Back

śrī mahā gaṇēśa pañcha ratnam

mudā karātta mōdakaṃ sadā vimukti sādhakaṃ |
kaḻādharāvataṃsakaṃ vilāsilōka rakṣakam |
anāyakaika nāyakaṃ vināśitēbha daityakaṃ |
natāśubhāśu nāśakaṃ namāmi taṃ vināyakam || 1 ||

natētarāti bhīkaraṃ navōditārka bhāsvaraṃ |
namatsurāri nirjaraṃ natādhikāpadudḍharam |
surēśvaraṃ nidhīśvaraṃ gajēśvaraṃ gaṇēśvaraṃ |
mahēśvaraṃ tamāśrayē parātparaṃ nirantaram || 2 ||

samasta lōka śaṅkaraṃ nirasta daitya kuñjaraṃ |
darētarōdaraṃ varaṃ varēbha vaktramakṣaram |
kṛpākaraṃ kṣamākaraṃ mudākaraṃ yaśaskaraṃ |
manaskaraṃ namaskṛtāṃ namaskarōmi bhāsvaram || 3 ||

akiñchanārti mārjanaṃ chirantanōkti bhājanaṃ |
purāri pūrva nandanaṃ surāri garva charvaṇam |
prapañcha nāśa bhīṣaṇaṃ dhanañjayādi bhūṣaṇaṃ |
kapōla dānavāraṇaṃ bhajē purāṇa vāraṇam || 4 ||

nitānta kānti danta kānti manta kānti kātmajam |
achintya rūpamanta hīna mantarāya kṛntanam |
hṛdantarē nirantaraṃ vasantamēva yōgināṃ |
tamēkadantamēva taṃ vichintayāmi santatam || 5 ||

mahāgaṇēśa pañcharatnamādarēṇa yō'nvahaṃ |
prajalpati prabhātakē hṛdi smaran gaṇēśvaram |
arōgatāmadōṣatāṃ susāhitīṃ suputratāṃ |
samāhitāyu raṣṭabhūti mabhyupaiti sō'chirāt ||

PDF, Full Site (with more options)