Back

śrī sarasvatī aṣṭōttara śata nāma stōtram


sarasvatī mahābhadrā mahāmāyā varapradā |
śrīpradā padmanilayā padmākṣī padmavaktragā || 1 ||

śivānujā pustakadhṛt jJṇānamudrā ramā parā |
kāmarūpā mahāvidyā mahāpātakanāśinī || 2 ||

mahāśrayā mālinī ca mahābhogā mahābhujā |
mahābhāgā mahotsāhā divyāṅgā suravanditā || 3 ||

mahākālī mahāpāśā mahākārā mahāṅkuśā |
sītā ca vimalā viśvā vidyunmālā ca vaiṣṇavī || 4 ||

candrikā candravadanā candralekhāvibhūṣitā |
sāvitrī surasā devī divyālaṅkārabhūṣitā || 5 ||

vāgdevī vasudhā tīvrā mahābhadrā mahābalā |
bhogadā bhāratī bhāmā govindā gomatī śivā || 6 ||

jaṭilā vindhyavāsā ca vindhyācalavirājitā |
caṇḍikā vaiṣṇavī brāhmī brahmajJṇānaikasādhanā || 7 ||

saudāminī sudhāmūrtissubhadrā surapūjitā |
suvāsinī sunāsā ca vinidrā padmalocanā || 8 ||

vidyārūpā viśālākṣī brahmajāyā mahāphalā |
trayīmūrtī trikālajJṇā triguṇā śāstrarūpiṇī || 9 ||

śumbhāsurapramathinī śubhadā ca sarvātmikā |
raktabījanihantrī ca cāmuṇḍā cāmbikā tathā || 10 ||

muṇḍakāya praharaṇā dhūmralocanamardanā |
sarvadevastutā saumyā surāsuranamaskṛtā || 11 ||

kālarātrī kalādhārā rūpa saubhāgyadāyinī |
vāgdevī ca varārohā vārāhī vārijāsanā || 12 ||

citrāmbarā citragandhā citramālyavibhūṣitā |
kāntā kāmapradā vandyā vidyādharā sūpūjitā || 13 ||

śvetāsanā nīlabhujā caturvargaphalapradā |
caturānanasāmrājyā raktamadhyā nirañjanā || 14 ||

haṃsāsanā nīlajaṅgh brahmaviṣṇuśivātmikā |
evaṃ sarasvatī devyā nāmnāmaṣṭottaraśatam || 15 ||

iti śrī sarasvatyaṣṭottaraśatanāmastotram sampūrṇam ||

PDF, Full Site (with more options)