Back

śrī guru stōtram (guru vandanam)

akhaṇḍamaṇḍalākāraṃ vyāptaṃ yēna carācaram |
tatpadaṃ darśitaṃ yēna tasmai śrīguravē namaḥ || 1 ||

ajJṇānatimirāndhasya jJṇānāñjanaśalākayā |
cakṣurunmīlitaṃ yēna tasmai śrīguravē namaḥ || 2 ||

gururbrahmā gururviṣṇuḥ gururdēvō mahēśvaraḥ |
gururēva parambrahma tasmai śrīguravē namaḥ || 3 ||

sthāvaraṃ jaṅgamaṃ vyāptaṃ yatkiñcitsacarācaram |
tatpadaṃ darśitaṃ yēna tasmai śrīguravē namaḥ || 4 ||

cinmayaṃ vyāpiyatsarvaṃ trailōkyaṃ sacarācaram |
tatpadaṃ darśitaṃ yēna tasmai śrīguravē namaḥ || 5 ||

tsarvaśrutiśirōratnavirājita padāmbujaḥ |
vēdāntāmbujasūryōyaḥ tasmai śrīguravē namaḥ || 6 ||

caitanyaḥ śāśvataḥśāntō vyōmātītō nirañjanaḥ |
bindunāda kalātītaḥ tasmai śrīguravē namaḥ || 7 ||

jJṇānaśaktisamārūḍhaḥ tattvamālāvibhūṣitaḥ |
bhuktimuktipradātā ca tasmai śrīguravē namaḥ || 8 ||

anēkajanmasamprāpta karmabandhavidāhinē |
ātmajJṇānapradānēna tasmai śrīguravē namaḥ || 9 ||

śōṣaṇaṃ bhavasindhōśca jJṇāpaṇaṃ sārasampadaḥ |
gurōḥ pādōdakaṃ samyak tasmai śrīguravē namaḥ || 10 ||

na gurōradhikaṃ tattvaṃ na gurōradhikaṃ tapaḥ |
tattvajJṇānātparaṃ nāsti tasmai śrīguravē namaḥ || 11 ||

mannāthaḥ śrījagannāthaḥ madguruḥ śrījagadguruḥ |
madātmā sarvabhūtātmā tasmai śrīguravē namaḥ || 12 ||

gururādiranādiśca guruḥ paramadaivatam |
gurōḥ parataraṃ nāsti tasmai śrīguravē namaḥ || 13 ||

tvamēva mātā ca pitā tvamēva
tvamēva bandhuśca sakhā tvamēva |
tvamēva vidyā draviṇaṃ tvamēva
tvamēva sarvaṃ mama dēva dēva || 14 ||

PDF, Full Site (with more options)