Back

śrī veṅkaṭeśa maṅgaḻāśāsanam

śriyaḥ kāntāya kalyāṇanidhaye nidhayearthinām |
śrīveṅkaṭa nivāsāya śrīnivāsāya maṅgaḻam || 1 ||

lakśhmī savibhramāloka subhrū vibhrama chakśhuśhe |
chakśhuśhe sarvalokānāṃ veṅkaṭeśāya maṅgaḻam || 2 ||

śrīveṅkaṭādri śṛṅgāgra maṅgaḻābharaṇāṅghraye |
maṅgaḻānāṃ nivāsāya śrīnivāsāya maṅgaḻam || 3 ||

sarvāvaya saundarya sampadā sarvachetasām |
sadā sammohanāyāstu veṅkaṭeśāya maṅgaḻam || 4 ||

nityāya niravadyāya satyānanda chidātmane |
sarvāntarātmane śīmad-veṅkaṭeśāya maṅgaḻam || 5 ||

svata ssarvavide sarva śaktaye sarvaśeśhiṇe |
sulabhāya suśīlāya veṅkaṭeśāya maṅgaḻam || 6 ||

parasmai brahmaṇe pūrṇakāmāya paramātmane |
prayuñje paratattvāya veṅkaṭeśāya maṅgaḻam || 7 ||

ākālatattva maśrānta mātmanā manupaśyatām |
atṛptyamṛta rūpāya veṅkaṭeśāya maṅgaḻam || 8 ||

prāyaḥ svacharaṇau puṃsāṃ śaraṇyatvena pāṇinā |
kṛpayā''diśate śrīmad-veṅkaṭeśāya maṅgaḻam || 9 ||

dayā'mṛta taraṅgiṇyā staraṅgairiva śītalaiḥ |
apāṅgai ssiñchate viśvaṃ veṅkaṭeśāya maṅgaḻam || 10 ||

srag-bhūśhāmbara hetīnāṃ suśhamā''vahamūrtaye |
sarvārti śamanāyāstu veṅkaṭeśāya maṅgaḻam || 11 ||

śrīvaikuṇṭha viraktāya svāmi puśhkariṇītaṭe |
ramayā ramamāṇāya veṅkaṭeśāya maṅgaḻam || 12 ||

śrīmat-sundarajā mātṛmuni mānasavāsine |
sarvaloka nivāsāya śrīnivāsāya maṅgaḻam || 13 ||

maṅgaḻā śāsanaparair-madāchārya purogamaiḥ |
sarvaiścha pūrvairāchāryaiḥ satkṛtāyāstu maṅgaḻam || 14 ||

śrī padmāvatī sameta śrī śrīnivāsa parabrahmaṇe namaḥ

PDF, Full Site (with more options)