukhaḥ sthitvā ātmani dēvatāḥ sthāpayēt ||

prajananē brahmā tiṣṭhatu | pādayōr-viṣṇustiṣṭhatu | hastayōr-harastiṣṭhatu | bāhvōrindrastiṣṭatu | jaṭharē'agnistiṣṭhatu | hṛda'yē śivastiṣṭhatu | kaṇṭhē vasavastiṣṭhantu | vaktrē sarasvatī tiṣṭhatu | nāsikayōr-vāyustiṣṭhatu | nayanayōś-chandrādityau tiṣṭētāṃ | karṇayōraśvinau tiṣṭētāṃ | lalāṭē rudrāstiṣṭhantu | mūrthnyādityāstiṣṭhantu | śirasi mahādēvastiṣṭhatu | śikhāyāṃ vāmadēvāstiṣṭhatu | pṛṣṭhē pinākī tiṣṭhatu | purataḥ śūlī tiṣṭhatu | pārśyayōḥ śivāśaṅkarau tiṣṭhētāṃ | sarvatō vāyustiṣṭhatu | tatō bahiḥ sarvatō'gnir-jvālāmālā-parivṛtastiṣṭhatu | sarvēṣvaṅgēṣu sarvā dēvatā yathāsthānaṃ tiṣṭhantu | māgṃ rakṣantu |

a
gnirmē' chi śritaḥ | vāgdhṛda'yē | hṛda'yaṃ mayi' | ahamamṛtē'' | amṛtaṃ brahma'ṇi |
yurmē'' prāṇē śritaḥ | prāṇō hṛda'yē | hṛda'yaṃ mayi' | ahamamṛtē'' | amṛtaṃ brahma'ṇi | sūryō' chakṣuṣi śritaḥ | chakṣur-hṛda'yē | hṛda'yaṃ mayi' | ahamamṛtē'' | amṛtaṃ brahma'ṇi | chandramā' mana'si śritaḥ | ma hṛda'yē | hṛda'yaṃ mayi' | ahamamṛtē'' | amṛtaṃ brahma'ṇi | diśō' śrōtrē'' śritāḥ | śrōtrag hṛda'yē | hṛda'yaṃ mayi' | ahamamṛtē'' | amṛtaṃ brahma'ṇi | āpō rētasi śritāḥ | rētō hṛda'yē | hṛda'yaṃ mayi' | ahamamṛtē'' | amṛtaṃ brahma'ṇi | pṛthi śarī'rē śritāḥ | śarī'rag hṛda'yē | hṛda'yaṃ mayi' | ahamamṛtē'' | amṛtaṃ brahma'ṇi | ōṣadhi vanaspatayō' lōma'su śritāḥ | lōmā'ni hṛda'yē | hṛda'yaṃ mayi' | ahamamṛtē'' | amṛtaṃ brahma'ṇi | indrō' balē'' śritaḥ | balag hṛda'yē | hṛda'yaṃ mayi' | ahamamṛtē'' | amṛtaṃ brahma'ṇi | parjanyō' rdni śritaḥ | rdhā hṛda'yē | hṛda'yaṃ mayi' | ahamamṛtē'' | amṛtaṃ brahma'ṇi | īśā'nō manyau śritaḥ | manyur-hṛda'yē | hṛda'yaṃ mayi' | ahamamṛtē'' | amṛtaṃ brahma'ṇi | ātmā ma' ātmani' śritaḥ | ātmā hṛda'yē | hṛda'yaṃ mayi' | ahamamṛtē'' | amṛtaṃ brahma'ṇi | puna'rma ātmā punayu rāgā''t | punaḥ' prāṇaḥ punarākū'tamāgā''t | vaiśvānaraśmibhi'r-vāvṛdhānaḥ | antasti'ṣṭhatvamṛta'sya pāḥ ||

asya śrī rudrādhyāya praśna mahāmantrasya, aghōra ṛṣiḥ, anuṣṭup chandaḥ, saṅkarṣaṇa mūrti svarūpō yō'sāvādityaḥ paramapuruṣaḥ sa ēṣa rudrō dēvatā | namaḥ śivāyēti bījaṃ | śivatarāyēti śaktiḥ | mahādēvāyēti kīlakaṃ | śrī sāmba sadāśiva prasāda siddhyarthē japē viniyōgaḥ ||

ōṃ agnihōtrātmanē aṅguṣṭhābhyāṃ namaḥ | darśapūrṇa māsātmanē tarjanībhyāṃ namaḥ | cātur-māsyātmanē madhyamābhyāṃ namaḥ | nirūḍha paśubandhātmanē anāmikābhyāṃ namaḥ | jyōtiṣṭōmātmanē kaniṣṭhikābhyāṃ namaḥ | sarvakratvātmanē karatala karapṛṣṭhābhyāṃ namaḥ ||

agnihōtrātmanē hṛdayāya namaḥ | darśapūrṇa māsātmanē śirasē svāhā | cātur-māsyātmanē śikhāyai vaṣaṭ | nirūḍha paśubandhātmanē kavacāya huṃ | jyōtiṣṭōmātmanē nētratrayāya vauṣaṭ | sarvakratvātmanē astrāyaphaṭ | bhūrbhuvassuvarōmiti digbandhaḥ ||

dhyānaṃ%

āpātāḻa-nabhaḥsthalānta-bhuvana-brahmāṇḍa-māvisphurat-
jyōtiḥ sphāṭika-liṅga-mauḻi-vilasat-pūrṇēndu-vāntāmṛtaiḥ |
astōkāpluta-mēka-mīśa-maniśaṃ rudrānu-vākāñjapan
dhyāyē-dīpsita-siddhayē dhruvapadaṃ viprō'bhiṣiñchē-cchivam ||

brahmāṇḍa vyāptadēhā bhasita himarucā bhāsamānā bhujaṅgaiḥ
kaṇṭhē kālāḥ kapardāḥ kalita-śaśikalā-śchaṇḍa kōdaṇḍa hastāḥ |
tryakṣā rudrākṣamālāḥ prakaṭitavibhavāḥ śāmbhavā mūrtibhēdāḥ
rudrāḥ śrīrudrasūkta-prakaṭitavibhavā naḥ prayacchantu saukhyam ||

ōṃ gaṇānā''m tvā gaṇapa'tigṃ havāmahē kaviṃ ka'vīnāmu'pamaśra'vastamaṃ | jyēṣṭhajaṃ brahma'ṇāṃ brahmaṇaspada ā naḥ' śṛṇvannūtibhi'ssīda sāda'naṃ || mahāgaṇapata namaḥ ||

śaṃ cha' maya'ścha mē priyaṃ cha' mē'numaścha' kāma'ścha mē saumanasaścha' mē bhadraṃ cha' śrēya'ścha vasya'ścha yaśa'ścha bhaga'ścha dravi'ṇaṃ cha mē yantā cha' mē dhartā cha' kṣēma'ścha dhṛti'ścha viśvaṃ' cha maha'ścha mē saṃviccha' jJṇātraṃ' cha sūścha' mē prasūścha' sīraṃ' cha mē layaścha' ma taṃ cha' 'mṛtaṃ' cha mē'yakṣmaṃ cha mē'nā'mayaccha mē vātu'ścha mē dīrghāyutvaṃ cha' mē'namitraṃ cha mē'bha'yaṃ cha mē sugaṃ cha' śaya'naṃ cha mē ṣā cha' sudinaṃ' cha mē ||

ōṃ śāntiḥ śāntiḥ śāntiḥ' ||

PDF, Full Site (with more options)